________________
प्रश्न- ध तवापि षट संबंधाः संति, तद्यथा-स तव पिता १, तव बंधुरेकमातृकत्वात् ५, श्रावयोरेकमातृ- | - कत्वादहं तव भगिनी, मत्पतित्वेनायं तव नगिनीपतिः ३, मम व्रातृत्वेनायं तव मातुलः ४, सप
लीपुत्रस्य तवाहं माता, मम मातुः कुबेरसेनायाः पतित्वेन चायं कुबेरदत्तस्तव मातृपिता ४, तव जनकस्याहं नगिनी, मम पतित्वेन चायं तव यापतिलोंके 'फुन' इति ६. किंच हे बालक! वेश्यया सार्धमपि तव षट् संबंधा यथा-सा तव माता १, तव पितुर्माता २, तव बंधोः कुबेरदत्तस्य पत्नीत्वादियं तव ब्रातृजाया ३, तवाहमपरा माता, मम मातृत्वाचेयं तव वृधमाता ४, मम वा. ता त्वं, ममेयं सपत्नीत्वात्तव नगिनी ५, त्वं मम सपत्नीपुत्रत्वेन बंधुः, असौ च कुबेरदत्तस्य वधूत्वात्तव नागिनेयवधूः ६. किंच हे बालक! मया सार्धमपि तव ६ संबंधाः संति, तद्यथा-तवाहं लगिनी १, त्वं सपत्नीसुतत्वात्तवाहं माता १, तव वप्तुरहं जामिस्तेन तवाहं पितृस्वसा ३, तव सहोदरपत्नीत्वात्तवाहं ब्रातृजाया ४, मम सपत्नीसुतस्यांगजस्त्वं, तेनाहं तव पितृमाता ५, मम सवित्रीशस्यानुजस्त्वं, तेनाहं तव जातृसुता ६, शति १७. किं च हे वत्स! तव जनकस्य कुबेरदत्तस्य त्वया साध ६ संबंधा यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org