SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७५ प्रश्न- पसर । कामिन नेय ऊमर लोहेसु ॥ १ ॥ इत्यादियुक्त्या परिकर्मितो हि शत्रुदयं, सर्वदुरिता । नां दारिद्यरोगजरादीनां, द्वितीयपादे तु पादलिप्तस्य मत्या प्रज्ञाविशेषेण मथितः परिकर्मित इति चतुर्थगाथार्थः. श्वं स्तवरूपस्य व्याख्या कृता, तेनैतदनुसारेणानाम्नायाः सूचितास्ते च बहुश्रुतानां पार्श्व संप्रधार्याः, इति १०. प्रसिधांते श्रोत्रंद्रियस्य विषयो द्वादशयोजनपरिमितः कथितोऽयमर्थः, द्वादशयोजन्याः शब्दमागतं श्रुतिः शृणोतीति चेत्तर्हि श्रूयते-समस्ततीर्थकृतां जन्मन्यासन प्रकंपानंतरमवधिना विज्ञाय सुधर्माधिपतिः सुघोषाघंटाचालनानंतरं सकलसुरासुरेंडैः सह समागत्येत्यादि, तथा सुबोधिकायां-वज्ग्रेकयोजनां घंटां । सुघोषां नैगमेषिणा ॥ अवादयत्ततो घंटा । रे गुः सर्वविमानगाः ॥ १॥ शकादेशं ततः सोच्चैः । सुरेन्योऽझापयत्स्वयं ॥ तेन प्रमुदिता देवाश्चलनोपत्र में व्यधुः ॥२॥ इत्यत्र प्रमाणांगुलजानेकलदायोजनसंमिते स्वर्गविमाने घंटानादः स. र्वत्र निर्जरगणैः कथं श्रूयते ? न-नपाध्यायश्रीशांतिचंद्रगणिकृतजंबूद्दीपप्रज्ञप्तिबृहद्वृत्तावुक्तं, य. था हादशेन्यो योजनेन्यः शब्दः समागतः श्रोत्रग्राह्यो नवति, ततो घंटानादश्रुतिः सर्वत्र कथमुपजायते ? यत्रोच्यते-सदावस्थितजावत्वाहा मनसाखिसकार्यकरणसामर्थ्याचाचिंत्यशक्तिदिव्यानु. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy