________________
प्रश्न- श्यामाचार्याः-सिय तिनागे, सिय तिजागतिनागे, सिय तिजागतिजागतिजागे, इति, केचित्तु | चिंता. सप्तविंशादप्यूज़ विकल्पयंति विनागकल्पनां यावदंतर्मुहूर्तकमंत्यमिति, असंख्यायुर्नुतिर्यचश्चरमश
रीरिणस्त्रिदशा नारकाः शलाकापुमांसोऽनुपक्रमायुषः स्मृताः अत्र पागंतरमाह-यया तत्वार्यजौ, अपरे वर्णयति तीर्थकरौपपातिकानां नोपक्रमतो मृत्युः, शेषाणामुगयधा, इति कर्मप्रकृतिवृत्तावपि. बघानोगुकोसं ' इति गाथाव्याख्याने भोगमी येषु तिर्यश्च मनुष्येषु च त्रिपक्ष्योपमस्थितिषूत्पन्नः पश्चादायुःसर्वाल्पजीवितमंतर्मुहूर्त विहाय शेषमायुसिपढ्योषमस्थितिकमपवर्त प्रत्यंतर्मुहूर्तोनमिति. देवनैरयिकासंख्यजीवतिर्यग्मनष्याः षण्मासशेषायषोऽग्रजवायपं वनंति, तया मांतरेणो कर्षतः षएमासावशेषे जघन्यतश्चांतर्मुहूर्तशेषे नारकाः परनवायुर्वनंतीति जगवतीचतुर्दशमशतकायोद्देशकै, अपरे तु निजायुषस्तृतीयेशे शेषे नियमादनुपरमायुषोऽन्यजन्मायुर्निवनंतीति. अत्र सोपत्र मानुपत्रमाणां जीवितं दीयते नैव चात्र हेतुमाह
- कालेन बहुना वेद्यमप्यायुर्यज्यतेऽटपेनाध्यवसानाद्यैरुपक्रमैस्तत्सोपक्रमायुः स्यादन्यद्दा बंधस| मये यत्कर्म तादृशं बई तत् श्लथं शक्यापवर्तनं, यथा दीर्घाकृता रज्जुरेकतो दत्तामिः क्रमादह्यते,
Jain Education International
For Private & Personal use only
www.jainelibrary.org