SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प्रश्न- क्रियेते, तदा पंचमासोपरि द्वादशदिनानि जायंते, सर्वमिलने हासप्ततिवर्षाणि परिपूर्णानि स्युः, | भिमा नवरं जन्मदिनादारन्य मुक्तिदिनं यावत्तानि गणनीयानीति वृक्षाः, तत्वं तु सीमंधरो वेत्ति, समवा यांगे तु साधिकानि विसप्ततिवर्षाणि सर्वायुरित्युक्तमस्तीति ज्ञेयं, ७१. १४४ प्र-पश्चिमविदेहांतर्वतिनि नलिनावतीविजये तथैव च प्रविजये सहस्रयोजनान्युंडा ग्रामा जवंति, तन्मध्ये प्राप्ता सीतोदा महानदी, ततः परं जंबूद्दीपजगती तु सहस्रयोजनोचा, ततः सीतोदा महानदी किमुत्युत्य लवणार्णवं गता वान्यत् ? न-प्रश्नोक्तयोर्विजययोरंतिमवर्तिनोर्मध्ये प्रा. सा सीतोदा महानदी सहस्रयोजनमितजगतीतलं निवा सहस्रयोजनावगाढलवणाधिमध्यभागे प्राप्तेति संभाव्यते, यउक्तं-सीतोदापि स्त्रीस्वावा-दिवाघोगामिनी क्रमात् ॥ योजनानां सहस्रे. ऽब्धिं । याति भित्वा जगत्यधः ॥१॥ इति क्षेत्रलोकप्रकाशे १२. प्र-व्यंतरदेवाधिकारे व्यंतरदेवाश्वेदेव रत्नप्रनायामुपस्तिनं सहस्रयोजनस्याधस्तनोपरि शतं शतं विहाय मध्येऽष्टशतयोजनेषु परि वसंति, तथा वानमंतरा अपि श्रुतानुसारेण तस्य भेदाः संजाव्यंते, तेन वानमंतरा अपि तत्रैव व संति वान्यत्रेनि ? तथा व्यंतरखानमंतरशब्दयोः का व्युत्पत्तिः ? न—वानमंतरा देवाः 'अणपन्नी' | Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy