SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४२ प्रश्न- इत्यादयः, एतेऽपि रत्नप्रनाया रत्नकांमस्योपर्यधः शतं शतं परित्यज्याष्टशतयोजनमध्ये वसंति, तथा | चिंता । चोक्तं प्रज्ञापनायां कहिण नंते वाणमंतराणं देवाणं नोमेज्जा नगरा पणत्ता? कहिणं नंते वाणमंतरा देवा परिवसंति ? गोयमा! श्मीसे रयणप्पनाए पुढवीए रयणामयस्स कंमस्स जोधणसहस्सबाहल्लस्स नवरि एगं जोधणसयं जंगाहेत्ता हेठावि एगं जोधणसयं वङित्ता मप्ने असु जोषणसयएसु एलणं वाणंतिरियमसंखेडा नगरावासयसहस्सा जवंतीति मकायंतेणं श्यादि, तवणं बहवे वाणमंतरा देवा परिवसंति, तं जहा–पिसाय याजका यावत् अणंपन्नीय श्यादि. संग्रहएयां तु-३ य पढम जोयणसए । रयणाए अठ्ठवंतरा अवरे ॥ तेसि श्ह सोलसि दारु-अगअहो दाहिणुत्तरजे ॥१॥ तथा योगशास्त्रचतुर्थप्रकाशवृत्ती वेवं-रत्नप्रभायामेव प्रथमशतस्याध नपरि च दशदश योजनानि मुक्त्वा मध्येऽशीतियोजनेषु अणपन्नीयपणपन्नीयप्रभृतय इत्यादि, तत्वं तु बहुश्रुता विदंति. तथा चेमौ व्यंतरवानमंतरशब्दार्थो, तत्र व्यंतरा भृत्यवच्चक्रवांद्यारावनादिकृतः, ततो वा | मनुष्येन्यो विगतांतरा व्यंतरा अनिधीयंते, अथ वानमंतराः प्रायो गिरिगह्वरादी वनांतरे चरंतीति | Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy