________________
प्रश्न | जावतो वा इति, तथा च श्रीराजप्रनीयोपांगटीकायां यथा
चिंता
८६
तस्यां मेघौघरसिकगंजीरमधुरशब्दायां योजनपरिमंडलायां सुखराभिधानायां घंटायां विस्ता डितायां सत्यां यत्सूर्याभं विमानं तत्प्रासादनिष्कुटेषु ये व्यापतिताः शब्दवर्गणापुऊलास्तेन्यः समुछलितानि यानि घंटा प्रतिश्रुतिशतसहस्राणि घंटा प्रतिशब्दलदास्तैः संकुलमपि जातमत् किमुक्तं नवति? घंटायां महता प्रयत्नेन ताडितायां ये विनिर्गतास्तेषां सर्वासु दिवपि दिव्यानुजावतः समु - दितैः प्रतिशब्दैः सकलमपि बधिरितमुपजायते इत्यनेन द्वादशेभ्यो योजनेन्यः समागतः शब्दः श्रोतग्राह्य नवति न परतस्ततः कथमेकत्र तामितायां घंटायां सर्वत्र तन्दश्रुतिरुपजायते ? इति
Jain Education International
च्यते तदपाकृतमवसेयं सर्वत्र दिव्यानुजावतः तथारूपप्रतिशब्दोचलने यथोक्तदोषासंनवादिति २०. प्र -- तथोत्तखै क्रियशरीरं सातिरेकलदायोजनप्रमाणं प्रोक्तमस्ति मनुष्याणां तच्च शरीरं ' उस्सेहअंगुळेण तदा ' इति संग्रहणीवचनाडुत्तरवै क्रियस्यापि उत्सेधांगुनयोजन मानमुक्तं संगवति, तथा लोकप्रकाशे इंद्रिय विषयप्रमाणतात्मांगुळेन प्रोक्तास्ति, तथा व्यडियोत्कृष्टविषयतायां कृतलयोजनरूपो विष्णुकुमारदृष्टांतः कथितोऽस्ति, तेन देहत इंडियविषयो दीर्घतमो नवेत्तदा समय
For Private & Personal Use Only
www.jainelibrary.org