SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४४ प्रश्न- इत्यादिश्रीवर्धमानसूरिविरचिते श्रीवासुपूज्यचरित्रे, . प्रमानुषोत्तरपर्वतो ह्यष्टलदायोजनोन्मि ता. ते बाह्यपुष्करार्धेऽस्ति, वा अन्यंतराष्टलदामितपुष्कराधे, वा षोडशलदयोजनमध्यन्नागे? न-मा| नुषोत्तरनगस्तु नैव षोमशयोजनमध्यन्नागे वान्यंतरेऽपि, किंतु स बाह्यपुष्करार्धेऽस्ति, तया चाहुर्मलयगिरयः-श्रयं च मानुषोत्तरपर्वतो बाह्यपुष्करावर्तभूमौ प्रतिपत्तव्य इति बृहत्क्षेत्रसमासवृत्तौ ७५. प्र अद्यतनकाले ज्योनिश्चक्रवर्तारकान कुर्वति पंमिताः, तत्र लमचक्रहोराचक्रादीनां नाव निर्णयकृदयं श्लोकः-लग्रे नूनं चिंतयेद्देहभावं । होरायां वै संपदाद्यं सुखं च ।। उष्काणे स्याना तृज भावरूपं । सप्तांशे स्यात्संततिपुत्रपौत्रं ॥१॥ अत्र होराचक्रं वर्तयंति, तत्र होरा इति शब्दस्य का व्युत्पत्तिः? न-होरा श्यहोरात्रमुच्यते, ततश्चाहोरात्रिसंचवं संपदाद्यं सुखमत्र कथयामः, श्रत पूर्वापरवर्णलोपाबब्दशुर्व्यािकरणप्रवीणै वनीया, तथा चोक्तं बृहज्जातके-होरेयहोरात्र विकल्पमेके वांगंति पूर्वापरवर्णलोपात. यत्कर्म पूर्वभवे समर्जितं तदादीयते, तस्य व्यक्तिश्चास्मानिः क्रियते, बायतवर्णलोपात् । होरास्माकं भवत्यहोरात्रं ॥ तत्प्रतिबंधः सर्व-ग्रहाणां चिंत्यते यस्मात् ॥ १॥ इति सारावल्यां ७६. प्र—मनुष्यक्षेत्रात्परतो ये चंत्रसूर्यास्तेषां विमानानि कि मनु | www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.600052
Book TitlePrashna Chintamani
Original Sutra AuthorVirvijay
Author
PublisherShravak Hiralal Hansraj
Publication Year1913
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy