SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्रश्न- त्रे-रक्तमाकृष्यते तत्र । मनुष्याणां शरीरतः ॥ दिप्यते तच्च कुंडेषु । जायते तत्र जंतवः ॥१॥ | चिंता- कृमिरागो भवेत्तैश्च । रज्यते तेन चीवरं ॥ रदापि रक्तवर्णा स्यात् । तस्मिन् दग्धे कृशानुना ॥शा इति ज्ञेयं, ६४. प्र–सप्तचत्वारिंशत्तमप्रश्नोत्तरे यउक्तं युगलिकमृतशरीराणि भारंमाद्या जलधौ दिपंति, परमिह भरते प्रथमारकादिषु वान्यत्रापि चोत्कर्षादपि धनुःपृथक्त्वांगै रमस्तेषां विकोशमा नानां वहनं कथं भवेत् ? ज-लोकप्रकाशग्रंथानुसारेण पृथक्त्वशब्देन खगानां देहमाने बहुत्वम पसंन्नवेत्, तथा च तद्ग्रंथः ननूत्कर्षादपि धनुः-पृथक्त्वांगैः पतत्रिन्निः ॥ तेषां त्रिकोशमानानां । वहनं सं वे कथं ॥ ॥ १॥ उच्यते-खगांगमाने यत्प्रोक्तं । पृटयक्त्वं धनुषां श्रुते ॥ तत्रैकवचनं जातौ । यथा व्रीहिः | सुभदितः ॥२॥ ततोधनुःपृथक्त्वानां । बहुत्वमपि संभवेत् ।। विहंगानां देहमाने । तादृक्कालाद्यपेदया ॥३॥ ततश्च-योधनुःपृथक्त्वांग-नरहस्त्याद्यपेक्ष्या ।। सुवहानि तदंगानि । खगैराद्यारकादिषु ॥४॥ एवं च सूत्रे एकवचन निर्देशोऽपि बहुवचनेन व्याख्यातः, श्रीमलयगिरिपादैरपि श्रीबृहत्संग्रहणीवृत्ती-दसवाससहस्साई । समया जाव सागरं कणं ॥ दिवसमुहुत्तपुहुत्ता । श्रा Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy