SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ चिंता ३ | प्रश्न- धयः समाना एव, ति प्रथमगाथार्थः. सुकुमाल ति नाश्णी, धीर इति नाणीधीर, सोमा इति सोमवल्ली, त्रयं सोमान्वयकुवीरत्त इति. रत्त इति रक्तग्धिका, कसिणत्ति कृष्णा बहुफली कांचनि का, पंकुरा ति देवदाली, सि इति शृंगिकविषं, रि ति लघुरिंगणी, निकेया इति केतकी, तन्नि| र्यासः, सीया इति लांगलिकाः, कुसगह इति अहखराबीजानि, अपामार्गबीजानि वा, जीस इति लज्जालुका, जलमंडनिका मंमुकब्राह्मी, स्थलममनिका अंगुलावनी अंबागरी, नभोमंमनिका सुनाला आकाशवल्लीत्येके, एतास्तिस्र औषधयः, औषधीनां बहुत्वेऽपि विन्नित्ति' अनिधानं मंडनश ब्दयोजनसाम्यादिति द्वितीयगाथार्थः. इदानीं रोचनत्रामणोद्घाटन विधिमाह वनवीरोऽमिस्तस्य लीलां अमिरूपां हातुं त्यक्तुं न शक्नुवंति, नास्वरकार्तस्वरस्वरूपत्वात् , पं. कय इति गमनमनकमित्यर्थः, गरुंद इति मृतनागं, चंड इति हेम, त्रितयमपि वा, एतेन च पं. कजादयः कीदृशाः संतो वीरलीलां न त्यति? इत्याह-सुरहिमत्तपमिपुन्ना सुरभिमात्राप्रतिपू र्णाः, सुरभिहेम्नि पंचके । जातिफलमात्रनेद-रम्ये चैत्रवसंतयोः ॥ सुगंधौ गवि सबक्यां । श्य नेकार्थवचनात् सुरनिरसगंधानुसारितया रम्या या मात्रा परिमाणनिर्णीतिस्तया परिपूर्णा समग्रा, य. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy