SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रश्न- थोक चिंता थोक्तमात्रोल्लंघने हि न हि सिधिः, अतस्ते तु सुरभिमात्रा इति पूर्णा इति. केषां ? कार्याणां संपादयित्री या मात्रा, श्रत पाह-खोयण शति रखयोरैक्यतो रोयण वेध श्यर्थः, चंकम्मिय ति क्रामणं, धुव्वं धुरि सवंगं । महिलामयकणेण कयलेवं ॥ सत्वं टुंदेसु कम्मणं । निद्दिठं वीयराएहिं ॥ १॥ मुह इत्युद्घाटनं, श्वेते नागोत्तारणं, पीते पुटदानं, यमुक्तं ततः संहिताया नद्घा टने पुटान्नान्यक्रामणे कांतमिति, तमुटकाद्रजकः कस्मिंश्च मादिकात्प्रकाशक इति. अन्यत्राप्यु. क्तं-तारिहिं तारु सुवन्नसुवन्नसु । नरे नहि बनश् अन्नकामण || वेह नघाडण नाइंदवाकण । होश रसराई जिणराय एवं ॥१॥ इति तृतीयगाथार्थः. श्दानी निगमयन्नाह एवं पूर्वोक्तप्रकारेण वीरजिनेंद्रो रसेंद्रसंझः किंविशिष्टः ? 'अडरगण' यति औषधीवर्गः, उ ति दारवर्गो मूत्रलवणादिः, र इति रसवर्गः, एतेषां वर्गत्रयरूपेण योगेन तस्य संघः समवाय. स्तेन संयुतः परिचितः संघुट्य स्तंन्नित इत्यर्थः. भगवानैश्वर्ययोगात्पूज्यः, कर्म तद्भवतीति यावत्. पलित्तयमय इति पादलिप्तो रसो विद्यासिकः प्रवचनप्रसिधः. अत्रायं विशेषः-तन्मतेनाभिप्राये. ण बुधिविशेषेण मर्दितः, अणसेई न तरलो । न निम्मलो होश् मद्दणारहिन ॥ रोरेण रहिन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy