SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रश्न- न्याल्पायुषत्वेन चतसृष्वपि गतिषु यांति, यमुक्तं लोकप्रकाशे-कालक्रमेण पर्यते । हीयमानोनू- | - यायुषः ॥ अल्पांतराशनाः प्रेम-रागद्वेषस्मयाधिकाः ॥ १ ॥ प्राक्तनापेदया भूरि-कालपालितवा. लकाः ॥ यथार्ह यांति गतिषु । चतसृष्वपि ते मृताः ॥२॥ इति. तथा तिर्यंचो मृ वा कुत्रोत्पात १३॥ इत्याह-प्रथमारके वा द्वितीयतृतीयारके वा तादृग्गुणिनो युग्मिनस्तिर्यचोऽपि कालानुभावतः पूरि. तायुषः कासāभादिनिर्मृत्वामरालयं यांति, तत्राप्ययं रहस्यं-तिर्यकु संझिपदिचतुष्पदा युग्मिन स्युस्तेषामेवासंख्याब्दजीवितत्वेन नियमात स्वर्गमः स्यात्, तथा चागमः-नरतिरियसंखजीवा । सवे नियमेण जंति देवेसु ॥ इति येषामुत्कर्षतो पूर्वकोटिप्रांतमायुस्तेषां तु नैव युग्मित्वं नापि स्व. नतिनियमः गभअजलयरो-नयगानोरगपुवकोडी नकोसा ॥ गजचनप्पयपरिकसु । तिपलियपलिया असंखंसो ॥१॥ तथा-संमुचिमपणिंदियथलखयरा । नरगनुयगजिविश्कमसो ॥ वाससहस्सा चुलसीवि । सत्तरितिपन्नबायाला ॥२॥ इति संग्रहणीवचनात, पूर्वकोट्यायुष्काश्च नैव यु| ग्मिनः संख्यातायुष्कत्वादिति संजावयामः. किंच संख्येयायुःपंचेंद्रियाणां नपुंसकत्वे नापि युगलित्वं Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy