SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चिंता 60 प्रश्न-| प्रोक्तोऽस्ति, तहिष्णुकुमारकृतं सातिरेकलदायोजनप्रमाणरूपं चमरेंद्रादिवत् प्रमाणांगुलेनापि संजव तीत्यनेन न कापि विप्रतिपत्तिः, यच्च हीरप्रश्ने खातिकायामुत्सेधांगुलदेहं चोक्तमस्ति तस्य हेतुं स एव जानातीति २१. प्र-तथा चक्षुषः सातिरेकलदायोजनविषयः कथितः, तत्कथं ? न-सातिरेकत्वं तु स्वप. दस्याग्रतः स्थितं गर्तादिकं ततं चोपलादिकं पश्यति, तथा चोक्तं चक्रुः सातिरेकयोजनलदायूपं गृह्णाति, सातिरेकत्वं तु विष्णुकुमारादयः स्वपदपुर स्थितं गांदिकं तन्मध्यगतं च लेष्ट्वादिकं पश्यंतीति नवतत्वमहावचूर्णावस्ति, यत्पुनर्दुष्कृतजीखो बहुश्रुता वदंति तत्प्रमाणमेवेति २५. प्र-चा. षो यदि सातिरेकलदायोजनविषयः कथितः सोऽपि वैक्रियमाश्रित्य, अन्यथा त्वत्पविषयः कथित आचारांगवृत्तौ, तर्हि चंद्रमंम्लादिकं चक्षुषा कथं पश्यंति? न-कथं विसंवदते स प्रागुक्तोऽदिविषयः? यत्रतत्सूत्र-शवीसं खलु लका । चनतीसं चेव तह सहस्साई ॥ तह पंच सया जणिया । सत्ततिसाय अरित्ता ॥ १॥ २१३४५३७ इति, नयणविसयमाणं । पुस्करदीवढुवा सिमणुाणं ॥ पुवेण य अवरेण य । अहियंपि होइ नायवं ।। १॥ अस्य रहस्यमस्मद्गुरुन्निर्निगदितं, यद् Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy