________________
प्रश्न- णः पंडको यथा-महिलासहावो १ सखन्ननेन । मीढं महंतं मन्या य वाणी ४ ॥ ससज्जयंति. मुत्त ५ मफेणयं च ६ । एयाणि उप्पंडगलकणाणि ॥ १॥ ति. तथा वातप्रकोपतः सदैव मेह
ने स्तब्धे सति स्त्रीसेवां विना वेगसहनेऽशक्नुयात् स वातिकः १. स्त्रीणां शब्दं दृष्टिं स्पर्श निमं त्रणं वा प्राप्य यः दोजायते स क्लीवः ३. कुंनवदी? स्तनौ यस्यास्ति स कुंनी ४. अन्यं मैथुनादिसेवां कुर्वाणं दृष्ट्वा य ई| करोति स ईर्ष्याबुः ५. कपोतादिपदिवत्तृप्तिं नाप्नोति स शकुनी ६. मैथुनादिक्रीमां कृत्वा जिह्वया यो मेहनमास्वादयति स तत्कर्मसेवी ७. यस्य शुक्लपक्षे महोदयः, कृष्णपक्षे नैव स्यात् स पादिकापादिकः ७. सौगंधिकं मत्वा यः स्खं मेहनं नासिकयाघाति स सौगंधिकः ए. सुरतादिक्रीडां कृत्वा तस्मिन्नेव काले पुनरपि यस्तां स्त्रियंप्रत्यालिंगति चुंबनं च करोति स पासक्तः १०. एते दश दीदायामयोग्याः, मिलनेऽष्टचत्वारिंशन्नेदाः, एतेऽयोग्याः ४७. तथा बाव्यत्वे यस्य चिहूं जिनं स वर्धितकः १, तथा निजकरांगुलीभिर्मर्दयित्वा भन चिह्नं कृतं येन स चिप्पितः १, तथा मंत्रौषध्यादिप्रयोगेण सामर्थ्य हतं येन स मंत्रहतवेदः ३, तथा केनापि तपस्विना श्रापं दत्वा हतो वेदो यस्य स तपोहतवेदः ४, तथा केनापि वतिना श्रापेन हतो वेदो यस्य
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org