________________
प्रश्न- विरोधः स्यात्, तथा दीपालिकाकल्पेऽपि -
चिंता
योजनमा नांगो । विष्णुर्वैयिलब्धितः ॥ ऋमौ पूर्वापरांभोधौ । न्यस्य विश्वमकंपयत् ॥ ॥ १ ॥ तदा चलाचला जज्ञे । पर्वताश्च चकंपिरे || समुद्रा मुक्तमर्यादा । जयग्रस्ता ग्रहास्तथा ॥ ॥ २ ॥ इदं किमिति संत्रांता । यस्त्रिदशा यपि ॥ इत्यत पृथिव्युपरि स्थिताः पर्वतान्धयः प्रकंपिताः परं भयग्रस्ता ग्रहाचेत्युक्तं, परं ते च ग्रहास्त्रिदशास्तूत्सेधयोजनै कलदा मितदेहाच्चैः स्तमा जवंति, तेन तेषां कथं प्रकंपनं घटते ? तथा तेन पूर्वपश्चिमयोः पादौ मुक्तौ स्त इत्यायुक्तं तदपि कथं मिलति ? तथात्र दीरप्रभे तु यह्रदायोजनप्रमाणं विष्णुकुमाररूपं कृतं वर्तते तदुत्सेधांगुलनिष्पन्नयोजनप्रमाणेन यत्पुनः पूर्वपश्चिमसमुषयोः पादौ मुक्तौ तांबूदीप मध्यस्थलवण समुद्रखातिकायामिति संजायत इत्युक्तमस्ति परं दीपालिकाकल्पादौ न च खातिका विवदिता, तेनात्रानेकविसंवादा संवंति तेनैतानि कथं मिलंति ? उ-शरीरमुस्तेद अंगुले त हेति प्रायिकवचनत्वादव नैव दूषणं, किंतु स्वशक्त्यनुसारेण उत्तरखैक्रियमुत्सेधांगुलेन वात्मांगुलेन वा प्रमाणांगुलेन भवति, प्रवचनसारोकारवृत्तावपि विधैव शरीरमानमुक्तमस्ति, तेनोत्तराध्ययनवृत्त्यादिषु विष्णुकुमारदृष्टांतः
09
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org