SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रश्न- धा, स्वपरपदाभ्यां चतुर्भगी. विषयउष्टस्त्रिधा स्वलिंगगृहलिंगान्यलिंगनेदात्, संजयकप्पठिए वा । सिङायरियअन्नपत्रिणी वा ॥ एसो य विसयठो । विहोवि न अरिहए दिवं ॥ १॥ ११, मू. "| ढो मूर्यो व्यामूढो वा १३, ऋणत्ति ऋणातः १४, जुंगिएत्ति जातिकर्मशरीरादिभिर्दूषितो जुंगितः, त४५ मातंगकोलिंगचरडशौनिकादयोऽस्पृश्या जातिगँगिताः, स्पृश्या थपि स्त्रीमयूरकुर्कुटपोषका वंशवरवारोहणनखप्रदालनशौकरिकत्वादिनीचकर्मकारिणः कर्मजंगिताः, करचरणकर्णादिवर्जिताः शरीरजुंगिताः १५, नवथिति नपस्थितो भोगलालसः १६, नयत्ति भृतको वृत्तिकिंकरः १७, यो हि अनुझां विनापहृत्य दीयते स शिष्यनिष्फेटक इत्येष तृतीयव्रतलोपनप्रसंगान दीदणीयः १७. ३ सष्टादशजातयः पुमांसो दीदादानेऽयोग्याः. तथोक्ताष्टादशदोषा नार्यश्चापि न दीदायोग्याः, न वरं गुर्विणी गर्नवती १ बालवत्सा १ च, एतद्वयमिलने विंशतिभेदा नारीणां १०. तथा षोडश नेदा नपुंसकानां, तथाहि-पंडक १, वातिक २, किव ३, कुंजी ४, बुए, शकुनी ६, तत्कर्मसेवी , पादिकापादिक ७, सौगंधिक ए, आसक्त १०, वर्धितक ११, चिप्पितक | १२, मंतहतवेद १३, तपोहतवेद १४, ऋषिहतवेद १५, देवहतवेद १६ शति. तघ्याख्या-६ लद Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy