________________
प्रश्न- मुःश्रमानं, नपुंसकत्वमप्येषां दुर्वारं, ' गननरतिरियसंखान्यातिवेया' इति वचनात. कालसप्तमितिकायां तु-अवि सवजीवजुअला । नियसमहीणान सुरगई तहा । थोवकसाया नवरं । सबो
रयथलयरानमिणं ॥ १॥ मणुयानसमगया। चनरंसहयादजाय अदंसा ॥ गोमहिसुट्टखरा याणं । ससाणाश्दसमं सा ॥ २॥ नरभुधगपुवकोडी । पलियासंखं सवेयपढमारे॥ श्युक्तं, तदत्र तत्वं बहुश्रुतगम्यमिति ६७..
प्रचादरपंचस्थावरेषु प्रत्येकमेकैकपर्याप्तकस्य निश्रयामंख्येया अपर्याप्तकाः श्रूयंते यथा, त. या साधारणबादरवनस्पतावप्येवमन्यथा वा ? न-ग्रंथांतरे किंचिदन्यथापि दृश्यते, यया-पृथ्व्यादिषु चतुर्वेक-पर्याप्तनिश्रया मताः । असंख्येया अपर्याप्ता । जीवा वनस्पतेः पुनः ॥ १॥ पर्या प्तकस्यै कैकस्या-ऽपर्याप्तनिश्रया स्मृताः ॥ असंख्येयाश्च संख्येया। अनंता अपि कुत्रचित् ॥२॥ तत्र संख्यासंख्यास्तु पर्याप्त-प्रत्येकतरुनिश्रया ॥ अनंता एव पर्याप्त—साधारणवनाश्रिताः ॥
॥३॥ इत्यादि लोकप्रकाशे, सूक्ष्मपृथ्व्यादिकेषु चैकैकापर्याप्तकनिश्रया पर्याप्तका असंख्येयाः क| थिताः संतीत्याचारांगवृत्ती, ६७. प्र असन्नि १ सरिसिव २परिक ३ | सिंह ४ जरग एजी ६ जं.
Jain Education International
For Private & Personal use only
www.jainelibrary.org