SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रश्न- या शब्दमात्रमेव करोति स एलमूकः. मन्मनमूको मेधादिगुणयुतो दीदणीयो, नेतरौ. यः पथि | चिंता. भिदाटने वंदनादिषु चातीवस्थूलतयाऽशक्तो नवति स शरीरजडः. करणं क्रिया तस्यां जमः समि तिगुप्तिप्रत्युपेदणासंयमपालनादिक्रियायां पुनः पुनरुपदिश्यमानोऽपि अतीवजडतया यो गृहीतुं न शक्नोति स करणजडः ५, व्याधितोऽतीसारभगंदरप्रभृतिरोगैम्रस्तः ६, स्तेनश्चौरः 9, श्रीगृहांतःपुरन पतिशरीरतत्पुत्रादिडोहको राजापकारी , अदर्शनोंधः काणः स्त्यानधिको वा, नन्वत्र काणकः कथं वर्जितः ? थाह-वचित्काणो भवेत्साधुः । कचित्खव्वाटनिर्धनः॥ दीर्घदंतः कचिन्मूर्खः । कवि मानवती सती॥१॥ तथैव विवेकविलासेप___षष्टिमिनके दोषा । श्रशीतिमधुपिंगने ॥ शतं च टुंटमुंटेषु । काणे संख्या न विद्यते ॥१॥ शति दोषनिधित्वात् ए, जन्मत्तो नृतादिगृहीतः १०, दासत्ति दस्तोंकितो दासीजातो वा विक्रयगृ. हीतो वा ११, उठत्ति जुष्टो द्विधा, कषायदुष्टो विषयष्टश्च. यदाह-विहो य हो जुठो । क. सायठो य विसयो य ।। सोसयपुत्तीनलगवि । सिहरणी पढम थाहरणा ॥ १ ॥ तत्र सर्षपनर्जिकाजिनिविष्टसाध्यादिवउत्कटकषायः कषायजुष्टः, अतीवपरयोषिदादिषु गृछो विषयदुष्टोऽपि वि. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy