SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रश्न- स ऋषिहतवेदः ५, तथा देववाक्येन हतो वेदो यस्य स देवहतवेदः ६. एते ६ दोदायां योग्या चिंता एव. प्रति प्रवचनसारोछारबृहद्वृत्त्यनुसारेण किंचित् , किंचिच्च गुरुगुणषदतिंशिकाबृहद्वृत्त्यनुसारे णोध्धृत्यात्रोक्ता नेदाः, प्रसंगेनोपलदाणाय पुंस्त्रीनपुंसकलदाणानि स्थानांगवृत्त्यनुसारेणाद योनि १ म॒स्त्व श्मस्थैर्य ३ । मुग्धता ४ क्वीवता ५ स्तनौ ६ ॥ पुंस्कामितेति लिंगानि। सप्त स्त्रीत्वे प्रचदते ॥१॥ मेहनं १ खरता १ दाढय ३ । शौंमीर्य ४ श्मश्रु ५ धृष्टता ६॥ स्त्रीकामितेति लिंगानि | सप्त पुंस्त्वे प्रचदते ॥॥ स्तनादिश्मश्रुकेशादि-पुंस्त्रीनावसमन्वितं॥ नपुंसकं बुधाः प्राहु-ौहानलसुदीपितं ॥ ३॥ तथान्यत्राप्युक्तं-स्तनकेशवती स्त्री स्या-दिलोमः पुरुषः स्मृतः ॥ नभयोरंतरं यच्च । तदनावे नपुंसकः ॥ १॥ श्त्यादि ज्ञेयं 39. प्र—तथा यत्र गत्वा चक्रवर्ती निजकाख्यामालिखति स ऋषनकूटः कुत्र वर्तते ? वा कतरप्रमाणः स नवति? नउत्तरचरतार्धेऽस्ति ऋषनकूटः, तथाहि-नत्तरढ नरहे नसनकुडे नाम पथए पन्नत्ते, अठ्ठजोषणा. इं नढे उच्चत्तेणं दो जोअणा, नन्चेहेणं मूले अठजोषणा विकंनेणं मने बजोषणा, विकं| मेणं नवरिं चत्तारि जोषणाई विखंभेणमित्यादि जंबूदीपप्रज्ञप्त्यामिति 30. प्र-नववासुदेवाः Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy