Page #1
--------------------------------------------------------------------------
________________
O
सनातन जैनग्रंथमाला ।
५
आचार्यवर्य श्रीगुणनं दिविरचिता जैनेंद्रप्रक्रिया |
६–१२
www
संपादक :श्रीलाल जैन व्याकरणशास्त्री |
प्रकाशक:
पन्नालाल जैनमंत्री भारतीय जैन सिद्धांत प्रकाशिनी संस्था काशी
मुद्रक :
608
अलोपीप्रसाद ः ई. जे. लाजसंमेडिकलहाळयंत्रालयाध्यक्षः गौरीशंकरलाल चंद्रप्रभायंत्रालयस्य व्यवस्थापकश्च ।
योर निर्माण संवत् २४४१ | ईस्वी सन् १९१४ ।
प्रथमावृत्तिः ]
[मूल्यं सार्द्धरूप्यकं ।
Page #2
--------------------------------------------------------------------------
________________
प्रस्ताव । सत्स्वघि नेकविधषु व्याकरणशास्त्रेषु कथंचिच्छन्दसिद्धिमत्रधारयत्सु पाणिनीयमुभाषित यदिदं पकाशादमानीतन्तत्रास्यापरिशीलितमनीषिप्रवेष्टव्यकाखिलाङ्गसौंदर्यादिगुणगणं विहाय नो निमितान्तरं । तदेवेदं व्याकरणशिरोमणीयमाझं व्याकरण यदिरचयिधिश्य श्रीवोपदवनिर्मितधातुपाठे दरीदृदयते वाचोयुक्तिरिय --
इंद्रचंद्रः काशकृत्स्नापिशलीशाकटायनाः ।
पाणिन्यामरजैनेन्द्रा जयेत्यष्टादिशारिदकाः ॥ अम्ति यथार्थनामास्य शब्दापत्रस्तथाप्यतन्निर्मादधनंदिपूज्यपाद जिनदबुझ्यादिनकाभिधया प्रकाश्यमानतयन जैनेंद्रमियाचक्षले लोकाः।
यदिदमायाति दृष्टिपथमधुना भवतां प्रथरतं, वर्तते सदस्यैव जैनेंद्राभिवयामिधीयमानस्य शब्दाणंवव्याकरणस्य शाकटायनादिप्रक्रियां तरपुरातनतमेयं प्रक्रिया । संस्कृतप्रविविक्षणामल्पमतीनामपि सुकरः प्रवेशोऽध्ययनेनास्याः। लघुरपीयमावहति सामान्यकार्यकरमाचलसूत्रसंदीहभरं । केबलामपीमागधीयतामाशु भवति सुदुस्तरापि संस्कतमहोदधिस्सुखेनैव क्षणकारः । प्रवेशयति चयमखिलढाकामु यत्र तत्रोपलभ्यमानासु शब्दावचंद्रिकाप्रभृतिषु सारल्यन । कृतश्चाचार्येणास्यां प्रकरणविभागः संधिनामसमासहृदंतीमडतकंदतेति षोदा। तथा चोक्तं१ यो देवनंदिप्रथमाभिधानो बुद्ध्या महत्या स जिनद्रबुद्धिः ।
श्रीपूज्यपादोऽजनि देवताभिर्यजितं पादयुगं तदीयं ।।
Page #3
--------------------------------------------------------------------------
________________
संधर्नाम्नः समासस्य इद्विधेर्मिकृतोरपि ।
संक्षेपाशापये प्रतिपातायो । विषयाणामेषागतादृश्यत्रतारिता प्रक्रियाऽऽचार्यबरेण यथा सत. तप्रयुज्यमानानां तपो न कस्यचिदवशेषो यो हि नादाहृतोऽस्यां ! उपलभ्यत चास्यां प्रक्रियांतरानुपलभ्यमाना सुसमीचीनानर्घा रीतिर्यदुदाहृताः सौगम्याय संधिषु पूर्वावस्थाः षड्लिंगे शब्दोत्पादका धात. यस्तथाश्चातहलताशवशब्दाः समासे विग्रहास्तद्धिते सार्थप्रत्यया मिछते धातूनां सर्वरूपाणि फुदते चार्थपुरस्सरमुख्यमुख्यविषयाः । नास्ति कश्चिदवशिष्टोऽजतेषु हलंतेषु वा शब्दो यस्य नौदाहृता रूपनयनरीतिः। एवमत्तिहितकारिण्याः निखिलन्याकरणानमुशोभितायावास्याः कर्ता सुगृहीलनामधेयो महनीयपादो श्रीमदाचार्येवरो गुणनंदी कदा धारामंडलमिम मंडयामास स्वशरीरमंडननति न पार्यते निर्गतुं जैनेतिहासप्राप्त्यप्राप्तितयेति महदुस्रनावद्यत, परं तथापि नंदिसंघपट्टावलिलेखमनुसृत्य शक्यते वक्तुं यदनैनाचार्यवरेण जैनद्रसूत्रपाठ• निर्मातुः पूज्यपादपूज्यपादाचार्यशिष्यशिष्येण भाव्यं । तदनुसारतोऽस्य समयोपि तसे संत्रस्सरे संभाव्यते।
नासीत्सत्तोत्तरखंडे भारतस्यास्याः सत्रोपकारिण्याः प्रक्रियायाः प्राक् प्रकाशनात् । अलाभ्यत्र संध्यादिपंचवस्तुसमन्वितान्वितापिचरस्त नाम्नी लीयसी प्रक्रिया सा हि न व्याकरणसवस्वप्रदीपिका छात्रजनातिहितकारिणीत्यतो नाध्ययनाध्यापने प्राचरत् , नापि प्राचारयत प्रचारकैः। समवलोक्य चेमामेतादृशीमन्याञ्चाचार्यकृतामनुपलभ्यमानामुदिधीर्षजनद्रव्याकरणं लब्धवर्णसंदोहस्सांप्रतिकरंडितसाहाय्येनाभिना प्रक्रियामुदचिकीर्षत् । परं न तत्र सततं विनव्यूहल्याहन्यमानतया साफल्यमुपेयिवान् । भत्रांतराल एवाशांतपरिश्रमणादिधाषा
Page #4
--------------------------------------------------------------------------
________________
( ३ )
C
जैनांकितं पुरातनं वाङ्मयं तदुभयदत्तसर्वस्वाः पूज्यतम पं० पन्नालाल बाकळीवाला : दक्षिणप्रांतस्थविद्विच्छ्रेष्ठ के. कुमार या महाशयसाहास्येन तापत्रस्थकर्णादिकलिपिलिखितानां प्रक्रियामुपालभतातिश्र मेण । विलोक्य चैनामुपयोगिनी तदभावाभावनिष्पादन समधी प्रकाशयितुमनसो मां कर्णाटक लिपिमध्ये तुं मैरयत् । माननीय गुरूणामनुग्रहः, इत्यवहितचेतसा मयापि विहितो यत्नो गरीयसायासेन, भवाप्नुत्रब्वातिसाफल्यमराभि च नागशीलपिप्रतिछेद्यमानां तां कर्तुम् । समपादि च तेनैवैकपुस्तकेन बहुकालमती नाशवनुवमाप्रदातु सूत्रकान अवशिष्ट विक्षरसाम्यान्नवलिपिसप्रवेशात्पुस्तकैक्याच्च । गते चानल्पसमये तैरेव पं० के. कुमारयामहोदयैरनुग्रहशतया प्रेषितं पुस्तकांतर । परं नासीतच्छुद्धमासीच्चास्यैवानुकांतारति न साहाय्यमवाप्तं तेन । तदन्तर बाबूचद्रसन जैनत्रद्यमहोदयैःशब्दार्णव चंद्रिकास्यैव लघुवृत्तिरनुगृह्य प्रेषिता । सासीदतीव शुद्धा प्राचीनतमा चेति महत्साहाय्यमवत्तमिति चिरमनुगृहीतास्तेषां । समभप्सत विद्याभिवृद्धिमेतेषामुपरि त्रिनिवेदितमहाशयानां नो विस्मरिष्यामो महंदेतदुपकारभरम् | कालनिर्णयादिकं चाचार्यवरदेवनदिपादानां प्रकाशयिष्यामो यथासाधनं शब्दावद्रिका प्रस्तावना लेखसमये ।
1
·
समुपलभ्यते चास्य जैनेंद्र ( शब्दार्णव ) व्याकरणस्य निम्नलिखितानि व्याख्यानादीन्यधुना
१ पंचवस्तु - ( लघुजैनेंद्रे ) - लघुकौमुदीसदृशी लघीयसी प्रक्रियेषा |
२ | जैनेंद्रपक्रिया - ( लघुः ) आचार्यवरगुणनंदि विरचिंता नातिबी संस्कृत पिपाठिषु महद्धितकरी प्रकियात मुद्रापितेयमखल्दा कातः प्राक् ।
Page #5
--------------------------------------------------------------------------
________________
BL
३ । जैनेंद्रम क्रिया--(गरीयसी) श्रीमद्विद्वच्छिरोमणि पं०
वंशीधरमहानुभावैश्रिचिता सिद्धांत. कौमुद्यैस्पृहमाणातिमहती प्रक्रियेय.
मपि मुद्राप्यते तैरेव शोलापुरनगरे। ४। शब्दार्गवचंद्रिका-(जैनेंद्रलघुवृत्तिः) श्रीमदाचार्य
वरश्रीसोमदेवसूरिविरचिता निखिलसूत्रार्थप्रकटनकरी नातिमहती वृत्ति
रियमपि मुद्राप्यतेऽत्र । ५। जैनेंद्रमहावृति:-श्रीमदाचार्य--अभयनं दिविरचि
ता पाणिनीयकाशिकावृत्तितोपि .. महद्वयाख्यानदीपिका। मुद्राप्यते
काश्यामन्यत्र । ६ । पास:-श्रूयते समुपलब्धिदक्षिणप्रान्तेऽस्य प्रयत्यते
तदुपलब्धये। विरम्यते चतिर्थयिस्वाखिलमहाशयपुरस्तात् प्रमादविहिताशुद्धीरवक्षन्तुं नतिपुरस्सरमावेद्य चदमिति शम् ।
गच्छतस्खलनं कापि भवत्येव प्रमादतः। हसंति दुर्जनास्तत्र समादधति सज्जनाः ||
विदुषामनुचरः श्रीलालजैन।
Page #6
--------------------------------------------------------------------------
________________
परिशिष्ट नं. १ ८० तमपृष्ठस्य च्युतपाठः । शुनः । शुना । श्वभ्या । श्वमिरित्यादि । तथा युवन् मघवन् शब्दयोरप्युशि कृते दीरेन्भवतः । यूनः । यूना । युवभ्यामित्यादि । मघोनः । मघोना | मघवभ्यामित्यादि नेयं । करिन्शब्दस्य भेदः । ततः स्वादयः । इन्हन्नित्यादौ वर्तमाने
२८८(क) सौ । ४।४ । १० । इनादीनां किवर्जिते सौ दीर्भवति । करी | करिणौ। करिणः । हे करिन् । हे करिणौ । हे करिणः । करिणं । जो धारि: । इत्यादि । तपा हस्तिन शिखिन् गोमिनित्येवमादयः । पथिन् शब्दस्य भेद: "सावनहः" इत्यधिकृत्य
२८८ (ख) पथिमध्यभुक्ष्णामात् । ५। १ । ६६ । पथिन् मथिन् मुक्षिन् इत्येतामाकारादेशो भवति सौ परतः । सौरित्यविसर्जनीयो।
२८८ (ग) एर्दै।५।११६७ । पथ्यादीनामवयवस्येकारस्पाकारादेशो भवति धे परतः।
२८८ (घ) थो न्यः ।५।११६८ । यथ्यादीनां थका. रस्थ स्थाने न्यो भवति धे परतः । पन्थाः । पन्थानौ । पन्थानः । हे पन्थाः । हे पन्धानौ । हे पन्थानः । पन्थानं । पन्थानौ । शसादौ
परिशिष्ट नं. २
४२ समस्थच्युतपात ६३ (क) श्पन सुद्धं । ।।१।३२ । शिअनसुद् च
घसंज्ञ भवति ।
Page #7
--------------------------------------------------------------------------
________________
एका पंचम अमुत
६
८
१३
१६
१७
२१
३४
३९
""
४३
**
४७
५२.
५५
५७
५८
६१
६६
८
-६
፪
८
२१
६
<
३
१७
१७
१६
शुच्ध शुद्धिपत्रम् ।
१८
हकाराद्वर्जित
""
व्यंत्यादचः
शय: (वृत्तिः )
करोते कष्फडिकः
जशः थी
'च कृतेऽय
सर्वशब्दवत्
मुनीं
मृदः परस्य
क उप्
गिनाक्
एवं मातृ
गौशब्द:
हे जरसे
१९
१८
१२ उत्तर
१३
मोरव—
१२
चमूजम्
-
शक्तिः
हकाराज्वर्जित
J1
व्यंत्याद्यचः
पदतादुत्तरस्य ह्कारस्य
पूर्वस्वं वा भवति
क्रुकृशेते
कपडिकः
जसः शी
चाकृतेऽय
धर्मशब्दवत्
मुनिं
मृदः पदस्य
क इल ?
गिा
एवं भ्रातृ
ग्छौशब्दः
हे जरसौ
अंतर -~
गौरव -
चमजनू
Page #8
--------------------------------------------------------------------------
________________
पृष्ठांका: पंक्तयः
१३
१५
८
१०
33
2
33
६९
७१
७६
८२
८३
८५
27
८८
९०
J1
९१
९७
१०१.
१०५
१०९
११३
17
११८
११९
RAN
६
१
१०
Ov
"
२१
१७
२०
२०
१३
१
४
१२
१२
१४
५
१३.
( २ )
अशुद्धिः
भूमेश्वडू --
हे ओरि
अनेक-
दध्यक्षोsन मित्रदुक्
डकारांत: प्राड्शब्द
मृग
विकिप
कृड
उद उत्तरस्य
नुम् भवति
प्रेत्यादि
स्महतौ
—
शुद्धिः भ्रमेव डूः
हं भूरि-
नैक
क्रीड
उद उत्तरस्य भस्य
नुम् अखं च न भवति
प्रत्यादि
लकारजकारांगर्दम् । गर्दन्
स्महतोः लकारञकारीगर्धप् । गर्धव् भ्योऽसोऽत्
सोऽस्
कृतमित्यादिना शिनि- कृकम्यादिना सिनिषेध:
गुणोक्तोरु
गुणेोक्तरु
पृदुः वृद्धी
द्विरुक्तैरधोऽभिः
गार्ग:
दध्यक्ष्णोऽन
मित्रध्रुक् ढकारांत: प्रौढ़ शब्दः ।
स्रग्
विक्रीड्
पृथुः पृथ्वी द्विरुक्तैरधोभिः
गार्ग्यः
Page #9
--------------------------------------------------------------------------
________________
रकाचर्यकाः । ५०७ ॥ हलो हतः । ४।४।१५४ । हलः परस्य हसंबंधिनो यकारस्य खं भवति रुपां परत: । गार्गी। गाग्यौं । गगार्ग्यः । इत्यादि ।
५०८ ॥ फट ।३।१।२०। यत्रंतान्मृदा स्त्रियां वर्तमानात् फट् यो भवति । टकारः स्त्रियां व्यर्थः । फस्यायम् । इटिड्ढाणनित्यादिना की, णवं | गाायणी । गाायण्यो । गार्यायण्यः । इत्यादि । युवापत्यविवक्षायां-गर्गस्यापल्यं युवेति विगृह्य "यजिनः" इति गार्यशन्दात् कण | पूर्ववच्छेषं । गाायणः । करीषस्येव गंधो यस्येति बसे-इवार्थस्य वृत्तावतर्भावादिवशन्दस्याप्रयोगः । "सुपूत्युत्सुरमर्गुणे गंधस्यः" इति वर्तमाने
वोपमाबाद ।। १० । पानधाचिनः परस्य गंधस्य वसे सात इकारादेशो भवति वा। तदा-करीषगंधेरपत्यमिति विगृह्य- तस्यापत्यमित्यण । कारीगंधः । एवं कौमुदगंधः । यदा न सांतस्तदा-करीषगंधस्थापत्य "इवतः"रती । कारीषगंधिः । एवं-कौमुदगंधिः । स्त्रियां
५१० ॥ भ्योऽक्षु रूपांत्ययोर्मोनाणियोः । ३ । १।८४ । अक्षु मध्ये रूपांत्यो गोत्रेऽनाः विहिती याणित्री तदंतस्य दृद्धस्त्रियां वर्तमानस्य ष्य इत्ययमादेशो भवति | षकारः "ध्यस्येश बेऽहत्के मातरि" इति विशेषणार्थः । ततः टाप | कारीषगंध्या 1 एवं-कौमुदगंध्या ।। कुसुभेन रक्तमिति विगृह्य
११॥ तेन रक्तं रागात् । ३ । २११। रज्यतेऽनेन स रागः । कुसुमादिद्रव्यविशेषः । शुकस्य वर्णीतरापादनमिह रेजार्थः । तेनति शासमीत् रागशाचिनो रक्तमित्येतस्मिन्नऽर्थे यथावि.
Page #10
--------------------------------------------------------------------------
________________
जैनेंद्र प्रक्रियायांहितं त्यो भवति । इत्यण । पूर्ववच्छेषं | कौमुंभः पटः। कौमुंभ वस्त्र | कौमुंभी शाटी । एवं-कात्रायः ! हारिद्रः || लाक्षया रक्तमिति विगृह्य---- - ५१२ ।। लाक्षारोचनाण। ३ । २।२ । लाक्षारोचनाभ्यो भासमर्थाभ्यां रक्तेऽर्थे ठण भवति ।"इक टः" इति ठस्येकादेशः। लाक्षिकः । एवं नौनिकः। पूर्ववत् त्रिलिंगे योग्य । शकलेन रक्त. मिति विगृहे.
५१३ ॥ कलकर्दमादा । ३ । २।३। शफलकर्दम 'इत्येताभ्यां भासमीभ्या रक्तार्थे ठण वा भवति । पक्षेऽण् । पूर्ववदन्यत् ॥ शालिकः, शाकलः । एवं कार्दमिका, कार्दमः ।। गुरुदयेन पुष्यण युक्तः संवत्सर' इति विगृह्य-तेनेति वर्तमाने
१४ ॥ गुरुदयाद् भाद् युक्तोऽन्दः।३।२।५। गुरुवहत्यतिरुदेति यस्मिन् नक्षत्र ताचिनी भासमर्थात् युक्त इत्यतस्मिन्नर्थे यथाविहितं सो भवति योऽसो युक्तः स चेदन्दः सबत्परः स्यात् । इत्या। परित्यत्र । "तैपौष में 'इति यखें । पौषः संवसर, पोपं वर्ष । एवं-काल्गुनः संवत्सरः, फाल्गुन वर्षे || पदोपतेन पुष्यण युक्तः काल इति विगृह्य
५१५ ।। चद्रोपेतात्काल।३।२।६। यस्य नक्षत्रस्य क्षेत्र चंद्रो वर्तले तन्नक्षत्रं चंद्रोरतं । तद्वाचिनो भासमर्थात् युक्त इत्येतस्मिन्नर्धे यथाविहितं सो भवति योऽसौ युक्तः स चेत् कालो भवति । पूर्वरदन्यत् । पौषः कालः, पौषोऽहोरात्र, पौषमहः, पषी रात्रिः । एवं-माघः कालः, माघोऽहोरात्रः, माघमहः, माधी निः ॥ पौत्री पौर्णमामी अस्य मासस्य इति विगहे
Page #11
--------------------------------------------------------------------------
________________
रस्कार्थकाः। ५१६॥ सास्य पार्णमासीति खौ ३१२।२३ । सेति मासमर्थादस्योति सार्थे पथाविहितं त्यो भवति यद् तद् वतिं सा चेत् पौर्णमासी । इतिशब्दो चित्रमावस्तेन मांसदभामे सबसर सवत्सरपर्वणि वा त्य: | त्यांतेन चेत्संज्ञा गम्यते । पूर्वत्रग्छेषं 1 पौषो मासः, पौषोऽईमासः, पौषः संवत्सरः । एवं-माघः ॥ महन् दवताऽस्येति विगृहे-सास्येति वर्तमाने
५१७ ॥ देववा। ३।२।१६ । सेति वासमर्थादस्यति तार्थे यथाविहित त्यो भवति यद् तद् यतिं सा चेत् देवता भवति । पूर्ववदन्यत् । आईतः । एवं-जैनः नरेंद्रं हविः ॥ अमिक्ष विष्णुष देवताऽस्येति विग्रह द्वेकानि च कृते देवतार्थेऽण | "सिंधुभगे द्वयोः" इति वर्तमाने
१८॥ देवतानां हानि ५१२।२६ । देवताना इयोः पदयो झानि विषये ऐब भवति | आग्नावष्णयं । एवं आग्निमारुतं । आग्निवारुण | "नेप्यविश्विद्रे' इति डानीत्वयोनिषेधः । अयेंद्री देवतेऽस्येति विगृह-अण।
६१९ ॥ द्रवरुणस्यात।५।२।२७ । अवर्णोतात देवतात् परस्य इंद्रशब्दस्य वरुणस्य चाचामादरच ऐप न भवति । आग्नेद्रः । एवं-ऐंद्रावरुणः । त्रिलिंगष्यपि योज्य ।। महेंदो देवतास्पेति विग्रहे
५२०॥ महेन्द्रादू घाण च।३।२।३१४ महेन्द्रशब्दादेवतार्थे प अ ा इत्येतो त्यौ भवतः चकाराच्छश्च । यस्य इय, छस्य ईन् । महेंद्रियः। महिंद्रा महेंद्रीयः ।। को देवताऽस्पेति विमहे
६२१॥कसोमादयण । ३।२ । १२ । कसामान्यां दे
Page #12
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायोबतायें व्या यो भवति । टकारो अयर्थः । णकार ऐवर्थः । ए: हात्परत्वादैपु । कार्य हविः । एवं-सौम्य । स्त्रियो दित्वाम्की । कायी दिक। सौमी | "हलो इतः" इति यखं ।। वाणां समूह इति विग्रह
५२१॥ तस्य समूहः ३।२।३८ । तस्येति तासमर्थात् समूह इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । इत्यण । पूर्ववोमं । बाके । एवं काकं । वारिपत्यं । वानस्पत्यं । "यमदित्यदित्यादित्यपतियोर्योऽणपवादे चास्त्रे" इति व्यः । आग्नेयः-कल्पग्नेणिति ढण, प्य । हस्तिनां समूह इति विग्रहे
६२३ ।। इस्तिफवच्यचिताच ठण । ३ । २।४३ । इस्तिन् कवचिन् शन्दाभ्यां अचित्तवाचिम्यः केदारशब्दाच्च तस्य समूह इत्यस्मिन् विषये ठण भवति । ठस्य इक । भस्पाऽमोऽखं । "डिति देः" इतीति च वर्तमाने
५२४॥न: ४।४ । १४२ । नकारातस्य गोर्भस्य टेः ख भवति इति परतः । हास्तिकं । एवं-कवचिनो समूहः कारचिकं । अचित्तभ्यः-अपूपानां समूहः-आपूपिकं । शाहकुलिकं । केदाराणा समूह कोदारिक।
५२५५ धेनोरनत्रः३।२।४४ । धेनुशब्दात समूहेऽर्थे ठण भवति न चेत्स धेनुशन्दा नत्रः परा भवति ।
५२६ ॥दोसिसुंसुगशश्वदकस्मात्तः कः ५।२१६ । दोसुशब्दात् इमुस् इत्येत्रमंताद् उगताच शश्वद् अकस्माद् शब्दवर्जितात् सकारांताछ पारस्य ठस्य ककारादेशो भवति । धेनुकं । सपना इतिः किं ! अधिन || निमित्तं वेसीति विगृह्य---- .
Page #13
--------------------------------------------------------------------------
________________
चातुरथिकाः। ५२७ ॥ तद् वेश्यधीते । ३ । २ । ७२ । तदिति इपसमर्थात् वेतीत्यस्मिन् अधीते इत्येतस्मिंश्वा यथाविहितं त्यो भवति । इत्पण । मैमित्तः । एवं-मौहूर्तः । व्याकरणं वेशीति विगृह्यतेनैवाणि-आदरैपि प्राप्ते
५२८ पदे व ऐयौन । ५।३।९। पदे परतो चामादरचः स्थाने निष्पन्नयोर्यकारवकारयोरेय और इत्येतावादेशी भवतो पति णिति परतः । पैयाकरणः । एवं-सोयागमः | सद्धांतः। छान्दसः ।। उदुम्बरा अस्मिन् देशे संतीति विगृह्य... ५२९॥ सोच स्तीति देवः स्वौ ३ । २ । ८४ । स इति वासमर्थात् अत्रेतीबर्थे यथाविहित त्यो भवति, योऽसौ बांतः स चेदस्ति, यः ईपानिर्दिष्टः स वेदेषाः, समुदायेन बेसमा गम्यते । औदुबरं राष्ट्रं । एवं वाल्व, पार्वतं ।। कुशाम्बन निईतेति विगृहे_५३० ॥ तेन नित्तः ३ । ३ । ८५ । तेनेति भासमर्यात् निवृत्त इत्येतस्मिनथे यथाविहितं त्यो भवति देशः हो । इत्यण । कौशाम्बी नगरी । कर्कदैन निवृत्ता काबंदी । मकंदेन निवृत्ता माकंदी। सगरैः सागरः ॥ ऋजुनावो निवासः । इति विगृध
५३१ ॥ तस्य निवासादरभवी ।।२।८६ । तस्येति तासमर्शनिवास इत्यस्मिन् अदूरभव इत्यस्मिंश्वार्थे पथावि - हितं त्यो भवति । इत्यण । आर्जुनावं नगर । उदिष्टस्य निवास भौदिष्टः । सकलाया निवासः साकलं नगरं । मरे भवोऽदरममः ।
Page #14
--------------------------------------------------------------------------
________________
१६६
जैनेंद्र प्रक्रियायां
रात्र - वराणसाया अदुरभवा वाराणसी नगरी । विदिशाया अंदरभवं वैदिशं नगरं ॥ चक्षुषां ते इति विगृ
५३२ ।। शेषे । ३ । १ । ९९ । अपत्यादिभ्यश्चतुरर्थान्तेभ्योऽन्यः शेषः । तस्मिन् शेषेऽर्थे विशेषे यथाविहितं व्यो भवति । इत्यण । चाक्षुष रूपं । एवं श्रावणः शब्दः रासनो रसः, दर्शिनं, स्पार्शनं च द्रव्यं, हर्षादि पिष्टा दार्षदाः सक्तवः ॥ सर्वस्मिन् खोके जातः कृतो भवो बेति विगृहे-
-
५३३ । लोकद्य्यध्यात्मादिभ्यष्टुरा ३ । २ । १६८ । ठोकरध्यात्मादिभ्यश्च शेष ठण भवति । ठस्य इक ।
५३४ ॥ अनुशतिकादीनां ५ | २ | २४ | अनुशतिक इत्येवमादीनां गूनामवयवयोः पूर्वोत्तरपदयोरचामादेरच ऐन्नवति इति णिति परतः । सार्वलौकिकः । पारलौकिकः । ऐहलौकिकः ॥ आरमन्यवीति विगृहे - सुबर्थे हसे "अनः" इत्यः सतिः । "नः" इति टे: स्खे कृते---अध्यात्मं भवः - आध्यात्मिकः । एवं – आधिदैविकः । आधिभौतिकः ॥ समाने भव इति विगृह्य --
५३५ ॥ समानात्तदादेव ३ । २ । १६९ | ठण 1 पूर्ववदन्यत् | सामानिकः । एवं सामानग्रामिकः । एवं सामानदेशिकः || श्रुत्रे जात इति विगृह्य
५३६ । तत्र जातः ३ । ३ । १ । तत्रेति ईपसमर्थात् जात इत्यस्मिन्नर्थे यथाविहितमणादयस्त्या भवंति । स्वजन्मन्यनपेक्षित परव्यापारः कर्तृभूतो जातः । प्राग द्वारण - - श्रौत्रः । एवं माथुरः ॥ उत्से जातः ।
५३७ | उत्सादेश्चात्र । ३ । १ । ९७ । आत्सः । एवं औदषाहः ॥ राष्ट्रे जात:
Page #15
--------------------------------------------------------------------------
________________
शेषिकाः ।
-
५१८ || राष्ट्रद्रोतराव घेत्यादञ् ३ । २ । १०० । राष्ट्र दूर उत्तर इत्येतेभ्यो यथाऽसंख्यं घ एत्य महज इत्येते त्या भवति । इति घस्तस्य इय- राष्ट्रियः । एवं दूरे जातः - दूख्यः । उत्तरास्मन् जातः-- औत्तराहः ॥ ॐ कृतः लब्धः कीतः संभूतो वेति विगृह्य तत्रेति वर्तमान
५३९ ॥ कृतलक्री संभूताः ३ । ३ । १७ । तंत्रि ईएसमर्थात् कृतादिष्वर्थेषु यथाविहितमणादयस्याः भवति | स्वभावनिष्पत्तावपेक्षित परव्यापारः कर्मभूतो भात्रः कृतः, सामान्येन प्राम लब्धं, मूल्येन संप्राप्तं क्रीतं संभूतिः संभावना, अवक्लृप्तः तत्क्रियाकर्तृभूतः संभूतः । पूर्ववदणादयः । श्रीघ्नः, औत्सः, राष्ट्रिय दूरेत्यः, ओत्तराहः ॥ कत्रौ जातः इति विग्रहे
'
+
—
५४० || कत्रयादेः । ३ । २ । १०४ । एम्यो ढक स्याच्छेत्रे | ढस्य एय-कात्रेयकः । एवं नद्यादेर्दण - नादेयः ॥ श्रन भवः इति विगृह्य — तत्रेति वर्तमाने -
-
५४१ || भवः | ३ | ३:१। तत्रतीसमर्थात् भव इत्यस्मिन्नर्थे यथाविहितमणादयस्याः भवति । सत्तार्थो भवार्थः । पूयंत्रच्छेषं । श्रोन्नः, औरसः, राष्ट्रियः का पफः नादेयः ॥ दिशि भव इति विगृह्य --
וי
५४२ || दिगादेर्यः ३ | ३ | ३२ । दिगित्येवमादिभ्यः ईपसमर्थेभ्यः शेषे भवार्थे यो भवति । दिश्यः । एवं वर्गे भवः वयेः ।
५४३ || देहगाव | ३ | ३ | ३३ | देहावयवस्य ईसमर्थभ्यः शेषे भवार्थे यो भवति । अणादेरपवादः । कंठ भवः क
Page #16
--------------------------------------------------------------------------
________________
१६८
जैनेंद्रप्रक्रिपायां
पत्र्यः । एवं-ओष्ट्रयः, दंत्यः, पाण्या, पथः ॥ अंतरमारे भव इति विगृह्य-हादिति वर्तमाने
५४४ ॥ अंतःपूर्वान्न ३ । ३।१०। इसादतःशब्दपूर्वात् भवार्थे ठञ् भवति । अगारस्यांत; अंतरगारं। "पारमध्येऽन्तस्तया" इति हसः । पूर्वदन्यत् । आंतरगारिकः। एवं-आंतर्गेहिका, मातापुरिकः ।। श्रुध्नादागत इति विगृह्य
५४५ ॥ सत आगतः।३।३। ५६ । तत इति कास. मर्थात् आगत इत्यस्मिन्नर्थे यथाविहितं त्यो भवति । शेषं पूर्ववत् । श्रीना, राष्ट्रियः, नादयः । शुस्कशालाया अगतमिति विगृशठणिति वर्तमाने
५४६ । आयस्थानात् । ३।३।६०। स्वाभिमायो भाग भायस्तस्योत्पत्तिस्थाननाचिनः कासमर्थात आगतेऽर्थे ठण भवति । पूर्ववच्छे । शोल्कशालिक एवं-आपणिक | आकरिक। गौल्मिकं ।। श्रृंश्नो निवासोऽस्येति विगृह्य
५४७ ॥ सोऽस्य निवासः। ३।३ । ७४ । स इसि यासमर्थात् निवास इत्यस्मिन्नर्थे यथाविहितं त्यो भवति । धौनः । राष्ट्रियः । नादेयः । भद्रबाहुणा प्रोक्तमिति विगृह्य--
५४८॥ तेन मोक्तं । ३।३।८५ | तेनेति भासमर्थात् प्रोक्तमित्यस्मिन्नर्थे यथाविहित त्यो भवति । प्रकर्षेण व्याख्यातमप्यापितं वा प्रोक्तं । भाद्रबाहवाण्युत्तराध्ययनानि ॥ पाणिनिना प्रोतमिति विगृह्य
५४९॥दोछ । ३।२।१२५ । दुसंझकालैषिकेऽर्थे छो भवति । छस्य ईयू | को दुः!
माम
Page #17
--------------------------------------------------------------------------
________________
उणाधिकारः 1
१९९
६५० ॥ यस्यादवाद्यैन्दुः | १ | १ | ८३ | यस्य शब्दस्याचां मध्ये आदिरजैषु भवति स दुसंतो भवति । इत्यादिमा विहितः । पूर्वषच्छेषं । पाणिनीयं । पूज्यपादीयं । पाणिनीयं वेस्पधीते वेति विगृह्य – तद्देत्यधीते" इत्यण् । प्रोक्तादित्युप् । पाणिनीयः छात्रः । एवं--पूज्यपादयश्छात्रः ॥ समंतभद्रेण कृतमिति विगृा
५५१ || कृते थे | ३ | ३ । ९९ । तेनेति भासमर्थात् कृते प्रथेऽर्थे यथाविहित त्यो भवति । सामंतभद्रं वार्त्तिकं । वाररुचानि वाक्यानि ॥ उपगोरिति विश
५५२ ।। तस्य स्वं । ३ । ३ । १०२ । तस्येति तासमर्थात् स्वमिति द्वितीये संबंधिनि यथाविहितमणादयस्त्या भवति । पूर्ववच्छेषं । औपगवं । एवं कापटवं । औत्सं । गांगं । बार्हस्पत्यं । राष्ट्रिय | कात्रेयकं । नादेयं ॥ भस्मनो विकार इति विगृझ
५५३ ॥ तस्य विकारः | ३ | ३ | १२३ । तस्येति तासमर्थात् विकार इत्यस्मिन् अर्थे यथाविहितमणादयो भवति । तस्येति वर्तमाने पुनस्तस्यग्रहणं शेष इत्यस्य निवृत्यर्थ । “नः" इति टेः खं प्राप्तं " अनः” इति प्रतिषिद्धं । भास्मनः । एवं मार्दिकः ॥ अक्षैदीव्यतीति विग्रहे- प्राग्याणिति वर्तमान
५५४ ॥ तेन दीव्यत्खनज्जयज्जितं । ३ । ३ । १५३। तेनेति भासमर्थात् दीव्यति खनति जयति जिते चार्थे ठण् भवति । आक्षिकः । एवं - शालाकिकः । अभ्रया खनति अभ्रिकः । एवं कौदाखिकः । पाशकैर्जयति जितो या पाशकिकः । आक्षिकः ।
Page #18
--------------------------------------------------------------------------
________________
१७०
जैनेंद्रप्रक्रियाय
सेनेति करणे भैषा नान्यत्रानमिधानतः ॥ दध्ना संस्कृतमिति विगृध
५५५ || संस्कृतं । ३ । ३ । १५४ । तेनेति भासमर्थात् संस्कृतमित्यस्मिन्नर्थे ठणु भवति । सतः उत्कर्षाधानं संस्कारः । दाधिकं । एवं शार्ङ्गवेरिकं । मारीचिकं । ओपाध्यायः शिष्यः । वैदिकः ॥ || उडून तरति इति विगृह्य
A.
५५६ || तरन् | ३ | ३ | १५६ । तेनेति भासमर्थात् तरत्यर्थे णु भवति । भडुपिकः । कांडप्लात्रिकः । गौपुच्छिकः । हस्तिना गच्छतीति विगृध
६५७ ।। चरन् | ३ | ३ | १५८ । तेनेति भासमर्थात् च गच्छति भक्षयति चार्थे ठप भवति । हास्तिकः । एवं कटिकः । दध्ना भक्षयति दाधिकः । एवं शारिकः ॥ शब्द करोतीति विगृ-
५५८ || शब्ददर्दुरललाटकुक्कुट ट् रूढौ । ३ । ३ । २०१ । शब्द दर्दुर ललाट कुक्कुट इत्येतेभ्यः इप्समर्थभ्यष्ठणु भवतिरू रूढिकियाभिषे विषये । शाब्दिकः वैयाकरणः । शब्दमविनष्टं जानन्नुच्चरतीत्यर्थः । एवं ददुरं वादिनं करोतीति दार्दुरिकः । ललाटं पश्यतीति लालाटिकः सेवकः । कुक्कुटी पश्यतीति कोक्कुटिकः । कुक्कुटीवाल्पेन देशेन गच्छन् संयतो भिक्षुरुच्यते || अपूपाः पण्यमस्येति विगृहे
५५९ ।। तदस्य पण्यं । ३ । ३ । २०६१ तदिति वाममर्थात् अस्येति तार्थे य्ण भवति यत्तद् वांतं तद् पण्य भवति । आपूर्तिकः । शाष्कुलिकः । लाडकिकः । पण्पार्थस्य वृत्तावतर्भावात् तदप्रयोगः ॥ नृत्त शिल्पमस्येति वितृहे----8दिति वर्तमाने ---
Page #19
--------------------------------------------------------------------------
________________
ठणाधिकारः ।
५६० ॥ शिल्प। ३।३।२०९॥ तदिति वासमर्थात् अस्येति साथै ठण भवति यद् सद् वति ताचेच्छिल्पं विज्ञान भवति । नार्तिकः । वादनिका । मृदङ्गवादनं शिल्पमस्येति मार्दशिकः । मौरजिका । पाणविकः | वादनशिल्पार्थयोवृत्तावंतर्भावादप्रयोगः || अपूपाः शिल्पमस्येति-तदस्येति वर्तमाने
५६१॥ शीलं ।३।३ । २१६ । तदिति वा समर्थात् अस्येति तार्थे ठण भवति यत्तद्वातं सचम्छीलं खभावो भवति । भा - पूपिकः । तद्भक्षणशील इत्युच्यते । तत्स्थस्य ताच्छब्दयात् । एवं-शा कुलिकः । साम्बूलिकः ॥ छत्रं शीलमस्येति विग्रह
५६२ ॥ छत्रादेरन । ३।३।२१७ । छब इत्यंषमादिभ्यस्तदस्य शालमित्यस्मिन् विषये अञ भवति । छात्रः । छथवत् गुरुछिद्राच्छादनप्रवृत्तः शिष्यः उच्यते । एवं शिक्षाशीलः शक्षः | भिक्षाशीलः भैक्षः | शुल्कशालायां नियुक्त इति विगृह्य--
५६३ ।। तत्र नियुक्तः । ३।१२२६ । ततीप्समर्थात् नियुक्त इत्यस्मिन्नर्थे ठण भवति । नियुक्तोऽधिकृतो यात इत्यर्थः । शाल्कशालिकः । आपणिकः । आक्षपटलिकः दौवारिक:-"द्वारादेः" इत्याव । स्थं बहतीति विगृह्य---
५६४॥ तद् बहन् रयमासंगायः ॥ ३।३।२३२ । तदितीपसमर्थात् स्थशब्दात् प्रासंगशब्दाच वहत्यर्थे यस्त्यो भवति । रम्यः । वरसानां स्कंधे प्रासज्यते इति प्रासंगो ‘युक्तः । तद्वति प्रासंग्यः || धुरं वहालेति विगृह्य
५६५ ।। धुरो दण् च ३ । ३ । २३३। धुर इत्येतस्मादिप्समर्थात् वहत्यथै दश भवति यश्च । धौरेयः । धुर्यः || सामान साधुरिति विगृह्य
Page #20
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां
५५६ ॥ तत्र साधुः ३।३।२४९ । सधेतीप्समर्थात् साधुरिस्यास्मिन यो भवति । "म" इति टे। खं प्राप्त
५६७ ॥ येकी ४।४।१७८ । भावकर्मभ्यामन्या ये टिखं न भवति । सामन्यः । एवं अमन्यः । कर्मण्यः । शरण्या । सभ्यः । साधुः समर्थः प्रवीण: उपकारको वा | बरसेभ्यो हितमिति विग्रह
५६८ ॥ तस्मै हिते राजाचार्यबामणवृष्णः३।४।७॥ तस्मा इत्यपसमर्थात् राजादिवर्जितात् हित इत्यस्मिन्नर्थे यथाविहितं प्राक् ठणश्छ इत्यादिस्यो भवति । पत्सीयः । करायः । उष्ट्रीयः । पित्रीयः ।
५६९ ।। सुमावदोर्यः । ३ !५!! सगादेशबागच्च मृदो यस्यो भवति । युग्यः । पिचव्यः कार्यासः ।
५७० ।। माण्यंगरथखलयवमाषवृषवाह्मतिलायः ।
३।४।८। प्राध्यगवाचिभ्या रथादिभ्यश्च तस्मै हित इत्यस्मिन् विषये यो भवति | देतेभ्यो हितः दत्यः । एवं-कम्यै । चक्षुष्य । नाभ्यं तैलं । रथ्या भूमिः । खल्यमग्निरक्षणं । त्यस्तुषारः । माथ्यो बारः । वृष्यं क्षीरपानं । ब्रह्मण्यो देशः । तिल्यं वात्या # सप्तत्या क्रिीतमिति विगृहे
५७१ ॥ मृत्यैः कोत । ३ । ४ । ४५ । मूल्यवाचिनी निर्देशादेव भांतान्मृदः क्रीतमित्यस्मिन्नर्थे यथाविहित अहरिण इत्येवमादयस्त्याः भवति ॥ साप्ततिक । माशीतिक । नैष्किकं । पाणिक । प्रस्थस्य वाप इति विग्रहे
५७२ ॥ तस्य वापः । ३।४। ४६ । सस्येति तास
Page #21
--------------------------------------------------------------------------
________________
भावार्थाः । मर्थात् बाप. इत्यस्मिभ पपाविहितं त्यो भवति। इति ठण | प्रालिकं । कौटुंबिक । दौणिकं ।। राजानमर्हताति विप्रहे
५७३ ॥ इपोहे व कुत्ते ।।४।१३२ इप इतीपसमर्थात् अर्ह इत्यस्मिन् अर्थे वत् भवति यत्तदह इति सच्चेकृित्यं को किया पाधि ! जगा स्नल राजतायोम्पमस्य राज्ञः धृत्तमित्यर्पः । एवं-कुलानवत् । साधुवत् ।
५७४ ॥ सुप इवे । ३ । ४।१३३। सुबंतार्दिवार्ये वत् भवति । सादृश्यमिवार्थः। तच्चेद साश्य कृत्य क्रिया विषय भवति । क्षत्रिय इव क्षत्रियवदू युध्यते । देवमिव देववद् गुरुं पश्यति । साधुनेव साधुवदाचरितं देवदत्तेन । पात्राय इव पात्रवद् अपानवाय दत्तं । पर्वतादिव पर्वतवत् कुतुपादवराहति ।
७५ ॥ तत्र ।३।४।१३४ । तत्रेतीप्समर्थात् इवाऐं वद् भवति । मथुरायामिव मथुरावन्मान्यखटे प्रासादाः । पाटलिपुत्रवतू साकेते परिखा । अक्रियार्थोऽयमारंभः ।
५७६ ॥ तस्य । ३ । ४१ १३५ । तस्येति तासमर्थात् इवार्थे वद् भवति । देवदत्तस्येव देवदत्तवत् जिनदत्तस्य गावः । राजवत् जिनदप्तस्य दंताः ।
५७७ ।। भावे त्वतल ।। 81 १३६ । तस्येति तासमार्थात् भावऽभिधये स्वतल इत्येतो त्यौ भवतः । भवतोऽस्मादभिधानप्रत्ययौ इति भावः । शब्दप्रत्ययप्रवृत्तिनिमित्त का भावः । खांतं स्वभावतो नपुंसकलिगं तलतः स्त्रीलिंग। 1 गोत्रिः गोत्वं । गोता। अत्र सामान्य भावः । शुक्लत्वं, शुक्रता पटस्य--अ गुणः । शुक्लव शुक्लता रूपस्य-अत्र गुणसामान्यं | पाचकावं पाचकता । औप
Page #22
--------------------------------------------------------------------------
________________
१७४
जैनेंद्रप्रक्रियायां -
मयत्वं । औपगवता । राजपुरुषत्वं । राजपुरुषता । अत्र संबंध: । देवदत्तत्वं । देवदता | डिस्थलं । डिस्थता -- अब संज्ञासंज्ञित्वं संबंधः । शब्दस्वरूप वाल्यादिपर्यायान्वयवस्तुस्वरूपं वा भावः ॥ सुराशो भानुः कर्म वा इति विब्रह्म
५७८ ॥ राजपत्यतगुणेोक्तिराजादिभ्यः कृत्ये च ३ ४ | १४१ । राजान्तेभ्यः पत्यतेभ्यो गुणवाचिभ्यो राजादिभ्यश्च शब्देभ्यस्तस्येति तांतेभ्यः कृत्ये कर्तव्ये कर्मणि क्रियायां भावे च व्यण भवति । टकारो ङयर्थः ।
५७९ ।। आत्वादगडुळादेः | ३ | ४ | १३७ । गडुलादिवर्जितात् स्वतलावाधिकृतावाब्रह्मणस्व इति त्वशब्दात् पूर्वे । इति पक्ष वा भवतः । सौराज्यं । न इति टिखं । सुराजवं । जता एवं सुतराज | यूवराजता । पत्यंतेभ्यःबृहस्पतेर्भीवः कृत्यं कर्म वा वार्हस्पत्यं । वृहस्पतित्वं । बृहस्पतिता । गुणे उक्तिर्येषां ते गुणोक्तयः । गुणद्वारेण च ये द्रव्यवृत्तयस्तेभ्यः जडस्य भावः कृत्यं वा जाड्यं । जडत्वं । जडता । मौख्ये । मूर्खत्वं । मूर्खता । राज्ञो भावः कृत्ये वा राज्यं राजत्वं । राजता । कर्भावः कृत्यं या काव्यं । कवित्वं । कविता || तारकाः संजाता पस्य इति विगृहे
}
५८० ॥ तदस्य संजातं तारकादिभ्य इतः | ३ | ४ | १९७ | तारकादिभ्यस्तदस्य संजातमित्यस्मिन् विषये इत इत्ययं स्यो भवति । तारकितं नभः । पुष्पितं । कुसुमितं । पल्लवितं ।। अरु प्रमाणमस्येति विग्रहे
谢
L
५८१ ॥ प्रमाणे मात्र ३ | ४ | १९९ । तदिति
समर्थात् प्रमाणे
वर्तमानात्
अस्येति
तार्थे
Page #23
--------------------------------------------------------------------------
________________
पांचमिकाः।
मात्र भवति । टकारी पर्थः। प्रमाणमायाममानं । तद् विविध । उत्सेधमान, शय्यामानं च। तत्रोर्षमाने-ऊरुमानमुदक। ऊरूमात्री परिखा । तिर्यग्माने--धनुर्मात्री भूमिः ॥ इती प्रमाणामस्पति विगृहे -
५८२ ॥ हस्तिपुरुषाद् वाण ।३।४।२०० । सदिति बासमर्थात् प्रमाणवाचिनो हस्तिन्शदात् पुरुषशब्दाच तार्थे अण भवति वा । पक्षे प्राप्त च । न इति टिखं प्राप्त "अनपत्येऽणानः इति निपिदं । हास्ति जलं, इस्तिमा | पौरुष, पु. रुपमा || ऊरु प्रमाणमस्येति विगृहे
५८३ ।। बोर्खे दम्रद्वयम ।३।४। २०१। ऊचे प्रमाणे वर्तमानात् मृदो वांतादस्येति तार्थे दयसद दाद इत्यती त्यो वा भवतः । पक्ष मात्रट । टकारो व्यर्थः । उरुद्वयसं । ऊरुदन्नं । अरुमा जलं । हस्तिद्वयसं । हस्तिदन्नं । हस्तिमात्रं । पुरुपायसं | पुरुषदनं । पुरुषमा । इदं मानमस्येति विहे
५८४ ॥ घत्विदकिमः ।३।४ । २०७। इदंशस्दात् किम्शब्दाच मानवृत्तस्तदस्पेत्यस्मिन् विषये तु इत्ययं त्यो भवति । उकार उगिद्कार्यार्थः । मानं चतुर्विधं । ऊन्मानं निष्कादि । परिमाणं प्रस्थादि । प्रमाणं वितस्त्यादि । संख्या च एकरवादीति | घस्य इय।
५८५ ॥ किमिदमः कीश ४।३।२५४ किम् इदम् । इत्येतयोर्यथासहब की इश इत्येसाबादेशौ भवतः घतुगदशइक्षेषु धुषु परतः। एरिति खं। नुम्यस्कांतसुखानि । प्यान्निष्फः । स्यधान्य, इयती शाटी | पन्तो मुणिनः। एवं-कियान, फियत, कियसी, किया।
Page #24
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियाया५८६ ॥ वैतदो घः। ३ । ४ । २०८ । एतदः परस्य धतोरादेर्घकारस्य वकारादेशी भवति ।
५८७॥ आः। ३।४ । २०८ | घसादृश परतः पूर्वस्यात्वं भवति । इति दकारस्यात्वं । एतन्मानमस्येति विगहे- एतावान्निष्कः । एतावदान्यं । एतावती शाटी । एतावतो गुणिनः।
५८८ ॥ यचदः । ३ । ४ । २०९ | यत्ता परस्य घतीर्घकारस्य वकारादेशो भवति । पूर्ववच्छेषं । यन्मानमस्य पावान् । यावत् । तावान् । तावत् । झापकमिदमेवादेशवचनमेतल-- यततद्भ्यो चतुर्भवतीति ॥ चत्वारोऽवयवा अस्येति बिशुभस्वैरिति वर्तमाने
५८९ ॥ अवयवे तयट । ३।४।२११। स्थिसंहावाचिनोऽपयवे वर्तमानात यांतात अस्पति तार्थेऽवविनि तयट् भवति । टकारो उपर्थ: । स्वादावधे इति पदत्वे रेफस्य "छवि"इति सत्वं ।
५९० ॥ प्रात्सुपरस्ये। ५ ।। ७८ प्रात्परस्य सफारस्य सुबताद्विहिते तकारादौ त्ये परतः षत्वं भवति । इति षत्वं | चतुष्टयं । चतुष्टयं समन्तभद्रस्य । चतुष्टयशब्दाना प्रवृत्तिः । पंचसयो यमः । दशतयो धर्मः ॥ एकादशानां पूरण इति विगृहे--
५९१ ।। तस्य स्थिपूरणे हट् । ४ । । । तस्पति तासमर्थात स्थिसंख्यावाचिन: स्थिसंज्ञापूरणेऽभिधेये अद त्यो भवति । ढकारो यर्थः । डकारष्टिखार्थः । एकादश । एवं-द्वादश । अयोदश । एकादशी तिथि: ।। पंचांनां पूरण इति विगृहे
Page #25
--------------------------------------------------------------------------
________________
माव(याः ।
५९२ ।। नोऽसे मट | १।१।३। नकारांतात् स्थिसंज्ञाचाचिनो मृदः स्यिपूरण मडित्ययं त्यो भवत्यसे | पंचमः | सप्तमः | पंचमी तिथिः ॥ षण्णां पूरणमिति विगृह्य
५९३ ॥ षदकति कतिपयस्य थुक । ४।१ । ५ । षट्र कति कतिपय इत्येतेषां थुगागमो भवति डटि परतः । टुत्वं 1 पष्ठः । षष्ठी तिथिः | कतियः । कतिपयधः । ज्ञापकमिदमव डीट थुवचन-कतिपयादपि डट् भवतीति ।। चतुर्णी पूरण इति विगृह्य
५९४!! चतुरः ! १६ ! चतुर इत्येतस्य थुगागमो भवति डटि परतः । चतुर्थः । चतसृणां पूरणी चतुर्थी । तसादित्वात् पुम्भावः ।
५९५ ॥ छयौ चखञ्च । ४ । १६ ७१ चतुर इत्येतस्मात छयो त्यो भवतश्वकारस्य खं । तुरीयः । तुरीया । तुर्यः । तुर्या । एवं चतुरस्त्ररूप्यं ।। द्वयोः पूरण इति विग्रह-.
५१६ ।। द्वेस्तीयः । ४।१।८। द्वि इत्येतस्मात् तीयो भवति । डटोऽपवादः । द्वितीयः । द्वितीया ॥
५९७॥ त्रस्त च । ४।१।९। त्रि इत्येतस्मात् तीयो भवति वेश्च तू इत्ययमादेशो भवति । त्रयाणां पूरणः तृतीयः । तृतीया ॥ गावोऽस्य संतीति विगृह्य
६९८॥ तदस्थास्यस्मिमिति मतुः । ४।१। ४० । तदिति वासमर्थात् अस्तीत्येवमर्थविशिष्यत् अस्येति तार्थे अस्मिनितीबर्थे वा मतुर्भवति । उकार उगिद्कार्यार्थः । पूर्ववच्छषं । गोमान्। एवं-श्रीमान् । वृक्षा अस्मिन् संति-वृक्षवान् ,प्लक्षवान् पर्वतः
५९९ ॥ ममोड झयो मतो!ऽयवादिभ्यः। ५।३।४६
Page #26
--------------------------------------------------------------------------
________________
जैनेंद्र प्रक्रियायां
मकारांतादवणीतान्यकारोढोऽवर्णोको शयंता परस्य सतोर्वकारादेशा भवति यवादीन् वर्जयित्वा । किंवान् | गुणवान् | शाळात्रान् । शमीवान् । अहंवान् । विद्युत्वान् । इति करणो विवक्षार्थः । तेनभूमनिंदाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां प्रायो मत्वादयो मताः ॥
१७८
भूमा प्राचुर्य तस्मिन् भूम्नि- गोमान् । निंदायां - ककुदावती । प्रशंसायां शीलवती । नित्ययांगे-क्षीरिणो वृक्षाः । अतिज्ञायने -- उदरिणी कन्या । संसर्गे -दंडी । छत्री । भूगादिदर्शनं प्रायः किं ? सत्तामात्रेऽप्ययं दृश्यते । व्याधवान् पर्वतः । स्पर्शरसगंधवर्णचैतः पुद्गलाः । वागस्यास्त्यस्मिन् वेति विगृद्य
६०० ॥ वाचो ग्मिन् । ४ । १ । ४५ । वाच इत्येतस्मात् मत्वर्थे वा स्मिन् भवति । अन्न गकार इत् । गकारादित्वात् "ये" इति सूत्रेण पूर्वस्य अनुनासिकादेशो न भवति । गकारों नासिक्यनिवृत्यर्थः । वाग्मी । बाखान् ।
६०१ ॥ क्षिप्यालाटी । ४ । १ । ४६ । वाच इत्येत*मादू मत्वर्थे क्षिपि क्ष गम्यमाने आल आट इत्येतौ त्यौ भवतः । वाचालः । याचाढः । यः फल्गु भाषते स एवं क्षिप्यते ॥ माया अ स्वस्त्यस्मिन्निति या विगृह्य
६०२ ।। मायाऽऽमयामेघास्कृतपोऽसो विन् । ४ । १ । ७४ । माया आमया मेधा सृज तपसु इत्येतेभ्योऽसंतेभ्यश्व मृद्ध मत्वर्थे विन् वा भवति । मायावी | आमयावी । अत एव निपातनाद्दीत्वं । मेघाची ! सृग्वी । तपस्वी | यशस्वी | वर्चस्वी । वचस्वी | मत्यर्थे स्ताविति भसंज्ञायां पदकार्य रित्यादि न भवति ।
Page #27
--------------------------------------------------------------------------
________________
स्वार्थिकाः ।
१७९
पक्षे तु मतुः । मापावान् | आमयावान् । मेधाकान् । सृग्वान् । तापसः - ज्योदित्वादण | यशस्वाम् । यशस्वती । सरस्वती || नीरस्यास्यस्मिन्निति वा विशूल
६०३ ।। नौशिखादिभ्यां नी । ४ । १ । ७५ । नावादिभ्यदिशखादिभ्यश्च यथासंख्यं मत्वर्थे इन् इत्येती त्या वा भवतः । पूर्ववच्छे । नाविकः । नौमान् । कुमारिकः । कुमारीवान् । एवं शिखी । शिखावान् | माळी | मालावान् ।
६०४ ।। अतोऽनेकाचः । ४ । १ । ७६ । अकारांतादनेकाचो दो मत्वर्थे वा ठेनी त्यो भवतः । दंतोऽस्यास्तीति दंतिकः । दंती । दंतवान । छत्रिकः । छत्री | छत्रवान् ॥ अतः परं प्रायशः स्त्रार्थिकास्त्याः । तत्र विशेषणं प्रकृतेर्विज्ञायते । तच | त्येन योत्यते ।
६०५ || किंस्निबोरद्वयादिवैपुल्यात् । ४ । १ । १०८ । किमशब्दात स्निसंज्ञकात् द्वघादिवर्जितात् बहुशब्दाचावैपुल्यवाचिनो वक्ष्यमाणास्त्याः भवति । इत्ययमधिकारः "ते सुपः" इत्यतः प्राम वेदितव्यः इति वर्तमाने
६०६ ॥ कायास्तस । ४ । १ । ११३ । किमादिभ्यः फांतम्यभ्स भवति । कस्मादिति विगृह्य ---तस । पूर्वस्य सुपः उप । "ते सुपः" इति सुप्संज्ञायां पुनस्त्यदादिकार्य । कुस्तसारिति कादेशः । कुतः । एवं सर्वस्मात् सर्वतः । विश्वतः | यतः । ततः । | अस्मात् इतः । इदम इशिति इशादेशः । एतस्माद् अतः |
६०७ ।। अश ४ । १ । ११२ । एतदोऽशित्यादेशः स्यात् । शकारः सर्वादेशार्थः । बहुभ्यः- बहुतः । तसादाविति भावे स्त्रियामप्येवं रूपं । तसाद्यंतस्य शिलात् सुप उप ॥
Page #28
--------------------------------------------------------------------------
________________
१८०
जैनेंद्रप्रक्रियायां६०८॥ ईपखः । ४।१ । ११६ । किमादिभ्योयादिवर्जितादीतात् । इत्ययं यो भवति । सर्वस्मिन् सर्वत्र । यत्र | तत्र | बहुषु बहीषु या बहुत्र ॥
६०९ । किमोऽश्च । ४।१।११७1 किम्शम्दादीबंतात् अश् इत्ययं त्यो भवति त्रश्च । कस्मिन क । कुत्र ।।
६१० ॥ इदमो हः । ४।१।११८। इदम्शब्दादीवंतात् ह इत्ययं त्यो भवति । अस्मिन्-इह । बापवादोऽयं ।
६१२ ॥ भवत्वायुष्मदीर्घायुर्देवानांपियैकार्थाच्च । ४।१।११९। भवतु आयुष्मद् दीर्घायुस देवानांग्रिय इत्येतत्समानाधिकरणात् किस्निबहोरन्यादिवैपुल्यात सुमात्रांतातू जत्यो भवति तवं । स भवान् । तन्न भयान् । ततं भवान । स आयुष्मान, तत्रायुष्मान, तत आयुष्मान | स दीर्घायुः, तत्र दीर्वायुः, ततो दीर्घायुः । स देवानांप्रियः, तत्र देवानांप्रियः, ततो देवानांप्रियः । एवमुत्तरत्रापि योज्यं । सर्वविमतीषु नये ॥
६१२ ।। कालेज्नद्यतने हिः।। १ । १२० । किमादेवीवंतादनद्यतने काले यथासंभवं वर्तमानात् हित्यो भवति । कस्मिन् अनद्यतने काले कर्हि । यईि। तर्हि | काले इति कि ! कस्मिन्नद्यतने भोज़ने--कुत्र । यत्र | अमद्यक्तने इति किं ? कस्मिन काले-कदा यदा ॥
६१३ ॥ इदमः । ४।१।१२१ । काले वर्तमाना दीबंतात् इदमो हित्या भवति । अस्मिन् काले एतर्हि ।
६१४॥ एतेतीर्थोः। ४।१।११० कादो थकाराद्वीच त्ये परतः इदमः एतेजादशौ भवतः ॥
Page #29
--------------------------------------------------------------------------
________________
स्वार्थिकाः ।
१८१ ६१५ ।। अधुना । ४ । १ । १२२ | काले धर्तमानादीबंतात् इदमः अधुना त्यो भवति । अस्मिन् काले--अधुना । इदम इश् । एरिति ख ।
६१६ ॥ दानी 1 ४।१ । १२३ । काले वर्तमानादिदम ईबंतात् दानामित्यय त्यो भवति । अस्मिन् काले इदानीं ।
६१७ ॥ तदः । ४।१।१२४। तच्छन्दात् काले वर्तमानादीबंतात् दानीमिययं ल्यो भवति । तस्मिन् काले तदानीं ।
६१८ ॥ यक्तित्सकान्यादा ।४।१।१२५ । यत् किम् तत् सर्व एक अन्य इत्येतेभ्यः काले वर्तमानेभ्यः ईतेभ्यो दाल्यो भवति । यस्मिन् काले यदा | कदा । तदा । सर्वदा | एकदा । अन्यदा । काले इति किं ! यत्र । क । तत्र ।
६१९ ॥ सदासद्यः । ४।१।१२६ । सदा सद्यस् इत्येतो शब्दौ निपात्येते । सर्वशब्दादीबंतात् काले वर्तमानात् दात्यो निपात्यः सभावश्च । संबस्मिन काल सदा । सद्यः इति समानशब्दाद् यस्त्यः सभावश्च, समाने काले सद्यः । 'समानेऽहनि इति वा सद्यः ।
६२० ।। मकारे था। ४।१ । १३१ । यथाविहित सुप्संबंधः । सामान्यस्य भेदाभेदांतरानुवृत्तः प्रकारः । तत्र वर्तमानात् किमादेरद्वयादिवैपुल्याद् यथासंभवं सुबत्तात् थायो भवति । सर्वेण प्रकारेण सर्वथा । यथा । तथा ॥
६२१ ॥ कथमित्थं । ४।१ । १३२। कथमित्थमिति किमिदंभ्यामेतदश्च प्रकारे थमिति त्यो निपात्यते । केन
Page #30
--------------------------------------------------------------------------
________________
१८२
जाकिया—
प्रकारेण कथं । अनेन एतेन च प्रकारेण इत्थं । एसेसौ थरिति इदमेतदोस्थकारादाविदादेशो भवति ||
६२२ || स्येर्विधार्थे धा । ४ । १ । १४८ । स्थिसंज्ञकाच्छन्दाद् विधार्थे प्रकारे धात्यो भवति । एकेन प्रकारेण एकधा । द्विधा । त्रिधा । चतुर्धा | पंचधा | बहुधा ||
६२३ ॥ याप्ये प्राशः । ४ । १ । १५४ | याप्यतेऽपनीयतेऽस्माद् गुणा इति याभ्यो निंद्यस्तस्मिन् अर्थे वर्तमानान्मृदः स्वार्थे पाश इत्ययं त्यो भवति । याप्यो वैयाकरणो वैयाकरणपाशः | तार्किकपाशः ॥
६२४ ॥ तमः मकृष्ठे मिङ । ४ । १ । १६० । मितान्मृदश्च प्रकृष्ट प्रकर्षवत्यर्थे वर्तमानात् स्वार्थे तम इत्ययं त्यो भवति । सर्वे इमे पचत्ययमेषां प्रकृष्ट पचतीति तमः ।
मिंङशादा मद्रव्ये । ४ । २ । १८ ।
झस्तमतरौ तद
६२५ || झिसंज्ञकादेकारांतात् मिङः किमूशब्दाच परो यो तात् आमित्ययं त्यो भवति न वत्स द्रव्ये वर्तते इति आम् । पचतितमां देवदत्तः । आमतस्य झित्वात्सोरुप । एवं पंचतस्तमां । पचंतितमां ॥ सर्वे इमे शुक्ला: अयमेषां प्रकृष्टः शुक्रः शुक्कतमः | आद्व्यसमः | साधकतमः ॥
।
—
६२६ || द्विविभज्ये तरः । ४ । १ । १६१ । द्वयोरर्थयोस्तद्गुणयेःमध्ये यः प्रकृष्टस्तस्मिन् विभज्ये विभक्तव्ये च प्रकृष्टे
वर्तमानान्मितात् सुदश्व तरस्त्यो भवति । तमोऽपवादः । द्वाविमौ पन्चतः, अयमनयोः प्रकृष्टं पचति पचतितरां । पठतितरां । अधीततरां । पूर्ववदाम् । द्वाविमौ पद् । अयमनयोः प्रकृष्टः पद्भुतरः । पाचकतरः ।
Page #31
--------------------------------------------------------------------------
________________
स्वार्थिकाः ।
१८३
विभज्ये- मिङः- सांकाश्यकेभ्यः पाटलिपुत्रकाः पचतितरां पचंततरां । मृदः - सांकाश्यकेभ्यः पाटलिपुत्रकाः आढ्यतराः, अभिरूपतराः । बहत्र इमे पटवः अयमेषां प्रकृष्टः पटुः, द्वाविमौ पट अयमनयोः प्रकृष्टः पटुरिति च विगृह्य-पूर्वेण सत्रद्वयेन विहितयो:
1
६२७ || गुणांगा द्वेष्ठेयस् | ४ | १ | १६३ | गुणांगमप्रधानं यस्य तस्माद् गुणांगाद् गुणमभिधाय द्रव्ये वर्तमानाच्छब्दात् परततरोः खाने ईस इत्येतावादेशौ भवतः । तुरिष्टयस्सु " देरिति टिखं । उकार टगित्कार्यार्थः । पठिष्ठः । पटीयान । भविष्टः | अघीयान् ॥
६२८ || प्रशस्यस्य श्रः । ४ । १ । १६४ | प्रशस्यशब्दस्य श्र इत्ययमादेशो भवति यस्वाः परतः । सर्वेषामयं प्रशस्यः श्रेष्ठः । अयमनयोरस्माद् वा प्रशस्य :-- श्रेयान् ॥
६२९ ॥ प्रशस्ते रूपः । ४ । १ । १७० । मिडं ताम्रदक्ष प्रशस्तेऽर्थे वर्तमानात् रूप इत्ययं त्यो भवति । प्रशस्तं प , वैयाचति पचतिरूपं । पचतोरूपं । पचतिरूपं । प्रशस्तो वैयाकरणः, करणरूपः | पंडितरूपः । दर्शनीयरूपेति तसादित्वात् पुंभावः । सिद्धेशादेर्देश्यदेशीयकल्पाः |४| १| १७१
६३० ॥
मिडसात् ख्याम्मृदश्च झाद्यंतवर्जितात् सिद्धेऽर्थे वर्तमानात् स्थार्थे देश्य देशीय कल्प इत्येते त्या भवंति | आसिद्धमीत्समाप्तं पचति पतिदेश्यं । पचतिदेशीयं । पचतिकल्पं । आसिद्धः पटुः पटुदेश्यः पटुदेशीयः । पटुकल्पः ।
६३१ || मिङस्नेरक माटे । ४ । १ । १७६ मितस्य स्निसेनकस्य च देः प्रागु अगित्ययं त्यो भवति ।
Page #32
--------------------------------------------------------------------------
________________
१८४
जैनेंद्रप्रक्रियायां
कापवादः ।
कुत्सितमज्ञातमल्पं वा
पचति पचतकि । पचतकः । पचतकिं । सर्वकः । सर्वकौ । सर्वके । विश्वकः । विश्वकी । विश्वके । असुकः । असुकौ । असुके । असुकाः । "वासुकः" कारनामो
कांदेश इति कः का किमित्यादि ।
६३२ ।। किंयत्तदन्याद् द्वयोनिर्धार्ये उतरः । ४ । १ । १९९ | किं यत् तत् अन्य इत्येतयोर्द्वयोर्निर्धार्येर्थे वर्तमानेभ्यः उतर इत्यथ त्यो भवति । समुद्रायादेकदेशस्य प्रकृष्य निष्कृस्य धारणं निर्धारणं । को भवतोः कठः कतरो भवतोः कठः पटुः कर्ता देवदत्तो वा । एवं न्यतरः । ततरः । अन्यतरः । स आगच्छतु ॥
६३३ || बैकात् | ४|१ | २०० । एकशब्दाद् द्वयोरेकस्मिन् निर्धार्ये वर्तमानात् इतरत्यो वा भवति । एको भक्तोः कठः एकतरो भवतोः कठः । पदः कर्ती वा घावचनादगपि । एककः ॥
६३४ ॥ बहूनां प्रश्ने तमश्च । ४ । १ । १०१ । किमादेहूनां मध्ये निर्धायें वर्तमानात् प्रश्नविषये उत्तमो भवति उत्तरश्च वा । बहुम्वासीनेषु कश्चित् केचित् पृच्छति--को भवतां मध्ये कठः कतमः कतरो वा भवतां कठः । एवं यत्तमः, यतरो वा । तत्तमः ततरों वा । अन्यतमः अन्यतरों वा भवतां कठः स आगच्छतु ||
६३५ ।। एकात् । ४ । १ । २०२ । एकशब्दात् बहूनामेकस्मिन्निधारणे वर्तमानात् उतमो भवति । एकतमो भवतां
Page #33
--------------------------------------------------------------------------
________________
स्वार्थिकाः ।
कठः । पटुता वा । वचनादगपि । एककः । महाधिकाराद्वाक्यमपि एकः ॥
१८५
६३६ ॥ प्रकारोक्तौ जातीयः । ४ । २ । १० । प्रकारोक्ती वर्तमानात् मृदो जातीयस्त्यो भवति । पतुः प्रकारः दुजातीयः । मृदुजातीयः । तज्जातीयः । यज्जातीयः । नानाभूतः प्रकारोऽस्य नानाजातीयः । एवंजातीयः । यथाजातीयः । तथाजातीयः ।
६३७ ॥ स्येव्वारे कृत्वस । ४ । २ । २१ । पर्थस्ययोगपद्येन वृत्तिस्तत्काल वारस्तस्मिन्नर्थे वर्तमानात् स्थिसंज्ञान्मुद्रः स्वार्थे कृत्वमित्ययं त्यो भवति । पंच वारान् भुंक्ते पिचकृत्व: 1 पट्टकृत्वः | शतकृत्वः सहस्रकृत्वः । बहुकृत्वः । यावत्कृत्वः ।
६३८ ॥ चतुस्त्रिद्रे : सुच | ४ | ३ | २२ | चतुर त्रिह्नि इत्येतेभ्यः स्थिसंज्ञकेभ्यो वार वर्तमानेभ्यः सुचु इत्यय त्यो भवति कृत्वसोऽपवादः । चतुरो वारान् मुक्ते चतुर्भुक्ते । त्रिभुक्त । द्विभुक्ते । कृत्वस्सुजतस्य झिलात्सुयी शेरित्युषु ॥
६३९ ॥ भेषजादिभ्यष्टघण । ४ । २ । २८| भेषज्ञ इत्येवमादिभ्यः स्वार्थे व्यणु सां वा भवति । भिषज्यतीति भेषजं । भिषजः कंडुवादितत्वात् पचायचि सत्य च निपातनादत एव ए| भेषजमेव भैषज्ये | अनंतवानं । इतिहेत्येव ऐतिथं । इतिहेति निसंघात उपदेशपरंपरायां वर्तते । चत्वार एव वर्णाः चातुर्वर्ण्य । चातुराश्रम्यं । त्रैकाल्यं । शीलमंब शैलीमा - चार्यस्य । कर्मणोऽणिति वर्तते ।
६४० || प्रज्ञादिभ्यः । ४ । २ । ५२ । प्रज्ञ इत्येवमादि
Page #34
--------------------------------------------------------------------------
________________
१८६
जैनेंद्रप्रक्रियायांभ्यः स्त्रार्थे अण भवति । प्रजानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः । प्राझी कन्या ! प्रज्ञाश्रद्धार्चातर्णः" इति मत्वर्थापणादस्य स्त्रियां विशेषः । णे ये-प्रज्ञा अस्या अस्तीति प्राज्ञा कन्या इति भवति । एवं वणिगेव वाणिजः । मन एव मानसं ।
६४१ ।। वर्णात् कारः। ४ । २ । ५६ । वर्णवाचिनो मृदः कारस्यो भवति स्वार्थे । ल एव लकारः । ककारः । हकारः । बहुलमित्यनुवर्तमानात् कचिन्न भवति । अभिनिष्ठान विसर्जनीय इति । कचिद्विभाषा-स्यात्कारः, स्याच्छब्दः । एवकारः, एक्शब्दः । क्य. चिदन्यदेव-रादिफः रेफः । रकारः इति साधुः ।।
६४२ ॥ देवादिभ्यस्त्रेवीभ्यः । ४ । २।८२। इवतेभ्यः ईबतेभ्यश्च देवादिभ्यः स्वार्थे प्रात्यो भवति । देास्तुहि । देवत्रा स्तुहि । देवत्रा गच्छति । मनुष्यत्रा गच्छति । देवेषु वसति देवत्रा वसति । मनुष्यत्रा वसति ।। इत्यादिसों हाद्विधिमहोदधराधगंतव्यः ।
इति प्रक्रियावतारे हृद्विधिर्नाम चतुर्थः ॥
अथ मिङधिकारः । अथ भवामीत्येवमादिकस्य सामान्याकारेण लोके प्रसिद्धेरनुत्पादगिमात्मकत्वान्नित्यसामवलंबमानस्यान्वाख्यानाय विशेषाकारण करणसन्निपातोपनीतोत्पादविगमात्मकत्वादनित्यतामादधानस्योत्पत्तये च प्रकृत्यादिप्रक्रियावतारो व्यवहाररूपार्थकालकारकसप्रतिपत्तये व्याख्येयः । तत्र प्रकृत्यधीनत्वादितरेषां प्रवृत्तेः प्रकृतिरेव तावद् व्याश्यायते । प्रथम क्रियत इति प्रकृतिः । सा द्विधा, सकर्मकेतरभेदेन | त्रिधा-म-दो-भयवर्भेदेन ) सप्तधा-विकरणभेदेन । दशधा-गणभेदेन । तत्र—म सत्तायां । भू इत्येषा प्रकृतिः सत्तापाम]
Page #35
--------------------------------------------------------------------------
________________
मिङधिकारः।
मतते । इत्युक्तार्थत्वात् सत्ताशब्दस्य निवृत्तिः । लोके प्रयोगार्हत्वाद असत्यामिसंझायामूफारस्यावस्थानं ।
६४३ ॥ भूवादयो धुः।१।२।१ । भू इत्येवमादयो का इत्येवंप्रकाराः पाटतोऽर्थतश्च परिच्छिन्नात्मनो धुसंज्ञका भवति ॥ इति घुसंज्ञा । यदप्येवं क्रियावचनस्य धुत्वं सत्ता च द्रव्यभोः परिस्पदरूप में भवति ! Aण प्रसिद्धक्रियावाचिषु पञ्चत्यादिबिबात्रापि कालत्रयाभिव्यक्तिदर्शनं । वृक्षादिनामशब्देष्वनुपलभ्यमानं क्रियारूपं बुदद्युत्पत्तिनिमित्त भवतीति धुत्राच्या सती सत्ता क्रियाव्यपदेशमहत्यविरोधः । धोस्त्यः परः" इत्यनुवृत्तौ त्रिषु कालेषु त्रिषु साधनेषु च यथासंभवं तन्यादिषु प्राप्तेषु वक्तुर्विवक्षापूर्विका शब्दप्रवृत्तिः साध्यानुरूपसाधनोपादानस्य साध्यत्वात् लोकवदिति भवामीत्यादिकस्य निष्पादने ये एक योग्यास्त्यास्त एयोपादीयंत, वर्तमान काल विवक्षित लडित्यधिकृत्य---
६४४ । सति । २।२। ११५ । सति वर्तमानकाल या क्रिया तवाचकादू धोः परो लट् भवति । स च वर्तमानकालो द्विविधः । परमार्थरूपो व्यवहाररूपश्चेति । तत्र अणोरण्यंतरव्यतिक्रमणसमयविभागरूपः परमार्थरूपः । आरभात् प्रभृत्या उपरमाद् व्यवहाररूपः । टकारः "टिइंटेरेः" इति विशेषणार्थः । अकारो "विदो लटो वा' इति विशेषणार्थः । कृत् कर्तरीत्यनुवर्तमान
६४५ ।। लः कर्माणि च भावे च धेः ।२।४।१७। सकर्मकेभ्यो धुभ्यः कर्मणि कर्तरि च लकारा भवति, विसवकम्यो भावे व कर्तरि च लकारा भवति । को धिः ।।
६४६ ।। अकर्मको धिः ।।२।३ । अविधमानकर्मकोऽविवक्षितकर्मको वा यो धुः स घिसंज्ञको भवति ।
Page #36
--------------------------------------------------------------------------
________________
१८८
जैनेंद्र प्रक्रियायां
तत्र विवक्षातः कतीरे लकारस्तस्य कृत्वात् मृत्संज्ञायां स्वादिः प्राप्तः । चल देरिडिति इट् गागयोरित्यषु च । एवमेतेषु विधिषु प्राप्तेषु अनवकाशयात् ।
६४७ ॥ हो । ४६४
विशेषकाननुबंधानुत्सृज्य सामान्यस्य उकारमात्रस्य स्थाने वक्ष्यमाणा आदेशा भवति । इत्यधिकृत्य -
६४८ ॥ मिन्त्रस्मस सिन्थस्थतिए तसझीवहिमहि यासायास । २ । ४ । ६५ । मित्र वस् मस् सिप स ध तिप् तस शि इट् वहि महि, धास आधां ध्वं त आतां शड़ इयेते आदेशा भवति । इत्यनियमेन मिड प्रसंगे नियमः क्रियते ।
,
६४९ || कैदितो दः । १ । २ । ६ । डकारेत एकारेतश्च श्रोः परस्य लकारस्य स्थाने द एवं भवति ।
६५० ॥ ङौ । १ । २ । ७ । भावे कर्मणि च द एव भवति । एवं प्रकुलर्धनियम कृते मिडामनियमात् पुनरस्य विशेषेण प्राप्ताविदमुच्यते ।
। १ । ८९ । यत्र मं च दश्च प्राप्नोति तत्र
६५१ ।। मं । १
I
ममेव भवति । किं मं ६५२ ।। लो मं ॥ १ । २ । १७७ । लस्य स्थान विधीयमाना आदेशा मसंज्ञका भवंति । लो मं, इङानं दः इति चानुवर्तमाने६५३ || मिङत्रिशोऽस्मद्यमदन्याः | १|२| १७९ । मसंज्ञकस्य दसंज्ञकस्य च मिडस्त्रीणि त्रीणि वचनानि यथासंख्यं अस्मद् युष्मद् अन्य इत्येवं संज्ञकानि भवंति । मिप बस मस इत्य
9
Page #37
--------------------------------------------------------------------------
________________
7
मिङधिकारः ।
स्मद् । सिप स थ इति युति दि खल्वपि इट् हि महिइत्यस्मद् । थासु आधां ध्वं इति युष्मद् । त आतां शङ् इत्यन्यः ।
१८९
६५४ ॥ एको द्विदुचैकशः । १ । २ । १८३ | तेषां अस्मद्युष्मदस्य संज्ञकानां त्रिकाणां मैक एको द्विदुरित्येयं संज्ञो भवति । मिचित्येकः । वसिति द्विः । मसिति बहुः । एवं शेषाणामपि योज्यं । तेषां संकरेण प्राप्तौ सत्यां नियमः क्रियते ।
६५५ || साधने स्वार्थे । १ । २ । १८० | तेस्मदादयः एकादयश्च स्वार्थे साधने भवंति । अस्मत्पदस्वार्थे साधने अस्मत्त्रिकं भवति । युष्मत्पदस्यार्थ साधने युष्मत्त्रिकं भवति । आभ्यामन्यस्य पदस्यार्थे साधन अन्यत्रिकं भवति । तथा एकत्व - विशिष्टऽर्थे साधने एको मिए भवति । एवमितरत्रापि बोज्यं । पकारा इत्संज्ञा गे पीति विशेषणार्थः । यन्ये तदादि गुरिति पूर्वस्य गुसंज्ञा ।
६५६ ॥ मिशिद गः । २ । ४ । ९४ । घोर्विहितो यो मिङ शिच्च स गसंज्ञो भवति । इति परस्य संज्ञा । गामयेोरिन्ये प्राप्तः " नेटः " इति वर्तमान- सुभ्योऽथस्य मिढीति प्रतिविद्धः । गे यगिति वर्तमान
६५७ ॥ कर्तरि शप | २ । १ । ८१ । कर्तृवाचिनि गे परतो धोः परतः शवित्ययं त्यो भवति ।
६५८ ।। ईप्रकेत्यासन्नः माकपरयोः । १ । १ । ६९ । वर्थी यत्र निर्दिश्यते तत्र पूर्वस्यासन्नस्य कार्यं भवति । कार्यो मत्र निर्दिश्यते तत्र परस्यासन्नस्य कार्य भवति । इति पूर्वपरयोः स्थाने
Page #38
--------------------------------------------------------------------------
________________
૧ ૦
जैनेंद्रप्रक्रियायां
निर्माते अनवकाशत्वादापनिर्देशस्य पूर्वस्य स्थाने प्राप्ते त्यः पर एवेति नियमात् पूर्वपरयोर्मध्ये विकरणत्वात् भवति । शकारो मि शिग:,, इति विशेषणार्थः । पकारो गेऽपीति विशेषणार्थः । तस्मिन् पूर्वस्य यणादेशः प्राप्तः । बाधित्वा तं उवादेशः प्राप्तः । तम्मपि बाधित्वा परत्वादेप प्राप्तः । येन नाप्राप्तिस्तद्बाधनमिति यणमेव पुनरप्यनादौ सावकाशमेपं बाधित्वा उवादेश एव प्राप्तः । मध्येऽपवादाः पूर्वान् विधान बाधंते नोत्तरानिति यणमेवोवादेशो बाधत न पुनरेवं । अतः मिदेरेवति वर्तमाने - गागोरित्येव एकः स्थाने भ बति । स्वासन्न इत्युकारस्यौकारः । अत्रादेशः । गोरिति "सुभ्वोऽथस्य मिद्धि" इति च प्रस्तुत्य --
६५९ ॥ यश्यतो दीः | ५ | २ | १०५ । यत्रादी मिि परतो गोरकारांतस्य दीर्भवति । गोरिति वर्तमाने
६६० ।। झतः । ५ । १ । ३ । झ इत्येतस्य गोर्निमिभूतस्य त्यावयवस्य अंत इत्ययमादेशो भवति । स चानजंतादेशः | नकारस्यानुस्वारपरस्वत्वे "एप्यतः इति अकारस्य परस्वचं । सुम्म पदमिति मितस्य पदसंज्ञायां पूर्ववद् रित्वविसर्जनीयौ । भवामि । भ वायः । भवामः । भवसि । भवथः । भवथ । भवति । भवतः । भबंति । यथैव होकादिशब्दप्रयोगे सत्यसति चैकादयो भवंति । तथा I अहमदादिशब्दप्रयोगे सत्यसति चास्मदादयः । तेन-केवलोऽपि प्रयोगस्तैस्सह च भवति । यथा - अहं भवामि | आचां भवावः । वयं भबामः । त्वं भवसि । युवां भवथः । यूयं भवथ । स भवति । तो भवतः । ते भवति । यत्र चास्मदादिपदं प्रयोक्तुं शक्यते तत्रास्मदादयो नान्यत्र । यथा भवान् भवति । भवंती भवतः । भवतो भ
Page #39
--------------------------------------------------------------------------
________________
मिअधिकारः ।
१९१.
वंति. | अत्र हि युष्पच्छन्दपर्यायस्य भवच्छब्दस्य प्रयोग युष्मध्छन्दस्प. प्रयोक्तुमशक्यत्वात् सिपथसथा न भवति ।
६६१ ॥ पूर्वः सहोक्तौ । १ ।२।१८१। युगपदचनेऽस्मदादीनां पदापेक्षया यः पूर्वः स भवति । स च त्वं च भवथः । त्वं चाहं च भवावः । स च त्वं च अहं च भवामः । एवं नित्यं में प्राप्तऽर्थविशेषणो दो विधीयते । तत्राविशेषाभिव्यक्तये "गेर्दोर्यत् कार्य सदतरंगमिति धुर्गिना युज्यते पश्चात् साधनराचिना सेनेति कर्मन्यतिहाराभिव्यक्त्यर्थमतिरित्ययं गिोंः प्राक प्रयुज्यते । अतिविशिष्टां किया विविशिष्टि इति विरत्ययं च गिः । ताभ्यां मुपः । झरित्युप । यणादेशः । व्यतिमू इत्यतः पूर्ववलट् । तस्य "दितो दः" इत्यविधाम----
६६२॥ कर्तरि ।। ३।८। मार्थे वर्तमानात् घोः परस्य कर्तरि विहितस्य लस्य स्थाने दो भवति । कः पुनः आर्थः ।
६६३ ।। कर्मव्यतिहारे अः ।२।३।८५ कर्मव्यतिहारेऽर्थ अम्त्यो भवति । इति विहितः । तत्र शब्द कार्यस्यासंभवात् अर्थे कार्य विज्ञास्यते । इति आर्थः कर्मव्यतिहारः कृतस्य प्रतिकरणं ग्रहस्य प्रतिग्रहणं हरणस्य प्रतिहरणमित्यर्थः । को दः !
६६४ ॥ इडानं दः ।। २। १७८ । इजिति प्रत्याहारः आन इति स्वरूपग्रहणं ! तो दसंज्ञौ भवतः । इति । इट् यहि महि, थास आघां ध्वं, त आतां झड, इत्येते आदेशा भवंति पूर्ववदस्मदायेकत्वादिनियमः । टकारः “रनझेटः" इति विशेषणार्थः ) उकारः प्रत्याहारार्थः ।
६६५ ॥ टिहटेरेः। २।४ । ६६ । टितो लकारस्य
Page #40
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियाया
स्थाने विहितस्य दस्य टेरेकारो भवति । यत्र एक एवाच तत्र व्यपदेशिवद्भावेनात्यादिवे सति टित्वं ।
६६६॥ थासः सेः। २।४।६७। टितो लकारस्थ स्थाने विधीयमानस्य थासः से इत्ययमादेशो भवति । शवेबबादेशाः । यज्यतो दीरिति दीत्वं । अतो येयित्यधिकृत्य
६६७ ॥ तोचः। ५। १ । १५६। मेरा तादुत्तरस्य पिर्जितस्य आकारस्य इयादेशो भवति । इत्याथे आते इत्यनयोराकारस्य इयादेशः ।
६६८॥ व्योः खं वल्को। ४।३।६३ । वकारयकारयोः खं भवति त्यावयवे त्यकार्ये च चलि की च परतः । इति यकारस्य खं । आदेबित्येन । झोऽत इत्यंतादेशः । इटि च एप्यत इति पररूपं । व्यतिभवे । व्यतिभत्रावहे । व्यतिभवामहे । व्यतिभबसे । व्यतिभयेथे । व्यत्तिभवध्वे । व्यतिभवते । व्यत्तिभवते । व्यक्तिभवते । एत्रै वृद्धौ । ऐकारोऽप्रयोगी दार्थः । ततः "सत्ति” इति लट्र पूर्वबन्नातिः । एधे, एधायहे, एधामहे । एधसे, एधेथे, एधचे । एधते, एघेते, एधते । हुष्पचान पाके ! इशब्दषकाराकारनकारा इतः। ततो लडादयः । पचामि । पचावः । पचामः । पचसि । पचयः । पचय । पचति । पचतः । पचति । कर्मप्यफलविवक्षाया..
६६९ ।। अितः फलेशे।१।२।८१। अकारेतो धोः परस्य फले कर्तरि वर्तमानस्य लस्य दो भवति । शेषं पूर्ववत् । पचे । पचाबह । पचामहे | पचसे । पचेथे । पचछ । पचते । पचेते | पचते । तेभ्य एव धुभ्यः " त्य:,, न्यडभी भ्वा भूते :: इति वर्तमाने---
Page #41
--------------------------------------------------------------------------
________________
भ्वादिः ।
१९३ः
६७० ।। अनयतने लहू 1२।२। १०१.। आन्याध्यादुत्थानादान्याय्यात् संवेशनादेषोऽद्यतनः कालः । अहरुभयतो
दराचं वा । न विद्यतेऽद्यतनोऽस्मिन् स तथा । तस्मिन्न् भूते वर्तमानात् धोर्लङ भवति । बकारो "डितः सखं'इति विशेष. पार्थः । लकारी लुङ्लङ्लडिति विशेषणार्थः | लस्य पूर्वयन्मविधिः ।
६७१ ॥ मिपथमथतोऽतंतताम् । २ । ४ । ८४ । हितो लकारस्य स्थाने विहितानां मिप थस थ तस इत्येतेषां यथासंख्य अम् तम् त ताम् इत्येते आदेशा भवंति।।
६७२ ॥ डिवः सखं । २।४। ८२ । अस्मद्सझकस्य खितः सकारस्य खं भवति । इत्यंत्यसकारस्य खं ।
६७३ ।। एम्में 1 २।४। ८३ । ङितो लकारस्य सिपतिवझीनामिकारस्य खं भवति । पूर्ववच्छबबवादेशाः । यज्यतोदीरिति दीत्वं ।
६७४ । लुङलइ-लयमाङा । ४।४।७४ । लुखलङ्लविषये गोरडागमो भवति न बेन्माङ प्रयुज्यते | टकाराहदादिति विशेषणार्थः । अभवं । अभवाव । अभन्नाम । अभवः | अभवतं । अभवत | अभवत् । अभवतां । अभवन् । स्फांतस्य खमिति तकारस्य खहितो लस्यादेशेषु टिवाभावात् "टिहटेरेरित्यादि नास्ति । पूर्ववदन्यत् नीतिः । व्यत्यभवे । व्यत्यभवावहि । न्यत्यभवामहि । व्यत्यभवथाः । व्यत्यभवेयां । व्यत्यमवध्वं । व्यत्यभवत । व्यत्यमवेतां । व्यत्यभवंत || अचीति वर्तमाने--
६७५ ।। अश्श्च धौ । ४।३। २० । अट ऐवेव भवत्पजादौ धौ परतः । इत्येप । ऐधे । ऐधावहि । ऐधामहि । ऐधथाः
Page #42
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायाऐधैथां । ऐवध्वं । ऐवत । ऐधेता । ऐधंत । अपचं । अपचाव । अपचाम | अपचः । अपचतं । अपचत । अपचत् । अपचतां । अपचन् । अपचे | अपचावहि | अपचामहि । अपचथाः । अपचेां । अपचध्वं । अपचत । अपचेतां | अपचत । तेभ्य एव धुम्य:
६७६ ॥ विधिनिमंत्रणामंत्रणाधीष्टसंप्रश्नप्रार्थने लिक २।३।१५२ । विधिर्नियोगः | अज्ञातज्ञापनमित्येके | निमेंत्रण नियोगतः भर्तक । क्रियास्वाभिमुस्यनाभिगो; आता यत्कामचारतः कर्तव्यं । कर्तव्यश्वनुज्ञापनमित्येके | अधीष्टा सत्कारर्विका व्यापारणा | सप्रश्नः संप्रसारणा बुभुत्सावेदनं । प्रार्थना याआ । एतेषु त्यार्थविशेषणषु धोर्लिङ भवति । उकारो जितः समिति विशेषगार्थः । इकार: "ले: सीयुद्ध" इति विशेषणार्थः 1पूर्ववल्लस्य मित्रादयः | डितः सखमित्यादिकार्य शबेबबादशाश्च । लः ती युडिति प्राले
६७७॥ उल्यासुण्ये । २।४।८६ । मविषये टिडादेशानां यासुगमो भवति । ठकारो देशविध्यर्थः । उकार उच्चाग्णार्थः । ॐकांश वितकार्यार्थः ।
६७८ झेर्जुस । २।४। ९० । लिलादेशस्य झर्जुसादशो भवति ।। जकारो जुनीति विशेषणार्थः | "रुद्भ्यो गे" इत्यधिकृत्य--
६७९॥ लिडोज्नत्यसख । ५ । १ । १५३ । गविषये लिडोनत्यस्य सकारस्य खं भवति । इति उद्यानुदः सखं ।
६८० ॥ अतो येश! ६।१।१५४ | गोरकारांतात् परस्य या इत्येतस्य इयादशी भाति । वलादो "माः स वलको
Page #43
--------------------------------------------------------------------------
________________
स्वादिः ।
इति यर्ख, आदेए । पूर्ववन्नीतिः। भवेयं मवेव | भवेम । भवेः । भवेत। भवेत । भवेत् । भवेतां । भवेयुः ॥ दविधौ
६८१ ॥ ले: सीयुट् । २।४। ८५ । लिङदेशाना सीयुडागमो भवसि । पूर्ववदितो निदात्तः। .
६८२ ॥ रनन्झेटः ।।४। ८८ । लिङादेशयोः झ इट् इत्येतयोः यथासंख्यं रन अत् इत्येतावदिशौ भवतः । तकारस्तपरार्थः । शबेबवादेशश्च । वलादा सीयुटा पखमम् च । व्यतिमवेय । न्यतिभवेवहि | व्यतिभवेमहि । व्यतिभवेथाः । व्यतिभवयाथां । व्यतिभवध्वं । व्यतिभवेत । व्यतिपत्रेयातां । व्यतिभवग्न । धेश । एवेवहि । एधेमहि । एवेथाः । एधेयाथां । एवेधं । एधेत । एधेयाता, एधेरन् । पचे। पचेव । पचम । पचे।। पचेतं । पचेत । पचेत् । पचेतां । पचेयुः । पचेय । पाहे । पवेमहि । पचथाः । पचयाथां पचेश्वं । पचेत । पचेयातां । पचरन् । तेभ्य एवं धुभ्यो विधिनिमंत्रणेत्यादीनधिकृत्य
६८३॥ लोट् । २।३।१५३ । त्यार्थविशेषणेषु वि. ध्यादिषु घोर्लोट् भवति । ठकारहित्कार्यार्थः । ओकारो लोटो लड्वदिति विशेषणार्थ: । तस्य मियादयः । लाटो लङ्वदित्यतिदेशो उित्तः सखमित्यादिकार्य । एमें' इति ख प्राप्त अनवकाशत्वात्
६८४ ।। एतः।२।४।७५ । लोडादेशस्य इकारस्प तकारादेशो भवति । मेनिति निरादशः।
६८५ ॥ सेहिडित । २ । ४३ ७६ । लोडादेशस्य सेहिरादेशो भवति स च डिद्वत् भवति ।
६८६ ॥ टावस्मदः ।२।४।८० । लोडादेशस्या
Page #44
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायास्मदः टाबागमो भवति । टपाविती पूर्ववद् प्रयोजयतः । शबेबबादशाः । स्वेको दीः | अरुबिति वर्तमान---
६८७॥ अतो हेः। ४।४. |१०३। गोरकारांतात् परस्य हेरुन्भवति । भवानि । भवाम्य । भवाम । भव | भवतं । भवत. भवतु । भवतां । भवंत इविधा--टिहटेरेरित्येत्वं । थास: सेभावः ।
६.८८ ॥ आमेतः । २।४।७८ । लोडादेशस्य एकारस्य आमादेशो भवति ।
६८९ ॥ स्वो वाऽम् । २।४।७९ । लोदः सकारघकाराभ्यां परस्य एकारस्य यथासंख्य व अम् इत्येतावादेशौ भवत: । अस्मदष्टाप् ।
६९० ॥ एत ऐ। २।४। ८१ । लोडादेशस्यास्मद एकारस्य ऐकारादेशो भवति । व्यतिभवे । व्यतिभमावहै । व्यतिभवामहै । व्यतिभवस्व । व्यतिभवेथां । व्यतिभवध्वं । न्यतिभवतां । व्यतिभवेतां । व्यतिभवंतां । एधे । एधावहै | एधामहे । एधस्व । एघेथों । एधचं । एधतां । एघेतां । एधतां । पचानि ! पचाव । एचाम । पच । पचतं । पचत | पचतु । पचतां । पर्चतु । पचे। पचाबहै । पचामहै । पचस्त्र । पचयां । पच । पचतां पिचेता। पर्चतां । आशीरर्थयिवक्षायां
६९१ ॥ लोट चाशिषि । २।३ । १६४ । धोः परो लोड भवति चाशिघि गम्यमानायां | किमाशीः ! भावीष्टार्थशंसनमाशीः । अत एव, वार्यकालसामान्ये विधिः पूर्ववच्छवं ।
६९२ ।। तुह्यो ईन्तापा।।४ । ९९। तु हि इत्ये: तयोः लोडोदशयोरशिर्विषययोः कृतादिन्ययमादेशो भवति । उकारः
Page #45
--------------------------------------------------------------------------
________________
हादिः । सिन्कायर्थिः । भवानि । भवाव । भवाम । भवतात व भव ख । भवत । भवत । भवतात् 'भवान् | भवतु भवान् । भवता । भवंतु । एवं-पचतात् त्वं । पच त्वं । पंचतात् भवान् । पचतु भवान् । टुमदि समृद्धौ । इकारटुशब्दाविती । इदिखोर्नुम् । मंकारी देशविध्यर्थः । उकार उच्चारणार्थः । तत: पूर्वपल्लडादयः | नंदामि | नंदावः । नदामः । इत्यादयः ।। सुगतौ । कारोकाराधिता । नश्चापदांते झलीत्यनुस्वारः । विवाद "वैदितो दः" इति दो भवति । धंसे । वंसावहे | ध्वंसामहे । इत्यादि । व्येन संवरणे । व्ययामि | व्ययावः । व्ययामः । इत्यादि । भिवात् "नितः फलेशे" इति दः । व्यये । व्ययावहे । व्ययामहे || लडि-अनंदं । अनंदाव | अनंदाम । इत्यादि । अध्वसे । अध्वंसाबहि । अध्वसामहि ॥ इत्यादि ॥ अव्यय अव्ययाव । अव्ययाम इत्यादि । अव्यये । अव्ययावहि । अव्ययामहि ।। लिद्धि-मंदयं नंदेव नंदेम | इत्यादि ।। ध्वंसेय । छसेबहिं । ध्वंसेमहि ॥ इत्यादि । व्ययेयं । व्ययेव । व्ययेम | इत्यादि । व्ययेय । व्ययेवहि | व्ययमहि । इत्यादि । लोटि-नंदानि । नंदाव नंदाम | इत्यादि । वसे | ध्वंसाधहै । सामैह | इत्यादि । व्ययानि । व्ययाय । व्ययाम | इत्यादि । व्ययै । व्ययावहै । व्ययामहे इत्यादि । इति भ्वादिः । हुँदानादनयोः । पूर्ववलडादयः मध्ये कसरि शम् । तस्य
६९३ ॥ इदादेरुझुप । २।१ । ८२। हादरदादेश्च 'परस्य शपो यथासंख्यं उच उप इत्येताबादेशी भवसः । इत्युच । पित्सु द्वित्वात् परत्वेन गागयोरित्येप 1.वसादावपि "गेsपि" इति बित्वादेप न भवति । पश्चात्
६९४ ॥ लिडुक्कचि धोः । ४ । ३ जुनापारी
Page #46
--------------------------------------------------------------------------
________________
१९८
जैनेंद्रप्रक्रियाचि काचेच परतो धोरादेरेकाची द्वे रूप भवतः । इति द्वित्वं
६९५ ॥ पूर्वश्चः । ४ । ३ । ११ । तयोर्द्विरुक्तयोर्यः पूर्वः स चसंज्ञो भवति । चस्येत्याधिकृत्य
६९६ ॥ प्र: ५।२। १८२ । चस्य प्रादेशो भवति । इति चस्य प्रः ।
६९७ ॥ कुहोश्चुः ५ । २ । १८७१ संबंधिनः कवर्गस्य हकारस्य च चवों भवति । इति हकारस्यासको झकारः । झषो जश, इति जकारः | "धः" इति थसंज्ञायां- ६९८ ॥ यादत् ५।१।४ । झम्यादादेशोभवल्यंतापवादः । "होर्गेवः" । इत्युवादेशापवादो वकारः 1 जुहामि । जुङ्कः । जुहुमः । जुहोषि । जुहुथः । जुहुध | जुहोति । जुद्धतः । जुइति। व्यतिजुद्दे । व्यातजुहुयहे । व्यतिजुहुमहे । व्यतिजुडपे । व्यतिजुबाथे । व्यतिजुध्ने । व्यतिजुहुते। व्यतिजुलाते । व्यतिजुते ॥ ओहाङ गती || ततो लडादयः "चस्य,, उचीति च वर्तमाने-शबुचाईत्वादिः ।
६९९ ॥ भूत्रहाङमामिः ।५।२। १९८ । भूत्र हामा इत्येतेषामुचि चस्पेकारादेशो भवति । "गेडतः विति" वर्तमाने
७००॥थश्नोरासः।४।४।१०९ धसंज्ञकस्य ना इत्येतस्यस्वाकारस्य खं भवति विवति गे परतः | उत्तरत्र हल्लीति वचनात् वहांचे संप्रत्ययः । अभारित्युत्तरत्र वर्जनात् हल्यपि भुसंज्ञकानां खं ।
७०१॥ इल्यमोरी। ४।४। ११.। भुसज्ञकवर्जितस्य धस्य इना इत्येतस्य चाकारस्य ईकारादेश। भवति हलादौ
जिहे , जिहीबहे 'जिहीमहे 'जिहीरे , जिहाँथे ।
:
Page #47
--------------------------------------------------------------------------
________________
सादिः।
१९९ जिहीवे | जिहीते | जिहाते | जिहते ।। सुधा धारणे च । हुलाविती । अतो लडादयः । शप उचि द्वित्वादिः । झषो जशिति जश्त्व, थश्नोरात इत्याखं । एकाचो बशो भए झपःस्थ्योरित्यधिकृत्य
७०२॥ मा।।३।७४ । झपतस्य दधातेर्वशो भष भवति शालि परतः । इति दस्य भभावः । दधामि । ध्यः । दध्मः । दधासि । धयः । धत्थ । दधाति । धत्तः । दधति । दधे । दध्वहे । दध्महे । धत्से | दधाधे । घध्ये 1 धसे । दधाते । दधते ॥ लदि-झर्जुसित्यधिकृत्य
७०३ ॥ थपिसे । २।४। ९१ । थसंहकाद् विदः सेश्च परस्य झर्जुसादेशो भवति ।
७०४ ॥ जुसि । ५।२।९० । जुसि परतः इगतस्य गोरेग्मवति । इत्येप | अजुहवं । अजुहुब । अजुहुम । अजुहोः । अजुङ्कतं । अजुहुत । अजुहोत् । अजुहुतां । अजुहवुः । व्यत्यजुद्धि । व्यत्यजत्रहि । व्यत्यजुङमहि । व्यत्यजुहुयाः । व्यत्यजुवायो । व्यस्थजुहुन्न । व्यत्यजुद्धत | व्यत्यजुवातां व्यत्यजुद्धत | अजिहि । अजिहीरहि । अजिहीमहि । अजिहीधाः । अजिहाथ । अजिहीचं । अजिहीत । अजिहातां । अजिहत || अदधं । अदध्व । अदध्म । अदधाः । अधत्तं । अमत्त । अदधात् । अधर्ता । अदधुः । अदधि । श्रदध्वहि । अदघाहि | अधाथा: | अदधाथी । अधव । अधत्त | अदधातां । अदधत ॥ लिहि-जुहुयां । शुद्याव । जुहुयाम । जुहुयाः । जुहुयातं । जुहुयात । जुहुयात् । जुद्वयातां । जुहुयुः । उस्यपदे''इत्याफारस्य पररूपत्वं | व्यतिजुट्टीय | व्यतिजुद्दीत्राहि । व्यतिजुद्धीमहि । व्यतिजुहीथाः। व्यतिजुडीयाथां व्यतिजुद्दीन । व्यतिहातन्यतिजुहायाती।
Page #48
--------------------------------------------------------------------------
________________
२००
जैनेंद्र प्रक्रियायां
व्यतिहार || जिहीय । जिहीहि । जिहीमहि । जिहीथा: । जिहीयायां । जिहीध्वं । जिहींत । जिहीयातां | जिहार || विपूर्वाद्ध्यां । विदध्याव | विदध्याम | विदध्याः । विदध्यातं वा विश्यात् । विदन्यास विध्यु । विद्यो | । विदध्वं ।
विदधीहि । विदधीमहि । विदधीयाः । विदश्रीया विदधीत । विदधीयतां । विदधरन ॥ लोटि-
►
७०५ ॥ झलोहः । ४ । ४ । १०१ । झतात् हु इत्येतस्माच्च गोः परस्य हेर्भिरादेशो भवति । जुहवानि । जुहवाबः ! जुवाम । जुहुधि । जुहुतं । जुहुत । जुहोतु । जुहृतां । जुह्वतु । आशिषि-जुहुधि जुड़तात् वा । जुहोतु । जुहुतात् वा । व्यतिजुद्धवै । व्यतिजुहवाहि । व्यतिजुह्वामहि । व्यतिजुगुष्व । व्यतिजुझार्था | व्यतिहुध्वं । व्यतितां । व्यतिज़हातां । व्यतिजुद्दतां जिहै । जिहावहि । जिहामहि । जिहीष्व । जिहाथां । जिहीध्वं । जिहीता । जिहातां । जिहतां ।
७०६ ॥ भवसो च्चखे । ४ । ४ । ११६ । सुसंज्ञकस्यास्तंश्च धोईकारादी हो परतः एत्वं भवति चस्य च खं । दधानि दवाव । दधाम । घेहि । धत्ताद् वा । धत्तं । धत्त | देवतु | धत्तात् । वा | वसां दधतु | द्वै । दधावहै । दधाम है | धत्स्व । देधाथां धदूध्वं । वत्तां । दधातां । दधतां । इति द्वादिः ।
अदी भक्षण | ओकारोऽनिडर्थः । पूर्ववल्टडादिषु कृतेषु मध्ये कर्तरि शप । तस्य दादेरुजु बित्यु ---
७०७ ॥ चखार ॥ ४ । ४ । १५५ । झलां घर् भवति खरि परे । इति चत्वं । अभि | अद्वः । अद्मः | अलि । अव्थः | अन्य | अति । अतः | अदंति । झोऽन्तः । "यादत्" इति प्रस्तुत्य७०८ || देवनतः | ५ |१ | ६ | दविषयस्यानकारांताद्धोः
Page #49
--------------------------------------------------------------------------
________________
अदादिः।
२०१ परस्य शस्य आदित्ययामादेशो भवति । व्यत्यदे। व्यत्यदह । व्यत्यदमह । व्यत्यत्स । व्यग्दाथे | व्यत्यये । व्यत्यते । व्यत्यदाते । व्यत्यदते ॥ शी स्वप्न । ऊकारो दार्थः । पूर्ववल्लड़ादिः ।
७०९ ॥ सीडो में।।२।१४४ । शांक: एप भ. वति ग परतः । इत्यकारः।
७१० ॥ शीडो रत। ५ । १६। शाङः परस्य झस्य रदादशा भवति | शये । शेवहे | शेमहे । शेष | शयाधे । शैव । शेत । शयांत । शेरते ॥ ब्रजी व्यक्तायां वाचि । स्कारी कारायिती ! पूर्ववलडादिषु-थस्य गे पित्यचात्यधिकृत्य
७११ ॥ ब्रब ईट । ५।२।१०१। न इन्येतस्माद् परस्य हलादेः पितो गस्येडागमो भवति । अवीमि । अवः । अमः । बीपि । वृथः । अथ || ब्रवीति । अतः । अवति । ब्रुय । अवहे । अमहे । अरे । वाथे । अध्वे । अते । अवात । बावते ।।
७१२॥ बन पाइश्च । २।४। ७२ । भाव: परस्य लटो मानां णशादयो भवति वा तत्संनिधाने च बुब आहश्चादेशः । अकार उच्चारणार्थः ।
७१३ ॥ न थास्मदः । २।४। ७३ । ब्रुवः परस्य लटो मानां धस्यास्मदश्व ये प्राप्ता आदेशास्ते न भवति । तत्सनियोगशिष्ट आहादेशश्च । सिपस्ये कृते-झलो झलीति बर्तमाने
७१४ ॥ आहस्थः । ६।३।७० । अनादेशस्थाहः 'थकारादेशो भवति झलि परतः । पुनश्च । प्रवीमि | · नवः । नमः । आत्थ । आहथुः । बूथ | आह ! आहतुः । आहुः । ललि
Page #50
--------------------------------------------------------------------------
________________
२०२
जैनेंद्रप्रक्रियायां७१५ ॥ रुद्भ्योष्ट चादोट 1 ५। २ । १०४ । रुदादिभ्यो जक्षपर्यंतभ्यः केवले हलि पिति गे परतः अडागमो भवति ईट् च । अदेः पुनरंडक भवति । इत्यदेरट । दकारो देश विध्यर्थः । लुटलुक इत्यद । अटवेत्यैप । आद, बाद । आम ! आदः । आत्तं | आरा: आदत् । आत्तां। आदन् || व्यत्यादि । व्यत्याद्वहिं 1 व्यायामहि । व्यत्यास्थाः । व्यत्यादाथां । व्यत्यावं । व्यत्यात्त व्यत्यादातां | व्यत्यादत । अशयि । अशेवहि | अशेमहि । अशेषा अशयाथां । अशेध्वं । अशेत | अशयातां । अंशरत ।। अनुवं | अव । अम्रम 1 अब्रवीः | अभूतं । भात | अब्रवीत् । अत्तां । अन्न वन् || अन्नवि । अत्र बहि । अनुमहि । अबू धाः अनु वा अध्वं । अन्न त । अबुधाता अब्रु वत। लिडि-अधा | अद्याप | अद्याम । अधाः । अधात । अद्यात । अद्यात् । अद्यातां | अघुः । उस्यपद इति पररूपं । व्यत्यदीय । व्यत्यदीवहि | व्यत्यदीमहि | व्यत्यदीथाः । व्यत्यदीयाथा | व्यत्यदीचं| व्यत्यदीत | व्यत्यदीयातां | व्यत्यदीरन् । शयीय | शयीवहि शयीमहि । शयथिाः | शयीयाधां |शयाध्वं । शयीत | शयीयाता। शीरन् ! मयां | याव | यू याम । नयाः। यातं | ब यात | ब्यात् । यातां | युः | ब्रुवीय | ध्रुवीवहि | ध्रुवीमहि । वीथाः। मुवीयाथां । मुवीध्वं | अधीत मुनीयातां । वीरन् । लोटि-सेहिभावे धिमावे च-अदानि | अदाव | अदाम, द्धि | मत्तात् या | अत्तं | मत्त । अस्तु | अत्तात् वा | अत्तां अदंतु। व्यत्यदै | व्यत्यदावहे | व्यत्यदामहै | व्यत्यत्स्व | व्यत्यदायाँ व्यत्यवं । व्यत्यत्ता ! व्यत्यदाता । व्यत्यदता | शयै | शयावहै । शयामहै | शिष्व शयार्धा | शेध्यं | शेता| शयाता| शरतां । से.
Page #51
--------------------------------------------------------------------------
________________
दिवादि
२०३
र्हित्वं डित्वं च | वाणि | बाब | वाम] हि ब्रूताद्वा 1 तं
P
I
ताद्वा ] ब्रूतां
मत ब्रवीतु । तु | बवै | प्रवावहै । प्रयासहै ! चत्र । न वाध' ध्वं तां बातां । वत्तां ॥ इत्यदादिः ॥
I
•
77
i
दिवु क्रीडाजयेच्छापणिद्युतिगतिषु | उकासे वेडर्थ | पूर्ववलडादयः | दिवादेः स्यः । इति मध्ये | शपोऽपवादः । शकारः शित्कार्यार्थः | तेन “युद्धः" इत्येष न भवति “हल्यभकुर्च्छरः इति दविं | दीव्यामि | दीव्यावः । दीव्यामः इत्यादि । व्यतिदीव्ये | व्यतिदव्यावहे | व्यतिदीव्यामहे ] इत्यादि । ऊषूङो प्राणिप्रसवे | ऊकारीकारकारा इतः । ध्वादेः ष्णोऽष्टचाष्ठिवष्वस्कः स्वमिति षकारस्य सकार: [ सूये | सूया व हे | सूयामहे | इत्यादि : ही बंधने | औकारकाविती । ध्वादेः ष्ण इत्यादिना णकार" स्य नकारः । नह्यामि | नह्यावः । नह्यामः | इत्यादि | नहो | नह्यावहे | नद्यामहे इत्यादि । लडि - प्राग धोः सम्प्रयोगः | समदीव्यं । समदीव्याव | समदीव्याम इत्यादि । व्यत्यदीव्ये । व्यत्यदीव्यामहि | व्यत्यद । व्यामहि | इत्यादि । प्रपूर्वी दीत्वं । प्रासूये | प्रासूधावहि । प्रासूयामहि | इत्यादि | समनह्यं ] समनह्याव | समनह्याम [ इत्यादि समनये | समनह्याद्दि | समनह्यामहि इत्यादि । लिङि-दीव्येयं । दीव्येव | दीव्येम | इत्यादि । व्यतिदीव्येय । व्यतिदीध्येवहि | व्यतिदीव्येमहि । इत्यादि | प्रसूयेय | प्रसूयेषहि । प्रसूयेमहि । इत्यादि, संनय | संनह्येब | सनम | इत्यादि | सन्नय । सन्नयेयहि सन्नमहि [ इत्यादि | लोटि - परिपूर्वः । परिदीव्यानि | परिदीव्याच परिदीव्याम | इत्यादि । व्यतिदीय्यै । व्यतिदीव्यावहै । व्यतिदीदीव्यामहे | इत्यादि । प्रसूयै | प्रसूयावहै । प्रसूयामहे | इत्यादि
F
•
७१६ ॥ यंतरोऽदुरो विकृतेः । ५ । ४ । ११६
Page #52
--------------------------------------------------------------------------
________________
२०४ जैनेंद्रप्रक्रियायादुर्वर्जिताद गैरतःशब्दाच्च परस्य विकृते कारस्य णकारों भवति । इति णत्वं परिणयानि | परिणझाव । परिधाम । इत्यादि | परिणो | परिणायावहै । परिणामहै | इत्यादि | इति दिवादिः ।।
पूल आभिषवे । मंथन पीडिन याऽभिषवः सकार इत ध्वादः ष्ण इत्यादिना सकारः। पूवल्लडादयः । - ७१७ ॥ स्त्रादेः श्नुः ।२।१।८७ । स्वादिभ्यो धुभ्यः कतर गे परतः इनुर्विकरणो मध्ये भवति | शकारः शित्कार्यार्थः । तेन-गे पीति जिंावादेष न भवति | उतोऽस्मादिति वर्तमाने- ७१८ ।। वा म्वो ख । ४।४।१०५ । अस्फात्परो य उकारस्तदंतस्य गोर्निमित्तभूतस्य खं वा भवति वकारादौ मकारादी च परतः | इति पक्षे-उतः खं | एवं वहिमस्खोरपि । सुनोमि [ सुन्वः सुनुवः सुन्मा सुनुमः | सुनौषि | सुनुथः, सुनुथ | सुनोति [सुनतः सुन्वति | सुन्चे | सुबहे | सुनुवहे । सुन्महे सुनुमहे | मनुषे | सुन्वाथे ! सुनुचे | सुनुते । सुन्वाते । सुन्वते । अशू व्याप्ती । कारोकाराविती | न शादिति नकारस्य चुत्वनिषेधः | अश्नुवे | अनुवहे अनुमहे | अश्नुषे । अश्नुवाथे | अनुध्ये | अश्नुते | अश्नुवाते | अश्नुवत्ते चित्र चयने | चिनोमि | चिन्वः चिनुवः । चिन्मः : चिनुमा ! चिनोषि | चिनुथः | चिनुथ । चिनोति । चिनुतः | चिन्वति । चिन्थे | चिन्बहे | चिमुबहे ] चिन्महे | चिनुमहे । चिनुषे चिन्वाथ चिनुध्वे | चिनुते | चिन्वाते | चिन्वते । लकि-असुन [ असुन्व, असुनुवं । असुन्म | असुनुम | असुनोः । असुनुतं । असुनुत | असुनोत् | असुनुतां | असुन्वन् | असुन्ति | असुन्वहि । असुनुवहि ! असुन्महि | असुनुमहि । असुनुथाः । असुन्धाथां | असुनुध्वं | असुनुत | असुन्वाता | अमुन्वत | माश्नु
Page #53
--------------------------------------------------------------------------
________________
स्वादिः ।
२०५
वि | आश्नुवहि.। आश्नुमहि. ] आश्नुथाः । भानुषा । आइनु: प्यं । आश्नुत । आश्नुवरातां । आश्वत ॥ अचिननं । अचिन्व । चिनुव | अचिन्म । अचिनुम । अचिनोः । अचिनुत । अचिनुत । अचिनोत् । अचिनुतां । अचिन्वन् । अचित्वि | अचिन्त्रहि । अचिनुवाहे । अचिन्महि । अचिनुमहि | अचिनुयाः | अचिन्नाथा । अचिनुचे । अचिनुत । अचिन्वाता | अचिन्वत । लिकि मुनुयां । सुनुयाव । सुनुयाम । सुनुयाः । मुनुयातं । सुनुयात । सुनुयात् । सुनुयातां । सुनुयुः । मुन्बीय । सुन्धीवहि । सुन्वीमहि । सुन्वीथाः । सुन्वीयाथां । सुन्वीच | सुन्वांत । मन्त्रीयातां । सुन्वारन् । अश्नुवीय | अइनुवीवहि | अश्नुवीमहि । इत्यादि | निस पूर्वः । निश्चिनुयां । निश्चिनुयाव | निश्चिनुयाम । इत्यादि । निश्चिन्वीय । निश्चिन्वीवहि । निश्चिन्वीमहि । इत्यादि ॥ लोटि-अभिपूर्वः ।
७१९ ॥ मे सुअसूसोस्तुस्तुभोट्यपि। ५ । ४।४७ गेरिणतात् परेषां सुनौति सुवति स्यति स्तौति स्तुभति इत्येतेषां सकारस्य षत्वं भवति अडागमे मध्ये सत्यसत्यपि । अतो हे.. रित्यधिकृत्य
१२० ॥ उताऽस्मात् । ४।४ । १०४ । अस्फात् परो य उकारस्तदंतादुत्तरस्य हेगुनिमित्तभूतस्योप भवति । अभिपुणवानि । अभिषुणवाव ! अभिषुणवाम । अभिषुणु | अभिषुणुताद् बा । अभिष्णुत । अभिषुणुत । अभिषुणोतु | अभिषुणुतात् वा । भभिषणुतां । अभिषुण्यतु । अभिषणवै |- अभिषुणवानहै ! अभिषुवामहै। अभिषणुस्व । अभियुवायां । अभिषुणुध्वं अभिप्नुणुतां । अभिषुण्वातां । अभिषुण्वतां | विपूर्वः । व्यश्नवै । व्यश्नवावहै ।
Page #54
--------------------------------------------------------------------------
________________
२०६
जैनेंद्रप्रक्रियायोव्यश्नवामहै । व्यश्नुष्य । व्यश्नुवायां । व्यनुध्वं । व्यश्नुता व्यश्नुयातां । व्यश्नुवता || निश्चिनवानि । निश्चिनवाव | निश्चिनबाम । निश्चिनु । निश्चिनुतात् वा । निश्चिनुतं । निश्चिनुत । निश्चिनोतु । निश्चिनुताद्वा । निश्चिनुत । निश्चिन्वतु। निश्चिनवै। निश्चिनवावहै । निश्चिनवामहे । निश्चिनुष्व । निश्चिन्वार्था । मिश्चिनव्यं । निश्चिनुतां । निश्चिन्वात। निश्चिन्यता इति स्वादिः।
तुदोन व्यथने-बकारोकाशीवता।
७२१ ॥ तुझ्यः शः २।१। ९१ । तुदादिभ्यो धुम्यः कर्तरि गे शो मत्रति । शपोऽपवादः । शकारः शिकार्यार्थः । सेन गेऽपीति कित्वात् "युकः" इत्येप न भवति । तुदामि । तुदाव: सदामः । इत्यादिः । तुदे । तुदात्रहे । तुदामहे । इत्यादि । म प्राणत्यागे । शदेगाई । इति वर्तमाने
१२२ ॥ मुलुंङलिङोश्च । १।२।६९ । नियतर्गपराल्लुलिकोइच दो भवति । सङ्कतः" इति वर्तमाने
७२३ ॥ रिङ यमलिङ्शे । ५। २ । १५०। गोर। प्रकारांतस्य रिअदेशो भवति । यकि यकारादायगे लिलि शे च । परतः । इति रिङदेशः । म्रिये । म्रियावहे । म्रियामहे इत्यादि । मुचलून मोक्षणे । लुकास्नकाराविती ।। "इदिवोर्नुम" इत्यधिकृत्य
७२४ ।। शे मुचा । ५ । ११३८ । मुचादीना शे परतो नुम् भवति । मुंचामि । मुंचावः मुंचामः इत्यादि । मुंचे । मुंचावहे मुचामहे । इत्यादि । लङ्गि-अतुदं । अतुदाव : अतुदाम । इत्यादि। अनुदे । अतुदावहि । भतुदामहि । इत्यादि । अम्रिये। अम्रियावहि । अम्रियामहि । इत्यादि । अमुचे । अमुंचाव | अमुंचाम । इत्यादि । अमुचे । अमुचामहि । चामहि । इत्यादि । लिखि-देयं । तुदेछ ।
Page #55
--------------------------------------------------------------------------
________________
रुधादिः।
२०१५
तुदेम । इत्यादि । तुदेय तुदेवहि । तुदेमहि । इत्यादि । म्रियेयः म्रियेहि | नियेमहि । इत्यादि । मुंचयं मुंचव | मुंचम | मुंचय । मुंचवहि । मुंचेमहि | इत्यादि । लोटि-तुदीन तुदाव तुदाम । इत्यादि । तुद | तुदायहे । तुदामहै । इत्यादि । नियै । म्रियावहै । नियामह । इत्यादि । मुंचानि मुंचाव । मुंचाम । इत्यादि । मुंचे। मुंचावहै । मुंचामहै । इत्यादि ।
इति तुदादिः॥ रुधिों आवरणे । इरादेरितो निवृत्तिः ।
७२५ ।। रुघा नं। २।१ । ९२। धादीनां कतरि मे परत: इनं भवति । शपोऽपवादः । मकारो देशविष्यर्थः । शकारः शित्कार्थः । तेन किवादेवभावः । णत्वं । गेऽसः क्क्तिीति वर्तमान
७२६ ॥ इनऽसः ख । ४ । ४ । १०८ । नमो विकरणस्यास्तेश्च गौरतः खं भवति गे क्छिति परतः । चत्वं ।
७२७ ।। अधः । ५ । ३ । ७७ । दधातरन्यस्माद् झपंताद्धोः परयोः तथा व भवति । इति धत्वं | झलो जश् शशीति पूर्वस्य दत्वं । रुगभि । सुवः। रुंध्मः । रुगलि । रुद्धः । ऐन्द्र । रुद्धि । रुद्धः। रुंधति । रंधे। सुबह | रुध्महे | रुत्से | रुधाथे। रुंचे । रुद्धे । रुधाते । रुंधते । भुजो रक्षाशनयोः । ओकार इत् । इंदितो दः" इति वर्तमाने
७२८ ।। भुजोऽत्रे । १ । २ । ७५ । न त्रायते न पालयतीत्यत्रः । आस्मिन्नत्रेऽत्रातरि वर्तमानात् भुजेर्दो भवति । चौः कुरवं चत्वं । भुजे | भुम्बहे । मुद्धमहे । भुक्षे । भुआथे । भुाध्ये । भुङ । मुआत । मुझते ॥ युधिौं योगे । इरादिरित् । युनज्मि ।
Page #56
--------------------------------------------------------------------------
________________
२०८
जिनेंद्र प्रक्रियाय
युज्वः | युज्म । युनक्षि | युक्थः । शुक्थ । युनक्ति । युक्तः । युति ।
७२९ || ग्युङनेपा । ११२ । ७३ । गिर्वादुत्पूर्वाच्च युजेरयज्ञपात्रे दो भवति । प्रयुजे । प्रयुञ्ज्वहे । प्रयुञ्जमहे । इत्यादि । उ । उज्ञहे । उडुमहे । इत्यादि । नियमार्थमुद् ग्रहणं | हलंतेषूद एवं नान्यस्माद् !तेन-निर्युनज्मि । इत्यादि । डि हल्यान्यः | सुसियन जिति रिप से पूर्वस्य गिि रिति वर्तमाने
७३० ॥ दः । ५ । ३ । ११० । धोर्दकारांतस्य पदस्य रिर्वा भवति सिथि धरत पक्षे द एव । अरुणंध | अरुष्व । अरु न्भः | अरुणः । अरुणत् वा । अरुन्द्धं । अरुन्दूध | अरुणत | अरुन्द्र्धां । अरुंधन् । अरुधि । अरुदूवहि । अरुमहि । अरुदूधाः । अधा । अरु ! अरुद्ध | अरुंघातां । अरुधत । अभुंजि । अभुञ्ज्यहि अमुमहि । अभुङथाः | अमुंजाथां | अभुजध्वं । अभुङ्क्त । अभुंजातां । भर्भुजत । अयुनजे | अयुज्य | अयुज्म । अयुन । अयुंक्त । अयुंक्त । अयुनक्के अयुंक्तां, अयुंजन् । अयंजि । अयुंज्जहि । अर्युज्महि | अयुक्थाः ĺ अयुंजायां । अयुग्ध्वं । अयुक्त । अयुंजातां । अयुंजत ॥ लिङिसंध्यां । संध्याम | संध्याव । इत्यादि । संघीय | रुहि । धीमहि । | इत्यादि । भुंजीय | भुंजीवहि । भुंजीमहि । इत्यादि । युंज्यां । युंजयाव । यंस्याम | युंजय | यूजीवहि । युंजीमहि । इत्यादि । कोटि । हणधानि । रुणवावरुणधास | रुंद्धि | रुद्रात् वाः । रुद्धं । रुद्ध । । रुणडु । रुद्धात् या । रुद्धां । रुषंतु । रुपधै । रुणधावहै । रुणधामहै | संत्स्व | रुंभाधां | रुंद्ध | रुद्धां | स्वातां । रुतां । मुनजै | भुनजा
.
Page #57
--------------------------------------------------------------------------
________________
तनादिः । घहै । भुनजामहै । अॅक्व । भुंजाथां । भुंग्वं । मुक्तां । मुंजाता । भुंजतां । युनजानि । युनजाव । युनजाम । युन्धि, युक्तात् वा | युक्त ! युक्त । धनत युंक्तान बा । युनां । युंजतु । युनजे । युन जावह । युनजामहे । युव । युंजाधा । युग्ध | युक्तां ! युजातां । युंजतां 1 इति रुधादिः ।।
तनुन्न् विस्तारे । अकारोकाराविती ।
७३१ ॥ कुस्तनादेः । २ । १३९३ । जस्तनादिभ्यश्च कतीर गे परत: उर्विकरणो भवति । शपोऽपवादः । तस्य पिस्वप नापित्सु । वकारमकारादौ "वा म्योः खं" इति उकारस्य रखें । तनोमि । तन्वः । तनुवः । तन्मः । तनुमः । तनोषि । तनुथः । तनुथ । तनाति । तनुतः । तन्वति । तन्वे । तन्वह । तनुचहे । सन्महे । तनुमहे । तनुषे । तन्वाथे । तनुध्वे । तनुतं । तन्वाते । तन्वते । मनुङ् बोधने । डकारोकारक्तिौ । मन्थे । मन्वहे । मनुवहे । मन्महे । मनुमहे । इत्यादि । डुक्कञ् करणं अकारडुनदाविती । लादेश उत्व एपि च कृत "कुर्यि च" इति वर्तमान----
७३२ ।। गेऽत्तः ङित्युत् । ।।४।१०७ । गे डिति परतः करीतेरुकारांतस्यात उकारादेशी भवति । तकारात्पुनरए न भवति । "वा म्वोः खं' इति वतमाने
७३३ ।। कुर्यि च।४।४ । १०६ । करोतेः परस्य उतः खं नित्यं भवति यकारादौ म्बोश्च परतः । करोमि । कुर्वः । कुर्मः । करोषि । कुरुथः । कुरुथ। करोति । कुरुतः । कुर्वति । कुर्वे । कुर्वहे । कुर्महे । कुरुषे । कुथि । कुरुध्धे । कुरते । कुर्वाते । कुर्वते। लडि-सम्-पूर्वः । समतनवं । समतम्घ । समतनुव । समतन्म । समतनुम । समतमोः । समतनुतं । समतनुत । समतनोतु । सम
Page #58
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां
तनुतां । समतन्वन् । समतन्धि । समतन्वहि | समतनुषीह । समतन्महि । समतनुमहि । समतनुथाः । समतन्वायो । समतनुध्वं । समतनुतं । समतन्यातां । समतन्त्रत ॥ अमन्वि । अमन्वहि । अमनुबहि । इत्यादि । सम्पूर्वः 1
७४ । संपर्युपाद : सुद भूषे । ४ । ३ । १२९ । सम् परि उप इत्येतेभ्यः परस्य कृतः सुडागमो भवति भूषे भूषायामर्थे । गे|ः कार्यस्यांतरंगत्यात मुटि कृते पश्चादडागमः । समस्कु खं ! समस्दर्य । समस्कुम । समस्कुरोः । समस्कुवतं । समस्कुरुत । साबकोत् । मारुतः । महर्नन । सक ि। समस्कुर्वहि । समस्कुर्महि । समस्कुरुथाः । समकुर्वाधा । समस्कुरुवं । समस्कुरुत। समस्कुर्वासां । समस्कुर्वत । लिखि- तनुयां । तनुयाव । तनुयाम | इत्यादि । तन्वीय । तन्वीहि । सन्वीमहि । इत्यादि । मन्वय । मन्त्रीवहिं । मन्चीमहि । इत्यादि । वुर्यां । कुर्याव ।कुर्याम । इत्यादि। कुर्वीय । कुर्तीवहि । कुर्वीमहि । इत्यादि । लोदि-वितनवानि । वि. तनवाव । वितनधाम | वितनु, वितनुतात वा । वितनुतं । धितनुत । विरागांत, बितनुतात् वा । वितनुतां । वितन्वंतु । वितन। वितत्वावहै । वितनवामहै । इत्यादि । मनवे । मनवावहे । ममनामहै । राति नि । कारसाम । कुरु, कुरुतात् बा । कुरुतं । कुरुत । करोतु, कुरुतात् वा | कुरुतां । कुर्वत । करवै। करवावहै । करवामहै । कुमाय । कुत्रा पाई । कुरुम्य । कुला ! कुर्वान ! कटे । हाते तनादिः ।
चुकीन् द्रव्याचनमये । डुबावितौ 1 लड़ादयः । ७३५
ना । २।। ९५। इक्रीन रन्येवमादिभ्यः कर्तरि में श्रेत्ययं विकरणो भवति । सकारायांर्थ: ।
Page #59
--------------------------------------------------------------------------
________________
क्रमादिः । तेन सिवादे न भवति । "हल्यमोरीः" इति ईकारः । झरंतादेशः । "धनोरात:" इत्यावं। क्रोणामि। क्रीणीव; । कोणीमः । क्रोणासि । मीणीयः । क्रीणीध । क्रीणाति । क्रीणीतः । क्राणंति । क्रीणे । क्रीगावहे । कोणीमहे । कोणीधे । कोणार्थ । क्रीणोधे । क्रीणीले । कोणाते । क्रीणत ।। वृञ् संभक्तौ । वृणे । वृणीमहे । नृणीमह । रणीषे । पूणाथे। वृणीचे । वृणीते । पृणास । वृणत । प्रसञ् उपादाने । "लिटीग्यणः साचोऽर्थ्याऽऽज्यं" इति वर्तमाने
७३६॥वशिव्यधिव्याचिज्याप्रहिनश्चिमाभ्रिस्जांकहि. ति।४।३।२ मध्यायीन किति मिति सार इस मसति। इति महे: भकारः गृह्णामि । गृहीवः । गृहीम: । गदासि । गृहीतः ।, गृहीथ । गृह्णाति गृहीतः । गृखंति । गछ । गदावा मिहे । गृहीचे गृहाथे 1 गृहीध्ये गृहीत ।गृहाते। गबसे । लकि आशीणां । भक्रीणीव । भक्रीणीम । अक्रीणाः । अक्रीणीत । अक्रीणीत । अक्रीणात् । अक्रीगीतां । अक्राणन् । अक्रीगि । अाणावहि । पक्राणीमहि । भनीगीथाः । अधणाथां । मक्रीणीचं । अक्रीणीत । अक्रीणातां । अकोणत । अवृणि। अविहि ! अणीमहि । अणीधा: । अवृणाथां । मणीध्वं । अकृणीत । भवृणात ; Nails | अगृहां । अगृद्ध मगृणीम | मदाः । अगृहीत | "': . . । इणीतां । अगृह्णा भगृहाणि बाहे। भारत - हीथाः । असणाया। गाणी । अ ! मला । अराहणत |लक"f iनीयाव । क्रीगीयाम । क्रीणीयाः । क्रीणीयास | क्रीणीयात । क्रीणीयात् । क्रोणीयातां । क्रीणायुः । कोणीय । क्रीणीबहि । क्रीणीमहि । श्रीणीयाः । कोणीयाथा। कीपीछ । कोणीत । क्रीणीनां । मोजाना । घृणाय । वणीहि ।
Page #60
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां
वृणीमहि । इत्यादि । गृह्णीयां । गृहणीयाव गृहणीयाम । इत्यादि । गृहणीय । गृहणावहि । गृहणीमहि । इत्यादि || लोटि-क्रीणानि । कीपात्र । क्रीणाम । कोणीहि, क्रीणीतात् वा । क्रीणीसं । क्रीणीत । कोणातु, क्रीणीतात् वा । क्रोणीता । क्रीणंतु । क्रीण । क्रीणावहै। क्रीणामहै । क्रीणीय | क्रीणार्था । क्रीणीश्वं । क्रीणीतां । क्रीणातां। क्रीणतां । वृणै । वृणावहै । वृणामहै । वृणीष्व । वृणाधां । वृणाध्यं । बृणीतां । वृणातां । वृणतां ॥
७३७ ॥ हो हल: श्नः शानः । २।१।९७। हलंतादोः परस्य नात्यस्य है। परे शानादेशो भवति । अतो हेरुप् । गृह्णानि । गृहगाव । गृणाम । गृहाण, गृहीतात्
वासिं । मानी। गृइणांतु, गृहीतात वा । गृणीतां । गृहणतु । गृह्ण । गृणावहै । गृहणामहै । गृणीष्व । गृणाझं । गृणीष्वं । गृणीता । गृह्णातां । गृह्णतां ॥ इति कयादिः ।
चुर स्तेये । अकार उच्चारणार्थः ।
७३८ ॥ चुरादिभ्यो णिच् । २ ।। ३६ । चुरादिभ्या धुम्यः स्वार्थे णिच् त्यो भवति । चकारो णिणिचोः सामान्यग्रहणविघातार्थः । णकारी जीति सामान्यग्रहणार्थः ।
७३९॥ घ्युङः । ५। २ । ९३ । घेरुडः एप भवति गे चामे च परतः।
७४० ॥ तदंता घवः ।।१।४४ । सन्नाद्यताः शब्दा धुंसज्ञा भवंति । इति धुसंज्ञायां ततो लडादयः । शबयादेशाः । चोरयामि । चारयावः । चोरयामः । इत्यादि । छदै संवरणे । ऐकार
11 क्षेः । १।३ । ८६ ! इत्यादि सूत्रध्धति भावः ।
Page #61
--------------------------------------------------------------------------
________________
-
चुरादि:
२१३
समुदायस्य विशेषामिति णितादो
इत । तेन - एकदेश
1
भवति । ऐबिति णीति च वर्तमान
-
1
७४१ ।। कोऽतः । ५ । २ । ४ । गोरुङो ऽकारस्य णिति परतः ऐप भवति । इत्याकारः । छादये । छादयावहे । छादयामहे । इत्यादि । लश्चञ् दर्शनांकयोः । पूर्ववदन्यत् । लक्षयामि । क्षयायः । लक्षयामः । इत्यादि । लक्षये । इत्यादि । लडि अचारयमित्यादि । अच्छादये। अच्छादयावहि । इत्यादि । अलक्ष्यमित्यादि । अलक्षये । अलक्ष्यावहि । अवक्षयामहि । इत्यादि । लिङि - चारयेये । चांरयेव । चोरयेम | इस्यादि । छादयेय | छात्रहि । छायेमहि । इत्यादि । लक्षयेयं । लक्षयेव । इत्यादि । लक्षयेय | लक्षयेमहि । लक्षयेमहि ।
इत्यादि । लोटि-चोरयाणि । चोरयाव । चोरयाम । इत्यादि । छादये। छादयावहै । छादयामहै । इत्यादि । लक्षयाणि | लक्षयाब | लक्ष्याम । इत्यादि । लक्षये । लक्षयावहै । इत्यादि । युज पृच संयम । “चुरादिभ्यो णिच्” इति वर्तमाने
I
७४२ || जादव | २ | १ | ३७ | युजादिभ्यो घुम्यः स्वार्थे णिच्स्पो वा भवति । पक्षे- न्याय्यमिकरणः शप् । पूर्वत्रच्छ । योजयामि | योजयावः । योजयामः । यजामि | योजात्रः । यांजामः । इत्यादि ॥ अर्चे पूजायां । ऐकार इत् । णिजभावपक्षे ऐदित्सावकाश इति णिचि दो न भवति । अर्चयामि । अर्चे । इत्यादि । वृञ् आबरगे । कार इञ्चरितार्थोऽणिच्पक्ष इति णिजता न भवति । वारयामि । वरामि । मरे इत्यादि । लङि -अयोजय । अयाजमिति । आर्चेयं, आर्चे इत्यादि । अवारयं । अवरं । अरे । इत्यादि । लिङियाजयेयं | योजेयम् । इत्यादि । अर्चयेयं । अर्चेय । इत्यादि । बारयेयं । वरेयं । इत्यादि । कोटि योजयानि । इत्यादि । अर्चयानि |
I
Page #62
--------------------------------------------------------------------------
________________
२१४
जैनेन्द्रप्रक्रियायो'अचें । वारयाणि । वराणि । करै । इस्पादि समुन्नेयं ।
इति कर्तुगलकारपरिच्छेदः। यदा तू
७४३ । लः कर्मणि च भावे व धे।।२।४।५७। नव लकारास्त्यक्तयिषणाः सकमकेभ्यो धुभ्यः कर्मणि चकारास्कनरि भवति । धिसंज्ञभ्यो भावे कर्तरि च भवति । इति कर्मभावयाली भवति । तदा
७४४।। हो ।१ २।७ । भावे कर्मणि च यो लकारस्तस्य दो भवति । तत्र
७४५ ॥ ग य । २।।1८१ । डिवाचिनि ग परतो धोया या भवति, न शबादयः । ककारः किस्कार्यार्थः । पूर्ववदेस्वादि । मावकर्मणास्तुल्यं सपं । परं भावे त एव भवति । लकाराभिधेयभावस्यकत्वादयुस्मदस्मदविषयल्वाञ्च लकारेण नामिहिते कर्तरि कर्तृवाचिनो मृदोभा ॥ भू सतायाः क्रियायाः अकर्मकस्वाञ्च भू इत्वं तस्मात् मात्र लकाराः भवति । भूयते देवदत्तेन विदुषा । भूयते दददत्ताभ्यां विद्वद्भ्यां । भूयते देवदत्तजिनदत्तगुरुदत्तद्विद्भिः । त्वया भूयते । मया भूयते । यद्यपि साधनभेदे वास्तवः क्रियाभेदः । तथापि स शन्दन नोपादीयते । इत्येकवचन मेव भवति । "भकर्मका अघि धव: सगयः सकर्मका भवति" इति वचनादयं गिपूर्वः सकर्मको भवति । इति अनुपूर्वः । अनुभूय । अनुभूयावहे । अनुभूयामहे । अनुभूयसे। अनुभूया) । अनुभूयन्ने । अनुभूयते । अनुभूयते | अनुभूयते । एवमभिपूर्वः । अभिभूये। आभभूयाबहे । अभिभूयामहे । इत्यादि । तथा-टछादिषु-अभूयत । अन्धभूय । इत्यादि । भूयत । अनुभूयय । इत्यादि । भूया । अनुभूये । इत्यादि। एवं–एभ्यते । ऐध्यत ।
Page #63
--------------------------------------------------------------------------
________________
एध्येत । एण्यतां । पच्यते । अपच्यत । पन्येत । पच्यतां । नंद्यते । अनंत । नयता नंद्यतां । "हलङ्गः डिल्य नदितः, इति नखं । प्रश्नस्थत । प्राचस्यत । प्रध्यस्येत । प्रध्वस्यतां । एचोऽश्या इत्यधिकृत्य. ७४६ ॥ व्योलिटि । ४ । ३ । ५५ । व्यत्रो धोरलि. टि अशिद्विषये आस्त्रं भरति । स्वब्बच्छ्यादेरिति साचो यण इक् । इलो यणिक इति दी: । वीयते । अबीयत । चीयेत । बीयतां । "शि क्छित्यय" इति वर्तमाने--
७४७॥ दीव्यवद्र। ५। २ ! १४८ । स्थावद यकारे अगयकारे च गोदर्भिवति । हूयते। अहूयत । हूयेत ! हूयतां हायते । अहायत । हायेत । हायतां । "ईय" इति वर्तमाने
७४८ ।। भूमास्थागापाहासा हलि।४।४।६९ । भसंबकानां म! स्था गा पा हाक मा इत्येतेषां च धूनां हलादौ क्तिसंगे परतः ईस्त्र भवति । विधीयते । यधीवत । विधायेत । विधीबता । अद्यते । आद्यत । अद्येत । अद्यतां ।
७४९ । यि डिस्यगर । ५ । २। १४५ | शाडो यकारादौ डिति परतः अयबादशा भवति । अधिशय्यते । अध्यशभ्यत । अधिशम्येत। अधिशग्यता। क्तिस्येऽदोऽग जन्धिरिति वर्तमाने___७५० ॥ वस्तेर्वच भूः । । । ४ । ११ । अनोऽस्तेश्च यथासंख्यं वच् भू इत्यतावादेशी भवलोऽगे परतः । स्वब्वच्छ्याबरिति साचो यण इक् । उच्यते । औच्यत । उच्येत । उच्यतां । वीव्यते । अदीव्यत । दीयेत । दीव्यता । प्रसूयते । प्रास्यत । प्रसूयत । प्रसूयतां । सन्नह्यते । समनात | सम्न त । सन्नह्यतो । अमिष्यते । अभ्यध्यत । अभिषूयेत । अभिषूयतां । अश्यसे |
Page #64
--------------------------------------------------------------------------
________________
- २१६
जैनेंद्रपक्रियायां
आश्यत । भश्येत | अश्यतां । निश्चीयते । निरचीयत । निश्चीयेत । निश्चीयत । तुयते। अतुद्यत । तुद्येत । तुद्यतां । म्रियते । अश्रियत । म्रियेत । त्रियतां । मुध्यते । अमुच्यत। मुच्येत । मुच्यतां । रुध्यते । अरुष्यत । रुध्येत । रुध्यतां । भुज्यते । अभुज्यत । भुज्येत । भुज्यतां । युज्यते । अयुज्यत । युज्येत । युज्यतां ।
७५१ ॥ तमषा । ४ । ३ । ६८ । तनोतेराकारो यकि परतो वा भवति । तायते । तन्यते । अतायत । अतन्यत । तायेत । तन्येत । तायतां । तन्यतां । मन्यते । अमन्यत । मन्येत । मन्यतां । क्रियते । अक्रियत । क्रियते । क्रियतां । विकीयते । व्य| कोयत । विक्रीयेत । विक्रीयतां । संनियंत। समवियत । संनियंत | संप्रियतां । गृह्यते । अगृह्यत । गृह्येत । गृह्यतां । “अगे" स्वामति चानुवर्तमाने ।
७५२ ॥ णः । ४ । ४ । ५६ । णेः खं भवत्यगे परतः । चार्यते । अचोर्यत । चोर्येत । चोर्यतां । छाद्यते । अछाद्यत । छायेत । छाद्यतां । लक्ष्यंत | अलक्ष्यत । लक्ष्यत । लक्ष्यत । योज्यते । अयोज्यत । योज्येत। योज्यतां । युज्यते । अयुज्यत । युज्येत । युज्यतां । अर्च्यते । आर्च्छत । अयेत । अर्च्यतां । णिजभावेऽप्यविशेषः । वार्यते । अवार्यत । वार्येत । वार्यतां । म्रियते । अवियत । श्रियंत | 1 त्रियतां । इत्यादि सप्रपंच मवगम्यायं ॥ अपि च कस्यचित् धीः कश्चिदर्थभागः कर्मस्थप्रधानः फलरूपी विक्केदादिः । कश्चिद् कर्तृस्थप्रधानः भावना क्रियाधिश्रयणादिः । तत्र यदा कर्मस्थं स्वस्यार्थभागे सुकरत्वेन वा कर्मण्यध्यारोपितायां भावनायां धुर्वर्तते, तदा कर्मकर्ता भवति । तत्र लकारे
1
७५३ | कर्मबल्लेऽस्रादीनां । २ । १ । ७६ । कर्मकर्तरि लफरो
Page #65
--------------------------------------------------------------------------
________________
शेषलकाराः ।
सति तदंतस्य धोः लवस्यादिवर्जितस्प कर्मणीय कार्य भवति । यथा कर्मणि दयलिटो भवंति। तथा तत्रापीत्यर्थः । कर्मकर्तर्यपि तान्येबोदाहरणानि भवति । कर्मकर्तृभावाभिव्यक्त्यर्थ स्वयमेवेत्यनुप्रयुज्यते । अनुभूयेऽहं खयमेव | अनुभूयावहे । अनुभूयामहे स्वयमेव | इत्यादि। एवं पच्यते ओदनः स्वयमेव । विलियतीत्यर्थः । इत्यादि नेये।
शत परिषदा द्वितीयः । कर्तरि शेषलकारा नीयते 1 भू इति स्थिते "लोद चाशिषि" इति पक्षे लिङ् । डकारेकारौ पूर्ववदितौ । मिलादयश्च । “ले; सीयुद्" "व्यासुण्मे" इति वर्तमाने
७५४ ॥ किदाशिषि।२।४ । ८६ । माशिष्यर्थे लिमे ग्यासुद कि भवति । शेषोऽग एव इत्यधिकारे लिहाशिषात्यगसंजत्वाच्छचनंत्यसखे न भवतः । स्फादेः स्कोऽते चेति झलि सखं । भूयासं । भूयास्त्र । भूयास्म । भूया: । भूयास्तं । भूयास्त । भूयात् । भूयास्तां । भूयासुः । दविधौ सीयुद् । झटो रजतौ ।
७५५ ।। तयोः सुद् । २।४ । ८८ । लिखादशावयक्यास्तकारश्कारयोः सुहागमो भवति । व्योः ख वल्कारिति यखं । बलादेशिद्धति इट् । त्यादेशयोरिति षत्वं ष्टुवं । . ७५ ॥ घेण्डः । ४ । ५। ६४ । इणः परस्मात् इटो मेश्चोत्तरेषां घीवलुढिटां धकारस्य ढकारादेशो भवति वा । एबवादेशौ । व्यतिभविषीय । व्यतिमविषीवहि । व्यतिभविषीमहि । स्पतिभविषीष्ठाः । व्यतिभविषीयास्यां । व्यतिभविषीछ । व्यतिभविषीदं । व्यतिभावषीष्ट । व्यतिभविषीयास्तां । व्यतिभविषीरन ॥ एधिषीय | रधिषीवहि । एधिषीमहि । एधिषीयाः । एघिषीयास्था । रविवीध्वं । एधिषीष्ट । एविषीयास्तां । एधिपरिन् ॥ पन्यासं । -
Page #66
--------------------------------------------------------------------------
________________
२१८
जैनेंद्रप्रक्रियायांव्याख । पच्यास्म । पथ्याः । पच्यास्तं । पथ्यास्त । पच्यात् । एच्या. स्तो । पच्यासुः । एकाच् घस इति "न वृद्धः" इति च वर्तमाने__७५७ ॥ लौदिदचोपच्छुिधिशाहीरुषद्कोवृदयः । ५। । १२३ । लकारत औकारतोऽजताच्च गरिकाचः परस्त अलाधगस्येद् न भवति पत् वि श्रि शी डी रुषद्कं ऊदंत वृदंत भदंत इत्येतान् वर्जयित्वा । औकारेत्त्वात् पचे: सीयुट इद् न भवति । 'पक्षीय । पक्षीवहि ! पक्षीमहि । पक्षीष्ठाः । पक्षीयास्था । पक्षीनं । पक्षीष्ट । पक्षीयास्तां । पक्षीरन् ।। नंद्यास । नद्यास्त्र । नंद्यास्म | इत्यादि । ध्वंसिपीय । ध्वंसिषीवहि । ध्वसिषीमहि । इत्यादि । वियासं ! वियास्त्र । वियास्म । इत्यादि । लौदिदच इत्यतत्वात् व्येन इद् न भवति । व्यासीय । व्यासीबहि । व्यासीमहि । इत्यादि । हूसासं । इयास्त्र । यास्म । इत्यादि ।
७५८ ।। इणः पीध्यंलुइलिटा धो ।५।४। ६३ । इणः परेषां त्रीचं ला लिटा धकारस्य ढकारो भवति । इति दरत्र । व्यक्तिहोघीय { व्यत्तिहोषीवहि । व्यत्तिहोघीमहि । व्यतिहोपीछाः । व्यतिहाषीयास्थां । व्यतिहोघीढ़ । व्यतिहोषीष्ट । व्यक्तिहो. पीयास्तां । व्यक्तिहोषीरन् । हासीय । हासीवहि । हासीमहि । इत्यादि ।
७५९ || लियत् । ४ । ४ । ७० । भूमादीनां किति लिकिपरतः एकारो भवति । विधेयासं । विधेयास्त्र । विधेयास्म । इत्यादि । श्रि-पूर्वः । श्रद्धासीय । श्रद्धासीवाहि । श्रद्धासीमहि । इत्यादि । अद्यासं । अद्यास्व | अद्यास्म | इत्यादि । औकारेदित्वादनिट । व्यत्यत्सीय । व्यत्यत्सीवाहि । व्यत्यत्सीमहि । इत्यादि। "वणनेः" इति पक्षे दत्वं । शयिधीय । शयित्रीवहि । शविषीमहि । शयितीष्ठाः । शयिषीयास्थां । शयिषीवं, शयिषांच्यं | शयिषीष्ट ।
Page #67
--------------------------------------------------------------------------
________________
शेषलकारा।
११९
प्रयिषायास्तां । शयिषीरन् । उच्यासं । उच्याव । उध्यार। इत्यादि । नः स्थानिवद्भावेन वचेरनिदर्थः औकार इत्यनिद । बक्षीय । वक्षीवहि । वक्षीमहि । इत्यादि । दीव्यास । दीव्यास्त्र । दीव्यास्म । इत्यादि । व्यतिदीविषीय । यतिदीविषीवहि । व्यतिदीविधीमहि । इत्यादि । वा लिमसाविति वर्तमान- .
७६० ॥ ऊदिद्धयः । ५।१।१०० । ऊदितो धोधू. भश्च परस्य वलादेरि वा भवति । पक्षे इद् । इदपक्षे वरिति वा
। प्रतविषी । प्रसाधीयाह । प्रत्ताने माहे । प्रसविधीष्ठाः । प्रसविषीयास्था । प्रसविषाच, प्रसनिषाद । प्रसचिवीष्ट ! प्रसावषावास्तां । प्रसविधारन् । अनिःपक्षे-इणः पीध्वमिति नित्यं दतं । प्रसोषीय । प्रसाधीवहि । प्रसोषीमहि। प्रसाषीष्ठाः । प्रसाषीयास्था । प्रसाषीट्वं । प्रसोषीष्ट । प्रसाधीयास्तां । साषीरन् । संनयास । संनयास । सनहारम | इत्यादि । औकारस्थादनिट् ।
७६१ ॥ नहीं पः । ५।३ । ६९ । नहेोझलि छ पदांते च धकारी भवति । इति श्लं । नत्सीय । नत्सीयहि । नत्सीमहि । इत्यादि । अभिषूयास । अभिष्यास्त्र । अभिषूयास्य । इत्यादि । सोषीय । सोषीवहि । सोषीमहि । इत्यादि । “अदिभूत्रः" इति ऊदित्वात्पक्षे इद । अशिषीय 1 अशिषीवहि । अशिषीमहि । इत्यादि । अनिदपक्षे-नश्चयादिमा षत्वं ।
७६२ ।। पदोः कस्सि । ५ । ३ । ७९ । प्रकारढका. स्योः ककारादेशो भवति सकारादौ परतः । इति ककारः । भक्षीय ।
अक्षावहि । अक्षीमहि । इत्यादि । निश्चियासं । निश्चियाव । निधिमास्म । निश्चिषीय । तुधास ॥ सीकः, हलाति च वर्तमाने--
७६३ । सिलो दे ।१।१।१०० । दपरे सिस्पे को
Page #68
--------------------------------------------------------------------------
________________
२२०
जैनेंद्रप्रक्रियायो
लिहिच सकारादौ परे यो इल् सस्मिन् परे य इक तस्य किबद् कार्य भवति । इति कित्वात् "ज्युङः" इत्ये न भवति । तुस्सीय ।
७६४ ।। उ ।।१।१०१ । वातस्य धाः सकारादौ सिलौ दें पर किवाद कार्य भवति । कित्वात् गागारित्येप्न भवति । मृषीय । मुच्यासं । मुक्षीय । रुभ्यास | मत्सीय । भुक्षीय । भुज्यासं । युक्षीय । सन्यास | तनिषीय 1 मनिषीय । क्रियास । कृषीय । क्रियासे । क्रिीय । वृतो वेति वर्तमान
७६५ ।। लिङ्गस्याः । ५। १ । २८ । वृषः परयाः लिङ् सि इत्येतयोः दविषययारिला भवति । परिषीष्ट, वृष्टि का। गृयात् ।
७६ ॥ गृहोऽसिव्येकाचो दी।५।१।९५ । गृहेरकाचः परस्य इटी दार्या भवति न चित् स इद लिटि विहितः । मलादेरेिटी दीः । गृहिषीष्ट । गृहींषीष्ट । रिति णिच् । चार्यास । छादयिषीष्ट । लक्ष्यासं । लक्षयिषीष्ट । योज्यास । यज्यासं । अासे । भर्थिोष्ट । वार्यास । ब्रियास । वरिषीष्ट । वृषीष्ट । इत्यादि सविस्त. रमधिगसव्यं ।। लिडुदायिते । भू इति स्थिते-" भूत" अनद्यतने,, इति चानुवर्तमाने
७६७ । परोक्षे लिन् । २३।१०८ अक्षेभ्यःपरावृतं परोक्षं स्वयं साक्षादनधिगसं तत्र परोक्ष भूतेऽनद्यतोऽर्थे धर्त- . मानाद्धोः लिडित्ययं त्यो भवति । टकारी टिइंटरेरिति विशेषणार्थः । इकारो लिट: कसुकानाविति विशेषणार्थः । पूर्ववन्मिबादयः । तेषा
७६८॥ मानां णश्वमयाधुसरणशसुसः।१४१६९। टितो लेरादेशानां माना नवाना यथासंख्यं णश व म थ भयुस अश्
Page #69
--------------------------------------------------------------------------
________________
शेषलकारा: ।
२२१
पश् अतुस् उस् इत्येते नवादेशाः भवति । इति णशादयः । णशशवितौ । शिष् सर्वादेशार्थः । परत्वादेपि प्राप्ते - नित्यत्वाद्-“अचि" भ्व-" इति चानुवर्तमाने
७६९ ।। लुकिटोर्युक् । ४ । ४ । ८५ । लुलिटोरचि परतो भवतेर्बुगागमो भवति । ककारोकारावितौ । शेषोऽग एव, इति वर्तमाने -
―7
७७० ॥ द् ि। २ । ४ । ९६ । लिट् चागसंज्ञो भवति । इत्यगस्य वलादेरिंद प्राप्त
७७१ || लिटींध्यस्फाद् किद्वत् । १ । १ । ९३ । इंधेरन्यस्माच धोरस्फादमिति लिटि परत: कितीव कार्ये भवति । इति किवात् - " एकाचः " न वृद्वपः " इत्यधिकृत्य---
७७२ ॥ कित्यूणुब्भ्युकः । ५ । १ । १२५ । ऊर्णुञः श्रयतेरुगंताचे काचो विहिते किति नेट् भवति । इति निषिद्धः
७७३ || भृवृस्तुश्रोर्लिटि । ५ । १ । १२७ । भृ सृवृस्तु दुस्रुश्रु इत्येतेभ्य एव लिटि नेट् भवति नान्येभ्यः । इति नियमान्निषिद्धा निवर्तते । पुनर्भवत्येवेद् | आदरेकाचो द्वे, इत्यधिक्कत्थ-दिडुचकाचि धो:, इति द्विलं ।
1
७७४ पूर्व वः । ४ । ३ । ११ । द्विरुतयोः पूर्वोऽवयषः चसंज्ञो भवति । इति चसंज्ञायां । चस्यादिति वर्तमाने --
७७५ ।। हलोऽनादेः | ५ | २ | १८० । चस्य संबंधिनो हलोऽनादेरुप भवति । इति वकारस्यो ।
७७६ ।। मः । १ । २ । १८२ । चस्य संबंधिनोऽचः प्रादेशो भवति । इत्यूकारस्य उकारः ।
Page #70
--------------------------------------------------------------------------
________________
२२९
नैनेंद्रप्रक्रियायां
७७७ अघोऽत।५।१।१९६ । भवतेश्वस्य लिम कारादेशो भवति । इत्युकारस्यात्वं । झलो जशीति मकारस्य बकारः । बभूव । बभूव । बभूविम । बभूविध । बभूवथुः । बभूव । बभूव । बभूवतुः । बभूवुः । दस्य-टिइंटेररित्येस्वं । बास: सेभावः । वपनेरिति बमो घा ढवं। ७७८ ॥
. २४ : ६९। ललिटस्तअयोर्यथासंख्यं एश् इरे इत्यताबादेशी भवनः । पूर्व मलिंद नुक् च कार्थ । व्यतिबभूत्रे । व्यतिबभूबिवहे । व्यतिबभूविमह । व्यतिवभूविषे । व्यतिबभूराथे । व्यतिबबिदव । व्यतिबभूविच्चे । व्यक्तिवभूव । व्यतिबभूवाते । व्यतिबभूबिरें । लिखवस्कृतोऽमीति वर्तमाने
७७२ ॥ सर्विजादिदवायासोऽनृच्छों ।।२।१४८ मह रुणा वर्तमानात इजादधर्दिय् अय् आस् इत्येतेभ्यश्चाम् भवति लियत् कृत्रि परत: ऋच्छत्यूोति बर्जयित्वा । कृमोऽमीति प्रत्याहारेण कृम्बस्तीनां त्रयाणां प्रहणं। तस्मिन्नामंत पदमिदमनंतरं प्रयुज्यते ।
७८० ॥ आम्वत्सत्कु: । । २ । ७१ । शामतस्यैव नवजा दो भनी लिटो दः । तस्य पूर्ववदैत्वादि । कित्त्या लियेर् न भवति । यणादेशस्यानिवद्रावन द्वित्वं ।
७८१. || उर: ५। २।१८। चस्य ऋकारस्य अकादेनो भवति । शिस्त्रादामतस्य सुप उप् । त्यखे त्याश्रयमिति पदत्वं । नुग्मोऽमित्यनुस्वारः । वा नुक् पदांतस्पति विकलंपन परसस्त । धायके । पधाश्चकवहे । एधाशकमहे । एघाश्चय । वामकाथ । एघांचकूढ़े । एधांचक । एधांचकाते । प्रधाग्यविरे । ५चाबभूव । रघांवभूविष । एधानभूत्रिम । एधांबभूविध । एनाबभूवथः । एषांनभूव ।
Page #71
--------------------------------------------------------------------------
________________
'
शेषटकारा
२२३
बभूव । एषां बभूवतुः । एधांवभूवुः । अस् असिति द्विस्वं । इटोनादरिति स उप् । चस्येति दारिति च वर्तमाने—
७८२ ।। आद्यतः । ५ । २ । १९३ । लिटि परत: आदेरतश्चस्य दीर्भवति । इति दीस्त्रं । पुनः स्वेको दी । एधामास । धामासि । एवमासिम एवामासिथ । एधामासथुः । एधामास एवामास । पवामासतुः । एवामासुः । “रोऽतः" इत्यैप् । “भ्वसो ाखे" इति यतंगान
७८३ || इल्मध्ये लिख्यतः । । ४ । ११७ । मध्ये वर्तनामवार एमिटि परतः । इत्येचखे । थे भ्रादिनियमात् नित्यमिटि प्राप्त
•
७८४ ।। वाऽत्वदच्सृज्यो नित्यानिवासस्थेऽस्क्रव्याः । ५.९ । ९९७ । नित्यानंद ताम् येषां तेभ्योऽकारमद्भ्योऽजतेभ्यः सृजदृश् इति वा इट् भवन्ति क अदू व्या भर्त्ति इत्येतान् वर्जयित्वा । इति यदा इद् तदा सेटीसेत्वचखे भवतः । अन्यत्र चोः कुत्वं । पूर्ववदन्यत् । पपच पपाच । पेचिe | चिम । पपक्थ | पेचिश्व | पेचथुः । पंच । पपाच । चतुः । येचु: 1 पे || पेचिमहे । इत्यादि । पेचिषे । बेचा। पंचे। पेचाते । पेचिरे || ननंद । ननंदेिव । ननंदिन | इत्यादि । दसि । "" चस्यति च वतभ
I I
F
इत्यादि ।
944 11 fahren. Minis? qissa4 | 8 | 3 1991 आ म्या इत्येतस्माद यो निति तस्य तदसाः वरणाचा सह वर्तमानस्य काव्य- नरेफकारपरस्य यणः स्थानं इगादेशो भवति ॥ णिसच इपू । आवादेशः । अपित्सु लिट:
Page #72
--------------------------------------------------------------------------
________________
२२५
जैनेंद्रप्रक्रियाकिवद्भावात स्वम्यच्छयादीरति साचो पण इक ।" एनिवाक्चादुलोऽसुधियः, इति यणादेशः पूर्ववच्छेषं । विन्याय | दिव्यय । विब्धिव । वियिम । विन्यविध । विन्यथुः । विव्य । विव्याय । विन्यतुः । विव्युः ॥ पूर्वक्त णशादिषु कृता पित्स्खेबादि । कित्युवादेशः थे वेट । स्थानिवद्भांत्रन द्वित्वादि । जुहुव । जुहाव । जुडविव । जुहविम । जुहुत्रिय । जुहोथ । जुहक्थुः । जुहुध । जुहाव । जुहुवतुः । जुह्वदुः । व्यत्तिजुहुवे । व्यतिजुडविवहे । व्यति[विमहे । व्यतिजुहुविषे । व्यतिजुहुवाथे । व्यत्तिजुहविध्धे । व्यतिजुहविट्वे । व्यतिजुहुवे । न्यतिजुरवाते । व्यतिजुहावरें । पक्षे लित्कृत्रामीति वर्तमाने --
७८९ ॥ पाहीहोरुग्वत् । ३।१।५०। भी ही ४ हु इत्येतेभ्यो लिङ्गत् ज्या भवति वा स च उज्वत् । उचि कार्य द्वित्वमित्वं चातिदिश्यते । द्वित्वे जश्त्वे च सत्येववादशौ। फलेशेदःप्राप्तः।
७८७ ।। ।।१।२।७२ । आम्बत् तत्काः फळेशे दो न भवति । इति प्रतिषिद्धः | बलादाविद् प्राप्तः ।
७८८ ॥ कुमोऽस्कु: ।५ । १ । १२८ । सुवर्जितात्कृत्रों विहिते लिटि नट् भवति । इति निषिद्धः । थेऽप्ययमेव परत्वाभिवधी, न विकल्पः । शेषं पूर्ववत । जुहुषांचकार । जुहुवांचकर ।।
७८९ ॥ वाऽमण्णश् ।५।१७२। अस्मदो णश् वा णिद् भवति । इति पक्षे णिवारः । जुइवांचकृत्र । जुड़वांचकृम । जुहुबांचकर्थ । इत्यादि । व्यतिजुहुवाँचके । व्यत्तिजुहुवांचकवहे । व्यक्ति झुहुवांचकमहे । इत्यादि।
७९० ॥ इटि चाखं 1४1४११७। इटि अजादौ चागे किति परे आकारांतस्य खं भवति । इत्यात्खं । जहे । जहिवहे । जहिमहे।
Page #73
--------------------------------------------------------------------------
________________
३
शेषलकाराः ।
२२५
७९१ || आतो णश औं । ५ । २ । ३६ । गोकारांतात्परस्य लिटो णशः ओकारादेशो भवति । इत्यवं । दधौ । दधिव । दधिम । दधिथ । दधाथ | दधथुः । दध । दधौ । दधतुः । दधुः । दधे । दधि । दधि । इत्यादि । अदः, घस्ल, इति चानुवर्तमाने १९२ ।। लिटि वा । १ । ४ । १३० । अदो घस्लृभावो बा भवाते लिटि परतः । ऌकार इत् । द्वित्वादि कार्य ।
"
t
I
७९३ ।। गम्हन्जन् खन्धसोना । ४ । ४ । २४ । गमादीनां हलुङः ङित्यजादावना खं भवति । " शास्वश्वसां" इति त्वं । पूर्वयच्छेषं । जवस । जघास । जक्षित्र । जक्षिम । जधसिथ । जनथुः । जक्ष । जवास | जक्षतुः । जक्षुः । व्यतिज । व्यतिजक्षिवह । व्यतिजक्षिमहे । व्यतिजक्षित्रे इत्यादि । घस्लादेशाभावे आद | आदिव । आदिम 1 आदि आदधुः । आद। आद । आदतुः । आदुः । व्यत्यादे । व्यत्यादेिवहे । व्यत्यादिमहे । इत्यादि । अतिशिश्थे । अतिशिश्यित्रहे । अतिशिश्मिहे । अतिशियिषे | अतिशिश्याथे । अतिशिरिष । अतिशिरिषच्चे । अतिशिठ्ये । अतिशिश्याते । अतिशिशियरे ॥ पूर्ववद् यत्रो बचः साचो यणः इक् अपिति स्वादरिति इक् । उवच उवाच । ऊचिव । ऊश्चिम । उबचिथ । उवक्थ | ऊचयुः । ऊच | उवाच । ऊचतुः । ऊचुः । ऊचे ? ऊचित्रहे । ऊचिमहे | इत्यादि । द्वित्वादिकं । "ध्युङ: " एप् 'च । दिदेव | दिदिवि । दिदिविग । दिदिविध | दिदिवभुः । दिदिव | दिदेव | दिदियतुः । दिदिवुः । व्यतिदिदिषे । व्यत्तिदिदिविवह । व्यतिदिदिविम । इत्यादि । सुषुवे । सुषुविवहे । सुमहे । सुषुविषे | इत्यादि || ननह । ननाह । नेहिव । नेहि । नेहिथ | नल | नेयुः । नेह । नमाह । नेहतुः । नेदुः । नेहे । नेहिवहे |
1
I
।
१५
Page #74
--------------------------------------------------------------------------
________________
२२६
जनप्रक्रिया
नेहिमहे । इत्यादि । मुषव । सुभाव । सुपूचित्र । सुध्रुविम | सुपू. विथ । सुषोथेत्यादि । सुषुवे । सुषुविवहे । सुयुधिमहे । इत्यादि । "आद्यतः" इति दीस्त्र । "नुक" इत्यधिकृत्य
७९४ ॥ अश्नोः । ५ ।२।१९५ । अश्नातलिटि चस्य कतद्वित्वस्य नुगागमा भवति । व्यानशे | न्यानशिवह । व्यानशिमहे । ज्यानशिः । इत्यादि।
७९५॥ चा चेः । ६।२। । चिनातेश्वास्थरस्य वा कुत्वं भवति सन्लिटोः परत: । चिकय, चिकाय । चिक्यित्र । चिवियम 1 चिकपिथ, चिकथ। चिक्यथुः। चिक्य । चिकाय । चिक्यतुः । चिस्युः । चिचय । चिचाय । चिच्यिव चिनियम । चियिश्र, चिचेध । चिन्यथुः । चिच्य । चिचाय । चिच्यतुः 1 चिच्युः। चिक्ये । चिक्यिवहे । चिक्यिमहे । इत्यादि । चिच्ये । चिच्यवहे । चिच्यिमहे । इत्यादि । ततुदै । तुतुदिबहे । तुतदिमह । तुतादष । "न वृद्धयः" थे इति च वर्तनान---
११० ।। ऋता ।५ । १ । ११८ । ऋकारांताद्रोविहितेथे नेद् भवति । ममर । ममार । मनित्र । मम्रिम । ममर्थ । इत्यादि । मुमोच । मुमुचिव । मुमुचिम । मुमोचिथ इयादि । मुमुच । मुमु. चित्रहे । मुमुचिमहे । इत्यादि। रुराध । रुरुधिव । रुरुधिम । मरोधिय । रुरुधे । रुरुधिवहे । ही धमहे । इत्यादि । बुभुज । मुभुजिबहे । बुभुजिमहे । बुभुजिये । इत्यादि । युयोज। युयुजिव । युयुजिम । युयोजिथ । इत्यादि । युयुजे । गुयुजिरहे। युयुजिमहे । इत्यादि । ततन । ततान । तेनिव । तेनिम । तेनिथेत्यादि । तने। तेनिवहे । तेनिमहे । मेने 1 मेनिवहे । मनिमहे । इत्यादि । “कनारः" इत्यनिट् । चकर । चकार । चकव | चकम । चकर्थ ।
Page #75
--------------------------------------------------------------------------
________________
शेषकाराः ।
२२७
इत्यादि । चक्रे । चत्र । चक्रम । इत्यादि । तस्यैव संपूर्वस्य
1
I
• "संपर्युपात् कुः सुद भूषे, इति सुद् ।
I
१९७ || स्फादरेषु । ५१ । १३५ स्कादेः ऋका संतस्य गोरतेश्व लिटि परतः एप् भवति । संस्कार | संस्करिव । संस्करिम | संस्करि । इत्यादि । संचस्करे । सचस्करिवहे। संचस्करिमहे संचस्करिषे । संचस्कराये संचस्करि । संचस्करि । संवस्करे संचस्करते । सचस्करिरे । चिक्रय। चिकाय । चिक्रयिव । चिक्रयिम चिक्रयिथ । चिक्रे । चिक्रियधुः । चिक्रिय । चिक्राय । चिक्रियतुः । चिक्रियुः । चिकिये चिक्रिविदे | चित्रिमिहे । चिक्रिमहत्रा | वृद्धे ।
1
वे || इत्यादि । व । हे
!
यंत्र | बाते । वत्रिरे । वशिव्यधिव्यचिज्याग्रहीत्यादिना यण इक् । अनुजग्राह । अनुजगृहिव । अनुजगृहिम । अनुजगृहिध इत्यादि । अनुजगृहे । अनुजगृहिवहे । अनुजगृहिमहे । इत्यादि । चोरवांचकार चोरयांचकर । चोरयांचा | चोरयविक्रम । इत्या दि। छादयचक्रे छादयांच कृवहे । छादयां चक्रमहे । इत्यादि । लक्षयांचकार । उक्षयांचकर क्षयच । लक्षयचक्रम । इत्यादि । क्षयांचक्रे । लक्षयांचहे । लक्षयांचक्रमहे । इत्यादि । योजयांचकार योजयांचकर । युयोज । अर्चयांचकर । अर्चयविकार | आनच । वाश्यांचकार । ववार वने । इत्यादि संप्रपंचं सर्वमवगंतव्यं ।। लुङ् प्रदर्श्यते । “भूते, इत्यनुवर्तमाने
|
।
↓
1
७९८ || लुङ् । २ । १ । ११७ भूतेऽर्थे वर्तमानादोलुड् सो भवति । कारों डितः सखमिति विशेषणार्थः । उकारो लुड्काहिति विशेषणार्थः । स्यतासी लृल्वेरिति लोतासिः प्राप्तस्तदपवादः । १९९ ।। सिर्लुङि | ३ । १ । ४१ बोली परतो मध्ये
Page #76
--------------------------------------------------------------------------
________________
२२८
जैनेंद्रमझियायासिल्यो भवति । इकारः “साम्" इति विशेषणार्थः । “यस उप'' इत्यधिकृत्य
८०० ।। भुभूस्थेणिकपिवः सेम्र्मे । १।४। १ । भुसंज्ञकेभ्यो भू स्था इण इक् पिब । इत्येतेभ्यश्च परस्य सेरुमवलि में परतः। इति सेरुप् । त्यखे त्याभयन्यायन सावैप प्राप्तः, "नोमता गोः" इति निषिद्धः । " लुङ्लङ्लक्यमाला" इत्यत् । पूर्ववन्मिबादिः । " एम" इत्यादि च शिल्लकारकार्य । पित्स्वेप प्राप्तः । "नटः" इति वर्तमाने
___०१ ॥ सूचोऽयस्य मिडि । ५।३।६ । सू भू इत्येतथोरथसंज्ञकयोमिछि पित्येप् न भवति । "ललिटोचुक्" इत्यजादी। बुक । अभुवं । अभव । अभूम 1 अभूः । अभूतं । अभूत । अभूत् । । अभुता । अभूवन् । दविधी-सेरुप् न भवति । तत्र सरिद । एकवादेशौ । "शस्य देऽनतः" इत्यदादेशः । व्यत्यभविधि । व्यत्यमबिवहि । व्यत्यमविष्महि । व्यत्यभविष्ठाः । व्यत्यभविषाा व्यत्यभविछ । व्यत्यविढ्वं । व्यत्यभविष्ट । न्यस्यभविषातां । व्यत्यभावप्रत । "कांतस्य खं" इति "रास:" इति च वर्तमाने---
८०२ ॥ घि वा । ५। ३ । ६१ । धकारादौ परतो ब। सकारस्य ख भवति । पक्षे जश्व डकारः । ऐधिषि । ऐधिष्वहि । ऐविष्महि । ऐधिष्ठाः । ऐविपाथां । ऐधिव्यं । ऐधिड्छ । ऐधिष्ट । ऐधिषातां । ऐधिषत || साम्मे" इति वर्तमाने
८०३ ।। इलामचः । ५११।८। हलंतस्य गोरचः । ऐप भवति मपरे सौ परतः । इत्यै । "त्रुव ईद" इति वर्तमान___०४ ।। हल्पस्सेः । ५।२।१३। अस्तेस्सेश्च गुनिमि"सार ईलागमो भवति हलि केवले परतः । इति ईद ।
Page #77
--------------------------------------------------------------------------
________________
शेषलकारा: ।
५२९
८०५ || यस्तो पाले । ५ । ३ । ६२ । लः परस्य सकारस्य खं भवति झलि परतः । इति सखं "थांबेल्स:" इति झेर्जुस् । अपाक्षं । अपात्र | अपाक्ष्म । अपाक्षीः । अपातं । अपाक्त । अपाक्षीत् । अपाक्तां । अपाक्षुः । अपक्षि | अपक्ष्वहि । अरक्ष्महि । अपस्थां 1 अपक्षाय । अपरध्वं व्यक्त | अपक्षातां । अपक्षत !
८०६ ॥ नेटि | ५ | १ || इलेतस्य गोरचः ऐपू न भवति में परे साचिडादौ परत: । "र: खं" इति वर्तमाने -
८० ॥ ईडीटः । ४ । ४ । १९ । इट: परस्य सरांडादी त्ये परतः खं भवति । स्वका दी । अनंदिषं । अनंदिष्त्र अनंदिम | अनंदीः । इत्यादि । अध्वंसिपि अध्वंसिष्यहि । अध्वंसिष्महि । इत्यादि । "सौ, मे" इति च वर्तमाने -
co= ।। यम्रम्नमातां स च । ५ । १ । १४६ यम् रम् नम् इत्येतेभ्यः आकारांतेभ्यश्च मपरे सौ परतः इद् भवति सक् चागमं एषां । अन्यासिषे अव्यासिष्व । अन्यासिष्म । अव्यासीः इत्यादि । अन्यासि । अव्याखहि अव्यात्महि । इत्यादि । "सविम्मे" इत्यादि पूर्ववत् । अषे अहो | अहोम | अहोषीरित्यादि । व्यव्यहषि । व्यत्योष्वहिं । व्यत्यदोष्महि । व्यत्योष्ठाः । व्यत्यहाषार्थी । व्यश्यहोत्रं धि वेति यदा सेन खं, तदा त्यादेशयोरिति षत्वं । जश्बे डकारः । ष्टुखे च परस्य ढकारः । व्यत्यहीदुवं । व्यत्यहाष्ट व्यत्य होषातां । व्यत्यहाषत । अहासि । अहास्वहि । महास्महि । इत्यादि । भुभूस्थेत्यादिना सेरुप् ।
I
1
८०९ || आतः । २ । ४ । ९३ । आकारांतात् यः सि: तस्मात् परस्य झेर्जुस् भवति । अध अधाव | अधाम । अधुः । इत्यादि । "यमस्सौ सिला दे” इति वर्तमाने
-
Page #78
--------------------------------------------------------------------------
________________
जैनेंद्रपक्रियामां
८१० ॥ स्थोरिः । १ । १ । १०६ । भुसंज्ञकस्य स्था इत्येतस्य च धोः सकारादी दपरे साविकारादेशो भवति किद्वच्च । झलि
२३०
८११ ।। प्राोः । ५ । ३ । ६३ । प्रांतात् गोरुत्तरस्य सकारस्य खं भवति झलि । इति खं । अधिषि । अधिष्वहि । अधिष्महि । अधिथाः । अभिषायां । अधिष्वं । अधित । अधिषातां । अभिषत
I
८१२ ।। घस्फज्लुङ्घञ्मनि । १ । ४ । १२० । अंदेइत्ययमादेशो भवति अति घिनि सनि च परतः । लकारो लित्कार्यार्थः । "वक्त्यसुख्यातेरड्" इत्यधिकृत्य -
८१३ ॥ पुष्यादित्सिर्तिशास्त में । २१ । ६१ | सुतादिभ्यः पुषादिभ्यश्च लुकारेद्र्यः सतिशास्तिभ्यां च कर्तरि मपरे लुङि परतो अड् भवति । डकारो ङकार्यार्थः । अघसं । अघसाव | असाम । इत्यादि । दविधौ सिरेव । "मरुद्रेऽस्तोऽचः" इति वर्तमाने
८१४ || स्पगे सः । ५ । २ । १६४ । सकारादावगे परतो गोरचः परस्य सकारस्य तकारादेशो भवति । इति तकारः । झलि सेः खं । व्यत्यघीत् । व्यत्ययत्स्वहि । व्यत्यवत्स्महि । व्यत्यवत्थाः । इत्यादि । अशयिषि । अशयिष्यहि । अशयमाह । इत्यादि ।
८१५ || वक्त्यसुख्यातेरङ् । २ । १४५८ | वक्ति-वचै परिभाषणे श्रजादशश्व असु क्षेपणे, ख्या प्रकथने चक्षादेशच । एतेम्यो घुभ्यः कर्तरि लुङि परतोऽङ् भवति । इत्यत् । "नशोऽश्रीम्” इति वर्तमान
2
―
८१६ || व्यरूपवचोऽथुक्नुम् । ६ । २ । १४५ । वि अस् पत् बच् इत्येतत्र यथासंख्यमकार थुक पुम् उम् इत्येते
Page #79
--------------------------------------------------------------------------
________________
शेषलकाराः।
२३१ आगमा भवति आदि परतः । इति वचेदमागमः । अवोच । अयोचाव । अशेचाम । इत्यादि । अवोच । अवोचावीह । अबोचामहि । इत्यादि । सरिट । सिसिपोरांद् । "इटीटः" इति सखे । त्यखे त्याश्रयमिति "हलामचः" इति एपे प्राप्त नटीति निषिद्धः । 'ध्युङः' इत्येप् । अंदविषं । अदेविष्व ।अदेविम। अदेवीरित्यादि। यसदेविधि। व्यत्यदेविष्वहि । व्यत्यदेविष्महि। इत्यादि । असविषि । असषिष्त्रहि । असमिहि असोष । अमाष्वाह । असामहि । इत्यादि । मनास बनात्स्व । अगारस्म . सामरियादिः अनि । अनस्वहि । अनस्महि । इत्यादि । "सावजेः" इत्यधिकृत्य -
८१७ ।। स्तुधबसोपें । ५।१ । १४६ । स्तु धूञ् सुञ् इत्यतेभ्यो मे पर साविद् भवति । असाविषं। असाविष्व । असाविधा 1 असावीरित्यादि । असोधि । असोयहि । असोधमहि । इत्यादि । आशिष । आशिष्यहि । आशिष्महि । आशिष्ठाः । इत्यादि । अनिद्पक्ष ब्रश्चेलयादिना पत्त । षढो: कस्सीति कत्वं । टुत्वादि च । आक्षि । आश्वहि । आक्ष्महि । आष्ठाः । आक्षायां । आहूँ । आष्ट ! माक्षातां । आक्षत । निरचैष । निरचष्व । निरचष्म । निरचषीरिस्यारि । समऋषि । समचेहि । समचेमहि । इत्यादि । "हलामचः" इत्यैप् । सिप्तिपारद । झलि सःखं । अतोत्संअतीत्स्व । अतरस्म । अतौसी:। अलोत्तं | अतौच । अतोत्सीत् । अतौत्तां । अतीत्सुः। "सिलो दे" इति स: किवद्भावात "युद्धः' इत्येप न भवति । झलि सः खं । घि वेत्यखपक्षे झलो जश् झर्शति सेजदत्वं । तस्य "शरो झरि स्वे" इति ख । अतुसि । अतुत्स्वहि । अतुस्महि । अतुस्थाः । अतुत्साथ। अतुदृव । अतुत्त । अतुत्सातां । अतुत्सत । अमृषि । असृष्वहिं । अमृष्महि । अमृथाः । इत्यादि । गुत्पुष्यादीत्यादिना अन् । अमुचं ।
Page #80
--------------------------------------------------------------------------
________________
२३२
जैनेंद्रप्रक्रियायांअमुचावं । अमुचाम । इत्यादि । अमुक्षि । अमुवहि । अमुक्ष्महि । इत्यादि ।
८१८ ॥ वेरितः ।।१।६२। इरशब्देसो धोखंडि मे परतोदा अङ्भवति कतरि । पक्षे सिः । दे तु सिरेव । किवद्भावादनेच । अरुधं । अरुधाव । अरुधाम | इत्यादि । अरौत्सं । अरोरस्व । अरौस्म । अरौत्सीः । अरौद्धं । इत्यादि । अरुसि । अरुस्वहिं । अरुस्महि । भरुद्धाः । अरुत्साथां । अरुई । अरत्त । अरुत्सातां । अरुत्सत । अभुक्षि । अभुत्वहि । अभुमहि । इत्यादि । अयुज | अयुजाव । अयुजाम 1 इत्यादि । अयोक्षं । अयोध्न । अयोक्ष्म । अयाक्षाः । अयोक्तं । अयक्ति । इत्यादि । प्रायुक्षि । प्रायुस्याह । प्रायुक्ष्महि । प्रायुक्थाः । इत्यादि । “वोर्तुत्रः,, इति वर्तमाने
८१९ ॥ अतोऽनादेः ।५।१ । ८२ । घेः परतोऽनादेरिडादौ भपरे सावप् वा भवति । इत्यैप । अतानिषं । अतानिष्व । अतानिध्म । अतानीरित्यादि । पक्ष अतनिषं । अतनिध्य । अतनिष्म | इत्यादि । दविधौ-भास्तयोः- उनिति सरिति यति च वर्तमाने---
८२० ।। तम्भ्यस्थास्ते । १ । ४ । १५१ । तनादिभ्यः परस्य सेरुव्या भवति धास्तयाः परतः । इत्युपिडितीति वर्तमाने
८२१॥ इन्पन्यनम्नमगम्वननितनावं झलि । ४ । ४ । ३९ । हनादीनां बनतेस्तनादीनां च गूर्ना झलादौ किति स्य पर उरलं भवति । इति नकारस्य खं । अतनिधि । अतनिष्त्रहि । अतनिम्महि । अत्तथाः । अतनिष्ठाः । अनिपाता । अतनिध्वं । अतनिट्वं । अतत ! अतनिष्ट । अक्षनिषातां । अतीनपत । पूर्ववद् सरुबादि । अमनिषि | अमनिष्वहिं । अमनिष्मा ।
Page #81
--------------------------------------------------------------------------
________________
शेषलकाराः।
२३३
इत्यादि । अकार्ष । अकाल । अकार्म । अकार्षीः । इत्यादि । अक्कषि । अकृष्वहि, अकमहि । अकृथाः । इत्यादि । अषं । अकेष्व । अऋष्म । अषीः । इत्यादि । अाषे । अक्रीष्यहि । मक्रीष्महि | अक्रीष्ठाः । इत्यादि । "वृतो वा, इति वर्तमाने ।
८२२ ॥ लिइन्स्यो। ५। १ । ९८ । वृद वृञ् इत्येताभ्या प्रकारांताच परौ यो लिङ्सी तयोर्दविषययोरिद वा भवति । यदे--तदा।
८२३ ।। वृनो वालिमसी । ५ । १। १६ । वृतः परस्य इटो वा दीर्भवति न चेरस इट् लौ लिङि लिटि मपरे सौ च भवति । इति दीखें । अवरीनि । अवरीष्वहि । अवरीष्महि । इत्यादि । इडभावे-सिला दे,, उरिति किवद्भावादेषु न भवति । अषि । अवृष्यहि । अतृष्महि । इत्यादि । महोडलिटयेकाचो दीरिति दीव ।
८२४ ॥ इम्यक्षश्वम्श्व्ये दितां । ५ । १ । ९० । हमत्रयांतानां क्षण शश् श्वि इत्येषां एदितां च गूनामिडादौ सावप न भवति । इत्यैबभावः । अगृही । अगृहीष्य ! अगृहीष्म । इत्यादि । अगृहीषि । अगृहीष्वहि । अगृहीमहि । इत्यादि।
८२५ ॥ णिकमश्रितुश्रीः कत्तरि कच् ।३।१।५६ । ध्यतेभ्यो धुभ्यः कम् विट्ठ श्रु इत्येतेभ्यश्च कर्तृवाचिनि लङि परतः कच भवति । सरपवादः । ककारः कित्कार्यार्थ: । चकारी "लिहुकचि धोः" इति विशेषणार्थः ।
८२६ ।। णो कच्युतः मोऽशास्त्रक्ख्य॒दितः । ५ । ।२।१२८ | शासु अक्खिन् ऋदित् इत्यतत्वर्जितस्य गोरुकः प्रादेशो भवति कम्परे णौ परतः ।
Page #82
--------------------------------------------------------------------------
________________
२३४
जैनेंद्रप्राक्रियायां६२७ || द्वित्वेऽचि |१११।६८ ! द्वित्वनिमित्तेऽचि भजादेशो स्थानियद्भवति । स्थानिवद्भावन लिम्काम पो. इति द्वित्त्र। हलोऽनादरित्यादि च कार्य ।
८२८ ।। घेदारनजाः । ५ ।। २११। धौ कम्परे उनखे णावनजादेगोश्वस्य घेर्दीर्भवति । णिखमङ् च । अचूचुरं । अचूचुगध | अचूचुराम । भचूचुरः । अचूचुरतं । अचूचुरत । अचूचुरत् । अचूचुरता । अचूचुरन् ।
८२९ ।। चौ च्यनक्खे सन्वत । ५ ।। २११ । न विद्यतेऽकः खं यस्मिन् तदनखं तस्मिन्ननक्खे णौ कयर परतश्वस्य घिसंज्ञके वर्णे पर सनीव कार्यं भवति । कि तात् । चस्यति "भूहाङ्मामिः,, इति च वर्तमाने
८३०॥ सन्यतः। ५ । २ । २०० । सनि परतश्वस्याकारस्य इचं भवति । इताल्लं । घटीरनजादेरिति दीवादतरंगत्वेन "छे च" इति तुक् । पुनः चित्वाभावान्न दौत्वं । अचिच्छदि । अचिच्छदाच हे। अचिच्छदामहि । इत्यादि । अललक्षं । अललक्षाव । अटलक्षाम । इत्यादि । अललक्षि । अललक्षात्रहि । अललक्षामहि । इत्यादि । अयूयुजं । अयूयुत्रावः । अययुजाम । इत्यादि । अयोक्षं। अयोक्ष्य इत्यादि । "अदिरेकाचा दु" ते वर्तमान
८३१ ।। अचः ।४ । ३ । ३१ आदेरः परस्य एकाचो दे सूप भवत: | आदि द्विस्त्रापबादः ।।
८३२ ॥ न स्फादी न्द्रवोऽयि || ४ | आदरच: परे फादो वर्तमाना नकारदकारंरफत्रकारा न द्विरुयंतऽयकारे । आचिंचे। आचिंचाच | इत्यादि । चिर्षि। आचियहि । इत्यादि । अत्रीवरं । अत्राबस्त्र । इत्यादि । प्रावरित्रं । प्रावारश्च । इत्यादि।
Page #83
--------------------------------------------------------------------------
________________
शेषलकाराः ।
२३५
पारिषि । प्रावरीथि। प्राषि । प्रावृष्वहि । इत्यादि सविस्तरमभ्यूछ । लड्दाहियते । “गम्यादिवाति,, इत्यधिकृत्य ---
घितने लुन् । १।३।३ । वस्त्य र्थे वर्तमानामोलद भवति लूटाऽपबादः शोकानद्यतने ।। शोकोऽनुशाचन पश्चात्ताप इत्यथैः । टकारः पूर्ववत् । उकारः "स्यतासी लल्योः,, इति विशषणार्थः ।
४|| स्यतासी लल्योः ।२११४६ल इति लदिलद्धि लौ सटि परतो मध्ये तासियो भवति । इकारो "हलुङः तित्यनदितः, इति विशेषणार्थः। तस्य "बलोदरिद" इति इंट् । ततो मिबादयः ।
८३५ ॥ लटोऽन्यस्य डागरम् ।२।४ । ९७। लुडा देशानामन्यसंज्ञकानां तिप् तस् झि इत्येतेषां यथासंख्यं डा रौ रस् इत्येते आदेशा भत्रंति। "तास्थानेऽतेल:,, इति तिप इकारस्य डादेशः। रिति टेरिति आस्तशब्दरूपस्य खं । "स्यगे सः" इति वर्तमान
८३६ ॥ तासस्त्योः खं ।५ । २ । १६९। तासेरस्तेश्च सकारस्य खं भवति सकारादौ स्य ।।
८191 रि । ५ । २ । १७ । तासेरस्तेश्च धोतरेफादा सकारस्य ख भवति। एबाबादेशौ । भत्रितास्मि । भयितास्त्र । भकिसास्म । भवितासि। भावतास्थः । भवितास्थ । भविता । भवितारी । भवितारः ।
८३८ । एति हः १५१३।१७१। सासरस्तश्च सकारस्य हकारादेशो भवति एकारादौ त्ये परतः । व्यतिभविप्ताह । व्यतिभवितास्वहे । व्यतिवितास्मह । व्यतिभवितासे । व्यतिकितासाथे । व्यतिभविताच । व्यतिमविता । व्यतिभवितारौ ! व्यतिभयित्तारः । पाभीताद्दे । प्रधनास्वते । पधिनारमदे। पविनामे । इत्यादि।
Page #84
--------------------------------------------------------------------------
________________
२३६
जैनेंद्रप्रक्रियायांपक्तास्मि । पक्ताह ! सुनार्दितास्मि | प्रध्वंसिताहे । सव्यातास्मि । संव्यान हे ' होता । रति पारे । हावाद ! प्रगोदामः
८३९ ॥ नेगनपत्पद्मास्यतिहंसियातिवातिद्रातिप्सातिवपौवहौसमचिग्धौ । ५ । ४ । १२० । गैरदुरोऽन्तःशब्दाच परस्य नेगदादिषु परतो णत्वं भवति । इति णत्रं | प्रणिधातास्मि । प्रणिधाताहे । अत्तास्मि । व्यत्यत्ताह । अतिशयिताहे। बक्ताहे । वक्तास्मि । देवितास्मि । व्यतिदेविताहे । सविताहे । साताहे । “ग्यंत्तरोऽदुरोऽविकृतः' इति णव । परिणद्धास्मि । परिणद्धाहे । अभिषातास्मि । अभिषोताहे। अशिंताहे। अष्टाहे । चतास्मि । चताहे । तोत्तास्मि । तोत्ताहे । मास्मि । व्यतिमाहे । मोक्तास्मि । मोक्ताहे । रोडास्मि | सोद्धाहे । भोक्ताहे। भोक्तास्मि । प्रयोलाहे । तनितास्मि | तनिताहें । कास्मि । काहे । कीतास्मि । क्रीताहे । वरितास्मि । बरिताहे । गृहीतास्मि | गृहीताहे। चोरपितास्मि । छादयिताहे । लाक्षयितास्मि । लक्षयिताहे । योजयितास्मि । योक्तास्मि । अचयितास्मि । अर्चयिताहे । वारयितास्मि । बारयिताहे । परितास्मि । वरिताहे । इत्यादि सर्वमुन्नेयं ॥ लद् व्याख्यायते । गम्यादिवर्यतीत्यधिकृत्य ----
८४०॥लट् । २।३ । २। बय॑त्यर्थे वर्तमानाद्धोलंद भवति । टकारः पूर्ववत् । ऋकारः स्यतासी लुल्लोरिति विशेषणार्थः । तेनैव मध्ये स्वेति विकरणः । इडेबबादेशास्ततो मिवादयः । भविष्यामि । भविष्याषः । भविष्यामः । भविष्यांस । भविष्यथः । भविष्यथ । भविष्यति । भविष्यतः । भविष्यति। व्यतिमविध्ये । व्यतिभविष्यावहे । न्यतिभविष्यामहे । व्यतिभविष्यसे | व्यातिभविष्येथे । व्यतिभावध्याचे व्यतिभविष्यते । व्यतिभविष्यते । व्यतिभविष्यते । एघिष्ये ।
Page #85
--------------------------------------------------------------------------
________________
r
शेषलकाराः
२३७
पक्ष्यामि । पक्ष्ये । नंदिष्यामि । ध्वंसिष्ये । व्यास्यामि । व्यास्य । होष्यामि | व्याये | हास्ये । श्रद्धास्यामि । श्रद्धास्ये । अत्स्यामि । व्ययस्ये । शयिष्ये । वक्ष्यामि । वक्ष्ये । देविष्यामि । व्यतिदेवेिष्ये । प्रसविष्ये । प्रसोध्ये | नःस्यामि | नरस्ये । अभिषेोष्यामि । अभिषेोष्ये । । निष्यादि । निधेष तस्यामि । तोत्स्यं ।
शिष्ये
i
|
1
८४१ ऋद्ध इद् स्ये । ५ । १ । १४४ । ऋकारांता दोगे स्य इट् भवति । मरिष्यामि । व्यतिमरिष्ये । मोक्ष्यामि । मोक्ष्ये । रोल्स्यामि । रोल्स्ये । भोक्ष्ये । योक्ष्यामि । योक्ष्ये । I तनिष्यामि । तनिष्ये । करिष्यामि । करिष्ये । क्रीष्यामि । क्रीष्ये । मरिष्ये । वरीष्ये । प्रहिष्यामि । प्रहीष्ये । चोरयिष्यामि । छादयिष्ये । लक्षयिष्ये | योजयिष्यामि । मोक्ष्यामि । अर्चयिष्यामि । अर्चिष्ये । वारयिष्यामि | वरिष्यामि । वरीष्यामि । वरिष्ये । इत्यादि सप्रपंचमधिगतभ्यं || दाह्रियते । गम्यादिर्वर्यतीत्यविकल
|
-
८४२ ॥ लिङ्हेतौ लृङ् क्रियावृत्तौ । २ । ३ । १३० । हेतुस्तत्फलप्रभृतिर्लिंदो हतुर्वक्ष्यते । तत्र लिडी देतौ वरस्यति काले लड् भवति क्रियायाश्चदवृत्तिरतिपत्तिर्भवति ।
८४३ ।। भूते । २ । ३ । १३९ | भूते काले दिव्हेतौ क्रियावृत्तौ भवति । ठकारः पूर्ववत् । ऋकारः स्वतासी दबीरिति सामान्यग्रहणार्थः । मध्ये स्यः । इडेवत्रादेशाः | अडागमः । अभविष्यं । अभविष्याव । अभविष्याम । अभविष्यः । अभविष्यतं । अभविष्यत | अभविष्यत् । अभविष्यतां । अभविष्यन् । दावधी व्यत्यभविष्ये । व्यत्यभविष्यावहि । व्यस्यभविष्यामहि । व्यत्यभविष्यथाः । व्यतिभविष्येथां । व्यत्यभविध्यध्वं । व्यस्यभावेष्यत । व्यस्यभविष्येतां । व्यस्य भविष्यत । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । सर्वमभ्यूयं । इति कर्तृपरिच्छेदः ।
T
Page #86
--------------------------------------------------------------------------
________________
२३८
जैनेंद्रप्रक्रियाया
अथ भावकर्मकर्मकर्तृषु लिखादयो निर्दिश्यते । ८४४ ॥ सिस्यसीयुदलासा डौ महाज्झन्शो बीट् । ४ । ४ । ६५ । ग्रहेरजंतभ्यों हनदृशिभ्यां च परेषां सि स्य सीयुट् तास् इत्येतेषां कात्रणे घिहितामा जीडागमो भवति का । पक्षेइन् । श्रीटि-पित्यचः,, इत्यम् । तत्र भावे--भावित्रीष्ट, भविषीष्ट देवदत्तेन । कर्मणि अनुभाविधीय ! अनुभविषीयेत्यादि । कर्मकतरिअनुभाविषीय स्वयमेव । अनुभविषीय इत्यादि । सर्व कर्तृवन्नेयं । एधिषीष्ट । पक्षीष्ट । नंदिनीष्ट । वसिषीष्ट । "ओ" इति "आतः" इति चानुवर्तमामे--
५॥ नागौ गुना : ५। २। ३७। गोराकारांतस्य युगागमा भवति कृति णिति श्रीटि च परतः । संव्यायिप्रीष्ट । संव्यासीष्ट । हाविपरीष्ट । होपीष्ट । हारिषीष्ट । हासीष्ट । धायिषीष्ट । धासीष्ट | अत्सीष्ट । शाविषीप्ट । शयिषीष्ट । अलाष्ट । निश्चायिषीष्ट । निश्चिषष्टि। तुत्सीष्ट । मारिषीष्ट । मृपोष्ट । मुक्षीष्ट । मत्सीष्ट । मुक्षीष्ट । युक्षीष्ट । तनिष्ट । मनित्रिष्ट । कारिंपीष्ट । कृषीष्ट । कायि. पोष्ट । क्रीषीष्ट । वारिणीष्ट । परिवीष्ट ! पीट । माहिष्टि । महिषीष्ट । चौरयिषीष्ट । चोरिपीष्ट । छादयिधीष्ट । छादिषी । लक्षयिषीष्ट । लक्षिषीष्ट । योजिषीष्ट । योजयिषीष्ट । युभीष्ट । अपिष्ट । अर्चीयपोष्ट । वारिषीष्ट । वारयिष्ट । चरिषीष्ट । वृषीष्ट । इत्यादि । सर्वे प्रत्येयं । लिटि--भाव-बभूवे देवदत्तम । कर्मणि-कर्मकतार चअनुवभूविवहे. । इत्यादि । एधांचके । पेचे । ननंदे । दध्वंसे । मंषिव्ये । जुहबांचके । जुहुवे । जहे । विदधे । आदे। जक्षे । शिश्ये । ऊचे । दिदिवे । प्रसुश्वे । नेहे । अभिषुषुबे । आनशे । चिक्ये । चिध्ये । तुतुदे । मने । मुमुचे । रुरुधे । बुभुजे । युयुजे ।
Page #87
--------------------------------------------------------------------------
________________
शेषलकारा: ।
t
• छादयांच
तेने । मेने चक्रे । चिकीये । बने । जग्रहे । चोरयांचक्रे । लक्षयांचक्रे । योजयचिकं । युयुजे । अर्चयांचके । आनच । वारयचिके । वत्रे | इत्यादि पूर्ववन्यं ॥ लुङि - भावे कर्मणि तवचनं । "लुद्धि" इति "ते ञिः" इति च वर्तमाने
८४३ ॥ ङौ । २ । १ । ६८ | कायर्थे भावकर्मणि ि are परे धोस्यो भवति । सेरपवादः । अकार देवर्थः ।
८४७ ॥ बेरुप् । ४ । ४ । १०२ । नेरुत्तरस्य गोनिर्मिसभूतस्य उप भवति । अभावि देवदत्तेन । अन्यमात्र कम्बली देवदत्तेन । कर्मकत्तरि
-
—
-
२३९
1
स्रव
८४८ ॥ कर्मवल्लेवादीनां | २ | १ | ७६ । त्यादिवर्जितस्य श्रोः कर्मकर्तार विहिते लकारे कर्मत कार्य भवति । व्यतिदेशाभि ची प्राप्ते
८४९ ।। कर्मणि २ । १ । ६६ । कर्तरीति वर्तते । कर्तृत्वेन विवक्षिते कर्मणि लुडि ते परतो न भवति । प्रक्षे सिः । यदा सिंस्तदा जी । अन्वभावि कंबल : स्वयमेव । अन्वभाविष्ट । अन्वभविष्ट | इति त्रैरूप्यं । अन्यत्र श्रीतदभावाद् द्वैरुष्यं । अन्वभाविषि । अन्वभविपि । अन्वभविश्वहि । अन्यभविष्महिं । इत्यादि । "दुहश्व" इति हलंत नियमादन्येषां त्रिविकल्पो न भवति । एष | अपाचि । अपक्षातां । अनंदि । प्रानंदिपातां । अध्वंसि । अध्यंसिषातां । अ-. व्यायि । अव्यायिष्ट । अव्यास्त । अव्यायिषातां । अहोत्रि । अहासातां । अधायि । अधायिष्ट । अधित । अधायिषातां । अधिषातां । असतां । अशायि । अवाचि । अवक्षातां । भदेवि । अदेविषातां । असावि । असाविष्ट । असविष्ट । असोष्ट असाविषातां । असविषातां । असोषातां । अनाहि । अनत्सातां असावि । असा
1
Page #88
--------------------------------------------------------------------------
________________
२४०
जैनेंद्रप्रक्रियायां -
विष्ट । असोष्ट | असावित्राला । असोघातां । आशि । आशिषातां । आक्षातां । निरचायि । निरचायिष्ट । निरचिष्ट । निरचायिषातां निरचिषा । अतोदि । अतुद्ध । अनुत्साता । अमारि । अमच अमुक्षातां । त्रिरिति वर्तमाने
1
८५० ।। न रुधः । २ । १ । ६ । धेधः कर्मकर्तरि त्रि र्न भवति । द्वाविति नित्यं प्राप्तः । कर्मणि तु भवत्यव । अरोधि कर्मकर्तरि अरुद्ध 1 अकत्सातां । अभोजि । अभुक्षातां । अयोजि अयुक्षातां । तानि । अतानिषातां । अमानि । अमानिषातां अकारि | अकारिष्ट । अकृत अकारिषातां । अकृषातां । अकारिघत । अक्रूषत | अकाधि | अकायिष्ट | अक्रीष्ट | अक्रायिषातां अक्रीषातां । अवारि । अवारिष्ट । अवरिष्ट अवरीष्ठ | अवृत । अवा रिषातां । आवारीषातां । अवरिषातां । अवरीषातां । अवृषातां । अप्रा हि । अग्राहिषातां । अग्रहीषातां । "यग्दुहः" इति " नमः " इति चाधिकृत्य -
-
I
८५९ ॥ दधिणिश्रिंथिग्रंथिवच्श्नोव विश्व २ १ । ७३ दे श्रीनां यंानां श्रि अंधि ग्रंथि बच नु इत्येतेषां नमेश्व कर्मकर्तरि जिर्यक् च न भवतः । इति कर्मकतीर त्रिप्रतिषेधः । अचूचुरत स्वयंमंत्र | कर्मणि- अगर अचोरियातां । अचोरयिषातां । अचिच्छदत स्वयमेव । कर्मणि अच्छादि । अच्छादिषातां । अच्छादधिषातां । अललक्षत स्वयमेव । कर्मणि-अक्षि अलक्षिषातां अयूयुजत स्वयमेव । कर्मणि - अयोजि । अयोजिपातां । अयोजयिषातां अयुक्षातां । आर्चिचत स्वयमेत्र । कर्मणि - आर्चि । आर्चिषातां । आ यिषातां । अवीवरत स्वयमेव । कर्मणि-अवारि । अवारिष्ट अवृत । अवारिषातां । अवारयिषातां । अवृषातामित्यादि सर्वमधि
Page #89
--------------------------------------------------------------------------
________________
शेषलकारा: ।
२०१
भाविता ।
। नंदिता ।
I
गंतव्यं । लुटि तासौ त्रीटि च विकरः । अन्यत्रेद् । अनुभाषिता है | अनुभवताहे । एधिता । पक्ता । पक्ता अभिनंदिताहे । सिता । ध्वंसिताहे । सव्यायिता । संख्याता । संव्यायिताह | संध्याता हे। हाविता । होता । हाविता | होता है | हापिता । हाता | हाथिताहे । हाताहे । परिधायिता । परिधाता | परिधारिताहे । परिवाताहे । अत्ता | अत्ता | शाखिता । शयिता । अतिशायिताहे । अतिशयिताहे । वक्ता । वक्ता हे | देविता । देविताहे | साविता । सविता । सोता | साविताहे । सविताहे । सोताहे । परिणद्धा । परिणद्धा । साचिता । सोता | साविता है । सोता है | अशिता । अष्टा । आशिताहे । अष्टहे । चायिता, चेता । चायिताहे । चताहे । तोता । तोताहे । मारिता । मर्ता । परिमारिताहे । परिमरिता हे | मोक्ता । मोक्ताहे । रोद्धा । रोद्धा है । भोक्ता । भोक्ता । योक्ता । योक्ताहे । तनिता । तनिवाहे । मनिता । मनिताहे । कारिता । कर्ता । करिता हे । कर्ताहे । कायिता । कीता । ऋायिताहे । कीताहे । चारिता । वरिता । वरीता । वारिताहे । वरितां । वरताहे । प्राहिता । प्रहिता । प्राहिताहे । महिताहे । चोरिता । चोरथिता । चोरिताहे । चोरयिताहे । छादिता । छादयिता । छादिताहे । छादयिताहे । उक्षिता । लक्षयिता । लक्षिताहे । लक्षयिताहे । योजिता । योजयिता । योक्ता । योजिता हे | योजयिताहे । योक्ता | अर्चिता | अयिता । वारथिता । वरिता | वरीता । इत्यादि सर्वमभिलक्ष्यं । लटि बीटि तदभावेन च द्विधा नीतिः । भाविष्यते देवदत्तेन । कर्मणि- कर्मकर्तरि च अनुभाविष्यते । अनुभविष्यते । एधिष्यते । पश्यते । नंदिष्यते । ध्वंसिष्यते । व्यायिष्यते । व्यास्यते । हाविध्यते । होध्यते । हायिष्यते । हास्यते । विधायिष्यते । विधा
१६
Page #90
--------------------------------------------------------------------------
________________
२४२
जैनेंद्रप्रक्रियायां
।
I
स्पते । भस्यते । अतिशायिष्यते । अतिशयिष्यते । वक्ष्यते । देविव्यते । साविष्यते । सविध्यते । सोध्यते । नत्स्यते । अभिधाविष्यते । अभिषोस्यते । अशिष्यते । भक्ष्यते । निश्वायिष्यते । निश्वष्यते । तोत्स्यते । मरिष्यतं । । । योक्ष्यते । तनिष्यते । मनिष्यते । कारिष्यते । करिष्यते । कापिध्यते । कीष्यते । वारिष्यते । वरिष्यते । प्राहिष्यते । महिष्यते । छादिष्यते । छादयिष्यते । लक्षयिष्यते । उक्षिष्यते । योजयिष्यते । यांजिण्यते । योक्ष्यते । अर्चिष्यते । अर्चयिष्यते । वारिष्यते । वारयिष्यते । वरीष्यते । वरिष्यते । इत्यादि सर्वमुन्नेयं ॥ अथ लकि मीटियां द्विधा नीतिः । अभाविष्यत, अभविष्यत देवदत्तेन । कर्मणि- कर्मकर्तरि च अन्वभाविष्यत । अन्वभविष्यत । ऐधिष्यत । अपक्ष्यत | अनंदिष्यत । अध्वंसिष्यत । अध्यायिष्यत । अन्यास्यत । महाविष्यत । अहोष्यत । इत्यादि सविस्तरमूहितव्यं । एवं परमश्रकर्नव लकारा उदाहृताः ॥
अथ व्यतिषु सनंता:
भवितुमिच्छतीति विगृह्य " किदुगुप्तिजः सन् भिषण्यादिनिंदाक्षमे" इति वर्तमाने
८५२ ॥ तुमच्छायां घोर्बोप् । २ । १ । ५. । “इच्छायें लिक्लोड्” इत्यधिकृत्य- "तुमेककर्तृके" इति इच्छार्थे यो विहितः तुम् तस्मिन्निच्छायां तुमि परतो भोः परस्त्यसंज्ञा भूत्वा सन् वा भवति यदा सन् तदा तुमः उप् ॥ "निमित्ताभावे नैमित्तकस्याप्यभावः" इति इटो निवृत्तिः । भू सतु इति स्थिते नकारः "सन्यखो: " इति विशेषणार्थः । गलादेरिडिति प्राप्तः । “न वृद्भधः" कित्यूर्णुञ्श्रूयुकः" इति च प्रस्तुल्य८५६ ॥ सनि प्रहिगुहश्च । ५ । १ । १२६ । महगुहा
Page #91
--------------------------------------------------------------------------
________________
स्पतिषु समंताः ।
२४३
म्यामुतेम्वा धुम्यः सनि किति इट् न भवति । इति निषिद्धः । • "किह" इति "सनि" इति च वर्तमाने
८५४ ।। सीकः । १ । १ । ९८ । इर्गतस्थ धीः सकर रादौ सनि परतः किद्दू कार्य भवति । इति द्विद्भावात् "गागयोः" इत्येत् न भवति ।
।
८५५ ॥ सन्यङोः | ४ | ३ | १३ | सन्नतस्य पतइति द्वित्वं । हखोऽनादेरित्यादि
स्य च श्रोः आदेरचा द्वे रूपे भवतः । चकार्ये । भू भू ष इति स्थिते
-
I
८५६ || तदेवा धयः । २ । १ । ४४ । ते समादयते येषां ते सदताः धुसंज्ञा भवंति । इति धुत्वे पूर्ववादिः । शपि "एम्यतः" इति पररूपं । बुभूषामि । बुभूषावः । बुभूषामः । इत्यादि । कर्मव्यतिहारे- व्यति बुभूषे । व्यतिभूषावहे । व्यतिभूषामहे । इत्यादि । लहि- अबुभूषं । व्ययबुभूषि । लिटि - बुभूषयं । व्यतिसुभूषेय | कोटि – बुभूषाणि । व्यतिबुभूषै । यकि- अतः" इत्यखं । बुभूष्यते देवदत्तेन । अनुबुभूष्यते कम्बलो देवदतेन । नेति निरिति नीडति च वर्तमाने -
८५७ ॥ यूषार्थ सनकिरादीनां यक् च । २ । १ । ७४ भूषार्थानां सन्तानो किरादीनां च कर्मकर्तरि यक् नि नीट् च न भवति । इति निषेधात् यक् न भवत्येव । कर्मवदिव्यतिदेशात् दवि★ भिव | अनुबुभूषते कम्बलः स्वयमेव । ल—ि अबुभूष्यत । अन्वषुभूष्यत । अन्वबुभूषत । लिटि - बुभूष्येत । अनुबुभूष्येत । अनुबुभूषेत | लोटि - बुभूष्यतां । अनुबुभूष्यतः । अनुभूषतामित्यादि । छोट् चाशिषि-बुभूष सं । बुभूषताद् वा । बुभूषतु भवान्, बुभूष
Page #92
--------------------------------------------------------------------------
________________
२४४ .
जैनेंद्रप्रक्रियायो
तादत्रा।लिविच-अतः खं । बुभूष्यास । व्यतिबुभूषिषीय । लिदिबुभूषांचकार । बुभूषांचकर । व्यतिबुभूषांचके । लुद्धि-मबुमूषिर्ष । न्यल्पबुभूशिष । लुटि-घुभूषितास्मि । व्यत्तिबुभूषिताहे। लूटि-बुभूषिष्यामि । व्यत्तिबुभूषिष्ये । लुङि-अबुभूषिष्यं । व्यत्य. चुभूषिष्ये । इत्यादि । बुभूषिपीष्ट देवदत्तेन । अनुबुभूत्रिीय । बुभूषांचके | अबुभूषि । अन्वबुभूषि | अन्वबुभूषीष्ट कटः स्वयमेव । - बुभूषिता । अनुबुभूषिताहे । बुनकर देवदत्ते । अनुभूति लटि-अबुभूषिष्यत । अन्धषुभूषिध्ये । इत्यादि । "अचः" इति हित्वं ।
८५८ ।। माम्बर सनः । १ । २ । १८ । सनः प्रायः प्रकृतेः परस्य लकारस्य यथा दो भवति तदा सनंतादपि । इति दः । रधिधिषे । इत्यादि ।
८५२॥ सन्यतः । ५ ।।। १०. । सनि परे यमः तस्याकारस्य इकारादेशो भवति । पिपक्षामीत्यादि । निदिषामि । इत्यादि । दिन्त्रंसिपे । विष्यासामि | विव्याने । इत्यादि ।
८६॥ हन्यचां सनि । ४।४ । १३ । इंतरिणिगिशदेशस्य गमेरजंतस्य च धोदीभवति झलादौ सनि परतः । जुयामि । जिहासे ।
८५१॥ स्सनिमीमाभूरभलपशपत्पदाऽच इस् । ५ 1३। १७४ । मी मा भइत्येवमादीनामचः स्थाने इलादेशो भकारी सकारादौ सनि परत: चस्य चोप । " स्यगे सः" इति तकारः ।। धित्सामि । पिसे । “घस्लञ्लङ्घसनि " इत्यदेस्लिभावस्था "स्यगे सः" इति तत्वं । द्विस्वादि । जिघत्सामि । व्यतिजिघस्से । शिशयिो । विवक्षामि । विवक्षे ।
Page #93
--------------------------------------------------------------------------
________________
•
त्यांतेषु सन्नताः ।
२४५
८६१ || सनीवतर्द्ध भ्रस्मदम् स्ववियूर्ण भर पिसन् सन्पतेः । ५ । १ । १०४ | इवतेभ्यो घुम्यः ऋधादिभ्यश्च सनि परतः इद् वा भवति । इदपक्षे-युः, इत्येप् दिदेविषामि । इडभावे "विद्वत्सनि सीकः" इति वर्तमाने
८६३ || हलि । १ । १ । ९९ । सकारादौ सनि परतो यो हल तस्मिन् परे य इक् तस्य विषद् कार्ये भवति । इत्येप् निषिद्धः । "त्रुः शूद् के च" इति वस्य कांठ यण् तत्वो द्विखादि । दुधूपामि । पूर्ववदिद्यभावः किश्वं च ।
८६४ ॥ णि चाणिस्तोरेवाऽस्वित् स्वत्सहः ।
५ । ४५ । त्रिभूते सनि परतः चादिष्णंतात् परेषां यंसाना स्विदिस्वदिसहवर्जितानां स्तांतरेव सकारस्य स्वं भवति । इति नियमादघत्वं । प्रसुसूत्रे । निनत्सामि । निनत्से ।
८६५ || सुमः सन्स्ये । ५ । ४ । ९७ । सुनोतेः सनि स्ये च परे धत्वं न भवति । सुसूषामि । सुसूषं ।
८६६ ॥ स्मिवशः सनि । ५ । १ । ९४८ । स्मि पूड् ऋ अंजू अश् इयेतेभ्यः इद् भवति सनि परे । भशिशिषे । निश्चिकिषामि । निश्चिचिपामि । निश्चिकिषे । निश्चिचिषे । "हलि" इति " किवद्भावादे न भवति । तुतुत्सामि । तुतुत्से । “ह ज्यां सनि इति दी । "ऋतामिद्धोः" इति वर्तमाने
८७ ॥ वा । १ । १ । ८५ । पवगांदू वकाराच ।। । धोरवयवात् परस्य ऋकारस्य उकारादेशो भवति । रतत्वं । "दीवोंरिगुरुः" इति दी । मुमूर्षे । सुमुक्षाम। मुमुक्षे कर्मकर्तरि
1
-
Page #94
--------------------------------------------------------------------------
________________
२४९
जैनेंद्रप्रक्रियायां८ भन्नुभो ।। ५ii १७८ : निसंहकारय मुचेरवः लोकारादेशो भवति वा सनि सकारादौ परतवस्यो । म भूषेत्यादिना न यक । मोक्षत । मुमुक्षते वत्सः स्वयमेव । उरुत्सामि । संवत्से । बुभुक्षे । युयुक्षामि । युयुक्षे। सनवितेत्यादिना बेद् । तितनिषामि । इडभावे
८६९ ॥ तनो वा ।४।।१४। तनोतेझलादा सनि परतो वा दीर्भवति । तितोसामि । तितंसामि । तितनिषे। तितासे । तितंसे । मिमनिषे। हन्यचां सनीति दीः ।
८७० ।। ऋतामिद्धोः । ५।।। ८३ । गकारातस्य गो|रिकारादेशो भवति । रतत्वं । दीवं । चिकीर्षामि । चिकीर्षे । चिक्रीषामि । चिक्रीषे । क्तो वा लिमसाविति वर्तमाने
८७१ ॥ सनी । ५।। ९७ । वृतः सनि परतो धोर्वेद मवति । इडभाने-पुवादुद्" इत्युत्वादि । विवरिष्। विवरीषे । वुवर्षे । सनि प्रहगुहश्चेति वेट् ।
८७२ ॥ द्विमुष्ग्रहस्त्रमच्छां सनि च ।। ।१।९७ । पद विद् मुष्प्रट् स्वप् प्रच्छ इत्येतेषां सनि क्वात्येच परे किवद् भवति । किवद्भावाद-पशिन्यधि--इत्यादिना यण इक् । दरवकत्वे भष्भावादि । जिघक्षामि । जिघृक्षे । चुचयिषामि । चिच्छादयिषामि । लिलक्षयिषामि । लिलक्षयिषे । युयोजयिषामि ।। युयुक्षामि । अधिचयिषामि । अर्चिीचषे । निधारायेषामि । विधरीपामि । बुर्षामीत्यादि । सर्व पूर्ववत् । कतरि नवलकारेषु भावे कर्मणि कर्मकर्तरि च यथासंभवमम्यूह्य । इति सन्नंसाः। मशमभीषणं वा भवतीति विगृह
Page #95
--------------------------------------------------------------------------
________________
त्यांतेषु : ८७॥ घोर्यङ् भृम्भीक्ष्ण्येशुभाचेः ।। ११३ अभिरुचिवर्जितादोः सुशेऽभीक्ष्ण्ये चाथै वर्तमानात् यत्यो भवति । स्कारो कार्यार्थः । सन्यकोरिति दित्वं । भूयंभूय इति स्थितेइलोऽनादेरिल्यादि कार्य ।
८७१ ॥ यकुपोरेपथ किदाहाका । ५।२।२०।। यदि यद्यपि च चस्याकित आकारांतहावार्जितस्य एए भवति दौत्वं च । इति इक एबन्यत्र दी। बोभूय् इत्यतः पूर्ववल्लडादयः । "कैदितो दः" इति दः । एत्वं । बोभूये । बाभूयात्रह । इत्यादि । दौ-यकि
८७५ ॥ अतः । ४ । ४ । ५६ । गोरकारांतस्प अतः खं भवत्यमे परतः । बोभूय्यते देवदत्तेन । कर्मणि कर्मकर्तरि पअनुबोभूपये, अनुबोभूय्ये स्वयमेव । तद्धि-अबोभये । -अबोभूय्यत । अन्वबाभूय्यं । लिखि-बोभयेय । -बोभूप्येत । अनुबाभूय्यय । लोटि-बोभूयै । मे-बोभूष्यता, अनुबोभूम्यै । लिडाशिषि-बोभूयषीय । को-बोमूयषीष्ट देवपत्तेन । अनुबोभूयषीय । लिटि-बोभूयांचके। बोभूयांबभूव । बोभूयामास ।
ग-बोभूयांबभूव । अनुबोभूयांबभूवे । बोभूयामास । "कब. स्तिञ्, इत्यस्तिमहणसामर्थ्यात् "बस्तेवच्भ्" इति अस्तेर्भूभावो ने भवति । लुकि-अयोभूयिषि । गौ-अनोभ्य देवेन । अन्धोभूय | अन्धबोभूयिष्ट वा । अन्वबोभूयिषातां । लोटि-बोभूयिताहे । - बोभूयिता देवेन । अनुबाभूयिताहे । सृटि-बोभूयिष्ये । - बाभूयिष्यते देवेन । अनुबोभूयिष्ये । टि-अबोभूयिष्ये । गे-प्रदोमयिष्यत देवेन । अन्यबाभूयिष्ये ।
८७६ ॥ सूचिकृत्रिमध्यव्यवणों: । २ ।३।।
Page #96
--------------------------------------------------------------------------
________________
..
२४८
जैनेंद्रप्रक्रियायांसूचि सूत्रि मत्रिभ्य एव हलायनेकारभ्योऽट्यश्वयूणुभ्य एष चाजादिभ्यो भृशाभीक्ष्ण्ये यङ् भवति नान्येभ्यः । इति नियमादेव 'एष वृद्धी, इत्यस्य यङ् नास्ति । त्या-पाय । हो यां-जतः खै च--
८७७ ।। हलो यः। ४ । ४ । ५४ । हलताद् गोः परस्य यकारस्य खं भवति अगे परतः । पापच्यते देवेन । कर्तरि भावे कर्मणि च कर्मकर्तरि च समानं । अपापच्यत । पापच्येत । पापच्यतां । पापचांचक्रं । पापचिपीष्ट । अपापविष्ट । पापचिता । पापविष्यते । अपापचिष्यत । इत्यादि । अपापचि देवेन । नान. बते । यकुपोरिति वर्तमाने
८७८. । नीग् वंचुलंसुर्वसुभ्रंसुकस्पत्पद्स्कंदा । ५। २ । २०४। वंचुप्रभृतीनां यडुबंतानां चस्य नीगागमो भवति । दनीध्वस्यते। "लिटीग्यणः साचोऽ-ज्यं वशो या इति च वर्तमाने
८७९ ॥ स्वसस्यम्न्यः । ४ । ३ । २९ । स्वस् स्यम् व्या इत्येतेषां यदि साचोऽर्य्यपरस्य यण इग् भवति । वेवीयते । "दीश्च्च्यकृद्ग" इति दीः । जोहूयते ।
८८०॥ गत्यात् कुटिके । २।।। ३५ + गत्यर्थात् कुटिले वर्तमानात यङ् भवति । जाहायते । भूमेत्यादिननं । अभिदिधीयते । तमियमाददेर्यद नास्ति । यि बाडित्ययङ्,, शाशय्यते । पावश्यते । देदीव्यते । छौ ददीब्यते देवेन । लिङ्गत् कृञ्यामिति दीत्वस्य पूर्वधासिद्धत्वादेप प्राप्तः । “परेऽचः प्राचः" इत्यत्खस्य स्थानिवद्मावानास्ति । देदियां चक्रे । सोषुयते । नानह्यते । सोध्यते । अशाश्यते । चचीयते । तोतुयते । अतो तुघत 1 तोतुत । तातु
Page #97
--------------------------------------------------------------------------
________________
त्यतिषु यदुवंताः ।
२४९
यतां । तोतुदिषीष्ट । तोदांचकं । भतोतुष्टि । अतोतुदि । तोदिता । सोदिष्यते । अतोतुदिष्यत । "रीड् श्रतः इति रादेशः । मेत्री। यते । मोमुच्यते । रोभ्यते । बोभुज्यते । योयुज्यते ॥
।
८८१ ॥ हस्यातो नुक् । ५ । ९ । २०५ । उज्ञकोतस्य गार्यदुपार्यश्वस्तस्याकाररतस्य नुगागमो भवति । तस्यानुस्खारादिः । तंतन्यते । ममन्यत । चक्रीयते । चिकीयते । वेमीयते । शिव्यादिना यण ३६ । योरिति वर्तमाने
८८१ || रटित्वतां । ५ । १ । २०९ । ऋकारवतो गयिङि चस्य रोगागमो भवति । जरीगृह्यते । इत्यादि । सवं पूर्ववनेयं ॥ इति यताः । किं च
८८३ ॥ ऊ उ
१४४
बलमुप भवति । यखे साश्रयन्यायेन द्वियादि । ततो लडादिः । चर्करीतं चेत्यदादिषु मत्रत्सु पाठात् यतस्यादादित्वं । तेन शप उम्मविविश्व । तिपापानुबन निर्दिष्टं यद् गणेन च ।
यच्चैकाच्ग्रहणं किंचित् पंचैतानि न यपि ॥१॥
इति यो बिवाद स्थानिवद्भावेन दो न भवति । यस्य में पिव्यचि हल्युप्योरी" इति वर्तमाने " ब्रुब ईट् " इत्यनुवत्य
ܚܝܝ
I
८८४ ॥ यहतुरुस्तोर्बहुलं । ५ । १ । ११२ । - बंता रुस्तु इत्येतेभ्यश्च परस्य हलादेः पितो गस्य बहुलं ईडागमो भवति । पित्खेवू न वित्सु । झस्य थादित्यत् । बोभवीमि बां भोमि । बोभूवः । बोभूमः । बोभवीषि । बोभोषि । बोभूयः । बोभूथ। बोभवीति । बोभोति । बोभूतः । बोभवति । धक्लेिरिति झे ईस् | अबोभवं । अबोभूव । अबोभूम । अबोभवीः । भोभूः ।
।
Page #98
--------------------------------------------------------------------------
________________
२५०
जैनेंद्र प्रक्रियायां
1
I
I
I
अबोभूतं । अबोभूत । अयोभवीत् अबोमोत् । अवोभूतां अबोभवुः । बोभूयां । बोभूयाव । बोभूयाम इत्यादि सेर्हेरादेशो विदित्येवीट् नास्ति । बोभवानि । बोभवाव । बोभवाम । बोभूहि । बोभूताता । बोभूर्त । बोभूत बोभवी बोधो, बाभूता । बोभूत । बोभवतु । बोभूयते देवन इत्यादि । बोभूयात् । बोभू। यास्तां । बोभूयांचकार । अबोभवीत् अवोभवीष्टां । अबोभवीषुः । प्रतिग्रहणे यजुवंतस्यापि प्रहणमिति कचिदेव न सर्वत्र । तेन-भुभू इत्यादिना से नास्ति । तथा च कचित् - लुलिप्रतिपदोक्तानि सानुबंधकृतानि च ।
।
यवंतस्य नेष्टानि संख्यागणकृतानि च ॥ २ ॥ इत्याहुः परे पुनरत्राप्युपमिच्छति । अबोभोत अबोभूतां । दोभरित्यादि । बोभविता । बोभवितारौ । बोभवितारः । बोभविध्यति । अबोभविष्यत् । जीटादि च - नोभाविषीष्ट । बोभविषीष्ट । बोषांचके । अवोभावि । इत्यादि । पापचामि । पापमि । पापचयः । पापमः । पापचषि । पापक्षि | पापक्थः । पापक्थ | पापचीति । पापक्ति पापक्तः पापचति । नानंदीति नानंन्ति दनीध्वंसीति,
L
!
नीति वा । वावेति । वाध्याति । जोहवीति । जोहाति । जोहूतः । जाहेति । जाहाति । जाहीत । दाधेति । दाधाति । धातः ।
I
८८५ ॥ थस्य गे पित्यचि । ५ । १ । ९५ । थककस्य गोर्वेरुङ एप्न भवति पिव्यजादौ गे परतः । देदिनीति अनिड् पक्षे युद्ध:,, इत्येपि " व्योः खं बल्कौ " इति यखे च सति-देदेति । "कस्य झट्क्च्योः विति" इत्येदनुवर्त्य -छः शूरू के चेति झलि कौ
केचिदूठमिति । तेनोठि यण्येपि च कृते दद्यति । देद्यूतः । देदिवति । देदिषांचकार । सोषवीति । सोषोति । नानहीति ।
Page #99
--------------------------------------------------------------------------
________________
८
व्यतिषु णिवंताः ।
२५१
नानद्धि । सोपवीति । सोोति । अशाशांति अज्ञाष्टि चेचयति । चेचेति । तोतुदीति । तोतोति । गृत्यतामिति वर्तमाने -
I
I
1
८८६ ॥ रुरिग् घोषि । ५२ । २१० । ऋतो गोर्यपिचस्य रिंग् नागमो भवति । मर्मरीठि । मरिमरीति । मरीमरीति । मर्मर्ति। मरीमर्ति | मरिमर्ति । चर्करीति । चरिकरोति । चरीकरीति । चर्ति । चरिकर्ति । चरीका जगृहीति । जर्गर्दि इत्यादि नेयं । वृतुभ वृत्तौ । वईतीति । वर्ष ि। इत्यादि । गृधु अभिकांक्षायां । जर्गृधीति । जगद्धिं । इत्यादि । लबि -अजगृद्ध । इडभावे - ब्युड:,, एप् । सिपः स्रं । भष्भावः । ततो धकारस्य जवं । "सिपि रित्र" इत्यधिकृत्य - दः, इति विकल्पेन रिः । रो रीति पूर्वस्य रखं | दिखेऽणः " इति दी । अजर्घाः । अजगृद्धं । अजगृद्ध | अजगृधीस् । अजघार्ते । भजगृद्धां । अजगृधुः । इत्यादि सप्रपंच प्रयोगतः प्रयोज्यं ॥ इति यनुवंताः ॥
"
भवति कश्चित् तं भवतं भावितस्य भवनं वा प्रयोजयतीति बिगृहे- णिजिति वेति च प्रस्तुत्य
८८७ || हेतुमति | ३ । १ । ३९ । हेतुमति वर्थे धोर्वा णिच् भवति । णकार ऐवर्थः । चकारों णाविति सामान्यग्रहणाविघातार्थः । रेबावादेशौ । धुसंज्ञा च । ततः पूर्ववल्डादयः । भावयामि । भावयावः । भाव यामः । इत्यादि ।
-
८८८ || णिचः । ९ । २ । ८६ । णिजंताद्धोः फलेशे कर्तरि लस्य दो भवति । भावये । भाषयावहे । भावयामहे । इस्पादि । कौयकिणेः खं । माध्यते । अभाव्यत | भाव्येत । भान्यतां । कर्मकर्तरि - दाधणिनिश्श्रधिनचूवोश्च निश्वेति णिजतदा
Page #100
--------------------------------------------------------------------------
________________
२५२
जैनेंद्र प्रक्रियायां
जियकौ न भवतः । तत्तः शवादयः । भावयते स्वयमेव । इत्यादि । अभावयत । भावयेत । भावयतां । अभायत देवेन । अन्त्रभान्यत | अभावयत् । भावयेत् । भावयीत । बौ-भाव्येत । देवेन । कर्मकर्तरि यक् नास्ति शव भावये स्वयमेव । भावयतु । भावयतात् वा । भावयतां । कौभाग्यतां । कर्मकर्तरि भावयतां ।
I
-
भाग्यात् । भावयिषीष्ट । -मविषीष्ट । सावयिषीष्ट देवेन । भावयांचकार । भावयबभूव | भाषयामास । भावयचक्रे | भावयांबभूव । भावयामहे । एति ह:, इति हकारः । णिश्रिदुलोः कर्तरि कजिति कच् । भावि अ अम् इते स्थिते-डुच्काचे धोरिति द्वित्वं ततो यणादेशस्तदपवादः पुनरियादेशः णः खं च प्राप्तं । परस्वात् णेरिति णः खं । " णौ कच्युङ: प्रोऽशास्वरूपूदितः" इत्युङः श्रादेशः । "स्थानीवानविधौ" परेऽचः प्राचः, इति च प्रस्तुत्य --
८८९ ।। द्वित्वेऽचि । ११ । ६८ । द्वित्वनिमितेऽचि अजादेशो द्विषे कर्तव्ये स्थानिवद् भवति । इति स्थानिरूपं । एतच्च - ८९० || ओः पुण्ये | ५ | १ | १० | सनि परे द्विभवे वस्य वर्णस्य पवर्गे याणे जकारे अकारे परे इकारादेशो भवति । इति इकारः । इति चस्योत्रस्यत्वशासनाज्ज्ञायते । तेन भूइ अ अम् इति स्थिते पश्चाद्दिवं चकार्य । पूर्ववत् णिखैवावादेशप्रादेशाः । “धौ कच्यनक्खे सन्वद्" इति सम्वद्भावः । "ओः पुण्ज्ये" इति चस्येवं । र्दीरनजादेरिति दीत्रं । अबीभवं । अत्रभवे । इत्यासुने || यामि | लुङि - ऐदिधं । पाचयामि । अपीपचं । - अभाषि देवेन । अभाविष्ट | अभावविषि । नीटि णिखं । अबीभत्र । लुटि - भावयितास्मि | भावयिता - भाविता देवेन । भाविताई। भावयिताहे । भावयिष्यते । बौ भविष्यते । भावयिष्यते ।
-
Page #101
--------------------------------------------------------------------------
________________
स्यतिषु णिताः।
साभाधयिष्यत् । अभापयिष्यत। -अभाविष्यत । अभावयिष्यत । इत्याधुग्नेयं । एधयामि । ऐदिधं । पाचयामि । अपीपचं । नंदयामि। अननंद | प्रध्वंसयामि । प्रादध्वंस । होलीभीत्यादिना माथिति वर्तमाने
८९१ ।। शाच्छासाहव्यापी युक् । ५।३।४३॥ शा प्रभृतीनां णौ परतो युगागमो भवति । संन्याययामि । समविध्ययं । हावयामि, अजुहवं ।
८९२ ॥ हीळीरीक्नूय्यर्तिक्ष्माय्यातां पुग्णावे । ५।२।४२ ही प्रभृतीनां णौ परतः पुगागमो भवति । हापयामि अजीह । श्रद्धार्पयामि । श्रददीधप । आदयामि । आदीदं । अतिशाययामि । अत्यशीशयं । वाचयामि । अवीवचं । देवयामि । भदीदिवं । सावयामि । असूषवं । सन्नायामि । समनीनह। साश्यामि असूषवं । भाशयामि । आशीशं ।
८१३॥चिस्फुरो । ४ । ३ । ५५ । चि स्फुर इत्येतयोरेचो णाचात्वं वा भवति । ततः पुक् । निश्चापयामि । निश्चाययामि । निरचीचयं । तोदयामि । अतूतुदं , मारयामि । अमीमरं । मोचमामि । अमूमुचं। रोधयामि । अरुरुधं । भाजयामि । अबूभुजं । प्रयोजयामि । प्रायूयुजं । वितानयामि । व्यतीतन । मानयामि । अमीमनं । कारयामि । अचाकरं । णाविति वर्तमाने ।
८९४ ॥ क्रीजेः । ४।३।५३ । की इब् जि इत्येतेपामेची णावात्वं भवति । ततः पुक् । क्रापयामि । अचीवपं । वारयामि । अवीवरं । अनुप्रायामि | अन्धजीपहं। चोरयामि । अचूचुरं । छादयामि । अचीच्छदं । लक्षयामि | अललक्षं । योन
Page #102
--------------------------------------------------------------------------
________________
२५४
जैनेंदप्रक्रियायो
यामि । अयूयुजं । अर्श्वयामि । आर्चिचं वारयामि । श्रीवरमिस्थादि योग्यं ॥ घटादीनां तु विशेषः । गोहेरुदुङ:, इति "दोषो णाविति चाधिकृत्य |
८९५ ॥ न्य
पस्खत्कम्चम्यमः प्रोऽम्झयोस्तु दीर्घा । ४ । ॐ । ९० । परि अप पूर्वस्खदिवर्जितानां घटादीनां कगे बनु जनी जास् क्रसू राज इत्येतेषां कामेच मिअमिवर्जितानाममंतानां गूनामुकः प्रो भवति णौ परतः अम्जि परे तु णो दीर्वा भवति । घटै चेष्टायां । घटयामि । अर्घाट | अघाटि । व्यधैय् चलभीत्योः | brain | अव्यथि । अध्यायि । कगे इति सौत्रो धातुः । कगयति । अकगि । अकागि । बनु याचने । बनयति । अवने । अवानि । जनी प्रादुर्भाषेि जनयति । अजनि । भजानि । जृष्यृ वयोहानी । जर| यति । अजार । अजारि । ष्णस् नीरसने । स्वस्यति । असि । अनासि । नस् हारणदीप्स्याः । क्नसयति । अक्नति । अक्कासि । रंजौञ् रागे ॥ हलुङः, इति श्रान्नखमिति रंजेरिति चाधिकस
I
८९६ ॥ न मृगरम : ४ । ४ । २७ । रंजे रुढो नकारस्य खं भवति णौ परतो मृगाणां क्रीडायामर्थे । रजयति भृगान् व्याधः । अरजि । अराजि । गम्लृ गतौ । गमयति । अगमि । भगामि । शमुदमु उपशमने । दमयति । अदमि । अदामि । अपर्यपरखदादेः रिति किं । स्वदेषु खनने । परिस्वादयति । अपस्वादयति । पर्यएखादि । अपास्खादि कम कांती । कमृतेर्णिीयाति पिङ् । कामयते । चमु अदने । आचामयति । भ्रभु रोगे । आमयति ।
८९७ ॥ श्रमोऽदर्शे । ४ । ४ । ८१ । शमोऽदर्शेऽर्थे वर्तमानस्वोकः शस्य प्रो भवति णौ परतः अत्रि परे तु वा दीर्भवति ।
Page #103
--------------------------------------------------------------------------
________________
समादि स्यांताः |
२५५
"
श्रमयति रोगं । निशमयति लोकान् । अशमि । अशामि । भदरों इति किं ? निशाम्यति । शमो दर्शे इत्येकं । णौ कभ्युद्ध: प्रोऽशास्वक्ख्यदितः इत्यत्र अशास्त्रक्ख्युदितः, इति निषेधवचनात् प्रो न भवति । शास् अनुशिष्टौ । अनुशासयति । अन्वशशात् । माल मुख्ये । मालयति । अमभाळत् । गायक प्रतिष्ठालिप्सामंथेषु । गा थयति । अजगात | डुयाच्ञ् चतिञ् चदिञ् पाचने । याचयति । अथवाचत् । सिक त्रिक कि कि शकि कि ककि स्वकिरू कि ढोकर लोक व्यस्कै कै मकै तिकै टिके टिकू राम आम गतौ । सेकयति । व्यसिसेकत् । श्रिकयति । अशिश्रिकत् दौकयति । अढौकस । ष्ठा गतिनिवृत्तौ । सत्वं । प्रस्थापयति । जिप्रेरि:, इति वर्तमाने
८९८ || | तिष्ठतेः | ५ | २ | १३२ । स्थाइत्येतस्य कच् परे णौ परतः उद्धः इकारो भवति । चस्योवित्ति वर्तमाने
८९९ ।। नरः खपि । ३ । २ । १८१ । चस्य शर उप् मवाति खयि परतः । हलोऽनादेवपवादः । प्रातिष्ठपत् । इत्यादि सर्व मूह || इति सनंतयत यत्रंत णिजंताभ्यश्चतसृभ्यः प्रकृतिभ्यः लकाराः प्रदर्शिताः । तेभ्य एव पराः निर्दिश्यंते । बुभूषति कश्वित् तमन्यः प्रयुक्ते इति सन्नताद्धेतुमति णिचि अत इत्यखे धुवे च सति पूर्ववलढादयः । बुभूषयामि । इत्यादि । नुभूषये । इत्यादि । अबुभूषयं । अबु भूषये इत्यादि । बुभूषयेय । इत्यादि । बुभूषयाणि । बुभूषये । इत्यादि । व्यंतस्य सकर्मकत्वासू भावे नोदाहरणानि । कर्मणि- बुभूष्ये । इत्यादि । कर्मकर्तरि - दक्षिणीत्यादिना ष्यंतत्वात् य नास्ति शप् भवत्येव । बुभूषये । अबुभूष्ये । अबुभूषये । बुभूष्येय । बुभूषयेय । बुभूष्यै । बुभूषयै । कर्तरि - बुभूष्यासं । बुभूषयिषीय । कर्मणोः - बुभूषिषीय ।
Page #104
--------------------------------------------------------------------------
________________
२५६
जैनेंद्रशकियायां
1
I
बुभूषत्रिय । बुभूषयांचकार । को - बुभूषयांचके । बुभूषयां बभूवे "णिकमश्रितोः कर्तरि काजिति कांचे द्वित्वं । बुभूषि अ अमिति स्थिते - " चस्यैके" इति चस्य वुवु इति द्वित्वं । हलोsनांदेरिति उबादि । अनुभूत्रम् । "चस्यैके" इति चस्य द्विस्याभावे अबुभूषं । अनुवभूषे ॥ -- अनुभूषि | अनुभूषिषि अनुभूपयिष्ट । कर्मकर्तरि लिट् नास्ति । भूयता । भूविताह बुभूषिता । बुभूषति । बुभूषयिष्यामि । भूषयिष्ये । - बुभूविष्ये । बुभूषविष्ये । अनुभूयिष्यं । अभूषयिष्यं । - अनु भूषिष्ये | अनुभूषये ॥ इत्यादि ॥ बभूवते कश्वित्तमन्यः प्रयुक्क्ते तस्मिन् यतात् णिचि धुत्वे लडादयः । बोभूययामि । बोभूयये । भूययं । अवभूय । बोभूययेयं बोभूययय 1 बभूषयानि । बोभूययै ॥ इत्यादि समंतणिजंतन तुल्यं ॥ बोभवीति काबि तमन्यः प्रयुक्तं इति यवंताणिचि - बोभवयामि । बोभमये । इत्यादि । अबोभवयं । अबोभवये । बोभवयेयं । बोभवयेय । बोभवयानि । बोभवयै । इत्यादि ॥ भावयति कश्चित्तमन्यः प्रयुङ्क्ते इति निजतात् णिचि - पूर्वस्य णः खं । भावयामि । भावये । इत्यादि । भवभवं । अवभवे । एधयामि ऐदिधं । पाचयामि । अपीपचं ॥ इत्यादि । सन्तात् सन्नास्ति । "न सनः " इति निषेधात् । बोभूयितुमिच्छतीति यतात्सनि वलादेरिडिताटि अतः खे द्वित्वे च सति " प्राग्वत् समः" इति दः । बुबोभूयिषे । द्वित्वाभावे - बोभूविषे । की-बोभूयिष्यते । अनुबोभूयिष्यं । अचोभूयिषे । - अबोभूयिष्यत । भन्वचोभूयिष्ये । बोभूथिषेयं । कौ - बोभूमिष्येत । अनुबाभूयिष्येय । बोभूयिषै । बोभूयिष्यतां । अनुबो भूयिष्ये ॥ इत्यादि पूर्ववदुनेयं ॥ नोभवितुमिच्छतीति यहुबंतात् सनि- बुबो
I
Page #105
--------------------------------------------------------------------------
________________
सन्नादित्यांताः ।
२५७
1
-MALL
--
भविषामि । बोभवामि । - बोभविष्यते । अनुबोभविष्ये । इत्यादि नेयं भावयितुमिच्छतीति णिजंतासाने इटि " द्वित्वेऽचि" इति रेवयादेशयोः स्थानिवद्भावः । "ओ: पुयण्ज्ये" इति ज्ञापकात् यौ च ऐवायादेशयोः स्थानिवद्भावः । भू इ इति स्थिते भू भू इति द्वित्वमन्यत् पूर्ववत् । विभावयामि । विभावयिषे । कर्मणि - विभावयिष्ये । एवं- एदिवयिया । विवाचविषादे || बुभूषयितुमिच्छतीति वाक्यमेव ॥ सन्तणिजतात् सनि-द्विवादौ च-बुबोभूषयिषति । बोभूषयिषते । द्वित्वाभावे - बोभूषयिषति । बोभूपयिषते । यजितात् सनि-द्विस्त्रे च बुवोभावयिषति । बुत्रोभावयिषते । द्वित्वाभावे - बोभावयिषति । बोभावविषते ॥ णिअंतणिजंतात् सन्नोदाहियते णिजंतसनंतादविशेषात् । एताभ्य एवोदाहृतपंचप्रकृतिभ्यो णिज् विधीयते । यतसंनतात् निचि-बभूविषयति । बुवांभूविषयते । लुङि - कधि द्विले च-- अनुबोभूमिषत् | अबोभूषत । द्विलाभावे - बोभूमिपति। चौभूविषयते । अत्रेोभूषित् | अत्रीभूषित । यवंशसनंाष्णिचि --बुनोभविष यति । लुकिचि - अवबुत्रोभविषत् | अबुबुवा भविषत । द्विलासांभविषयति । अब भविषत् । णिर्जतसन्तान् णिचिविभावविषयति । लुङि - कचि - अविविभावविषत् । द्वित्वाभावे - अविभावविपत | यतणिजतसनंगिविद्वित्वे च - बुयोभूययि यति । अत्रोभूषयिषत । द्वित्वाभावे -- बोभूयविषयति । अबो● भूषित ॥ डुबंत णिजतसनंताणिचि बुबा भावविषति । लु. ७ - कचि - अबुबुबोभावविषत् । द्वित्राभावे - बोभावविपयति । अबोभवति । इति पंचभ्यो निर्देशिताः । इत्यादिसर्व विभाव्य यथासंभवमभ्युद्धं । एवं - - एक नविंशतिप्रकृतिभ्यो विहिताः । तदाह-
१७
-
Page #106
--------------------------------------------------------------------------
________________
२५८
जैनेंद्रप्रक्रियायां-- प्रकृतेस्सन्याणिच् णिच् सन्नादेर्यडादितः । सन्यस्यादेस्सन्यासन्नादेर्णियाणिच्सनादेश्वतस्त्रोऽपि ।।
अथ कण्डादयः। कण्ड्ञ् गात्रधर्षण।
९०. ॥ कण्डादया । २ । १।४। कञ् इत्येवमादिम्यो धुभ्यो यगिल्पर्य त्यो भवति । ककार: किकार्यार्थः । पुनर्धसंज्ञायां –पूर्ववल्लूडादयः । कण्डूयति । कंड्यते । अर्फइयत् । मकंडूयत | कण्डयेत् । कंड्येत । कंडूयतु । कंड्यतां 1 कंड्य्यात् । कटियषीष्ट । कइयांचकार । कड्यांचक्र । अकंड्यीत । अकथिष्ट । कविता । कयिष्यति । कयिष्यते। अकंशयिष्यत् । अकंपिध्यत । सनि-सन्यकरित्यदिरेकाची द्वित्वं भवत्येकेषां मत । चिकण्डयिषामि । इत्यादि । यकस्तृतीयस्थत्यत्र "अचः" इति "ए. के" इति च विभागापेक्षयानुवर्तमाने-तेनादेरनादेश्वाचस्तृतीयस्यैकाचो द्वे भवतः" इत्यपरे । तेषां कण्ड्ययिषामि । इत्यादि। यगंतस्य यझ्यङमौ न संभवतः । णिचि-कंडूययति । कण्डूययते । अकडूययत् । सकडूययत । कण्डूययेत् । कंड्ययेत । कण्डूययतु । कण्ड्ययतां 1 कण्डूय्यात् । कम्ययिषीष्ट । कण्डूययांचकार । कण्ड्ययाचके । लुडि अचकण्डूयत || यकस्तृतीयस्येत्यत्र "अचः" इत्यनुवर्तते इत्यस्मिन् दर्शने द्वित्वादिर्नास्ति "अचः" इत्यस्याभावात्-भकंयत। "अचः,, इति नानुवर्तते इत्यत्र तु-य य इति द्वित्वं । अकंड्ययत । कण्ड्ययिता ! कण्ठ्ययिष्यति । कण्डूययिष्यते । अकंड्ययिष्यत् । मकंड्ययिष्यत । एवं-मंतु-रोपाप्रीणनयोः। मंतूये इत्यादि । वत्गु माभुयें । बल्गयामि । इत्यादि । अस परगुणासहने । असूयामि । इत्यादी।
Page #107
--------------------------------------------------------------------------
________________
सुबंतप्रकृतिकाः ।
२५९
सनि-असूयियिषामि । इत्यादि । असूययामि । इत्यादि । आसूमयतहणी रूपलज्जयोः । हुणीयते । इत्पादि । सुखदुःख सत्करण "अतः,, इत्यखं । सुख्यामि । इत्यादि । सनि-हलो यः,, इति यखं । सुखषामि । इत्यादि । णिचि सुख्यायामि । इत्यादि । "वा क्य:" इति सूत्रे क्ययकोति केचित् पठति । तेषां सुखयामीत्यादि ।
इति कंडादयः ।
म. सुमारासस जात्मनः पुत्रमिच्छत्तीति विग्रहे
१०१॥ स्वैप: काम्यः।२।१।७. स्वस्यात्मनः संबंधि बदिवतं तस्मादिच्छायामर्थ काम्यस्त्यो भवति वा । "तदंता धवः" इति धुसंज्ञायां-मुपो धुमृदारिति सुप उप् । ततः पूर्ववडादयः । पुत्रकाम्यति। एवं वस्त्रकाम्यति । कन्याकाम्यति । कविकाम्यति। राजकाम्यति । इदंकाम्यति । वःकाम्यति । अंतर्वतिनं सुसमाश्रित्य पदसंज्ञायां पदकार्य नखादि । अपुत्रकाम्यत् । पुत्रकाम्येत् । पुत्रकाम्यतु । पुत्रकाम्यात् । पुत्रकाम्ध्यात् । इति हलो य यमिति खमिति पक्षे यखं । पुत्रकाम्यांचकार । अपुत्रकाम्धीत ।
९०२ ॥ हलो यः । ४। ४ । ५४। हलेताद्धोः परस्य यकारस्य खं | इतीह न भवति । पुत्रकाभ्यिता। पुत्र काम्यिष्यति । अपुत्रकाम्यिष्यत् । इत्यादि । सनि
९०३ ॥ सुपः । ४।३।२ । सुबवयवस्य धोर्यस्य कस्य चिदू एकाचा वे रूपे भवतः । इति द्वित्व पांचरूप्यं । पुपुत्रकाम्यिषात । पुतित्रिकाम्यषति । पुत्रचिकाम्यिषति । पुत्रकामिम्यिषति । पुत्रकाम्यषिषति । एवं-वस्त्रकाम्यतीत्यादिषु नेयं । यङस्य नास्ति । णिचि पुत्रकाम्ययति । लुद्धि-कचि द्वित्वे चातुरूप्यं । अपुपुत्रकाम्यत् ।
THI
Page #108
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां
अपुतत्रकाम्यत् । अपुत्रचकाम्यत् । अपुत्रकामम्यत | णावतो नाशादनक्रब इति निषेधात् सन्चद्भावो न भवति । तथा-पुत्रमिच्छत्यात्मन इति विग्रहे
९०४ ॥ क्यजीशमः । २ ।।।८। स्वस्य संबंधिन इबतादिच्छायामर्थे क्यज्वा स्यात् सा चेज्झिसंज्ञकान्मकारांताच्च न मवति। ककार: "नः क्ये,, इति विशेषणार्थः । चकारः सामान्यग्रहणाविघातार्थः । ई प्राध्मोः" "अस्य च्वौ इति चानुवर्तमाने
९.५ ।। क्यचि ।५।२ । १५६ । गोरवणांतस्य इकारा भवति क्याचि परतः । पुत्रीय इति स्थिते-पूर्ववडादयः । पुत्रीयति । कन्यायति ।
९.६ ॥ न क्थे । १।२ ११७१ नकारांतस्य शब्दस्य क्ये परतः पदसंज्ञा भवति । क्य इति क्यङ् क्यच क्यापल्लं तेषां विशेषकाननुबंधानपाम्य सामान्यन ग्रहण प्रदत्व नखं । तत ईत्वं । राजीयनि । शायति । "दीइन्य कृढुंगे' इति दीत्यं । कत्रीयति । शिरवाति | तरुणीयति । ईतिनीयांत । पुत्रिणीन्यति । इत्यति । वधूयनि । "री ऋतः" इति रीछ--पित्रोयति । "एचोऽयवाया" इति वर्तमान
९०७ || व्यि त्या४१३१७६। वकारांता य आदेशः स यथास्थाने भवति यकारादौ त्से परत: । गव्यति । नाव्यति । वाध्यति । त्रज्यति । सरित्यति । एतवति । युष्मद्यति । अस्मद्यति । । "त्यमौ यद्यौ चक" इति त्वमौ । त्वद्यति । मद्यति । "दीर्वोरिगुरु" इति वर्तते
९०८ ॥ वा क्यः ।४।४।५५, गोहलंतान् परस्य क्यक्यहोर्यकारस्य खं वा भवत्यगे परतः । अवाचीत्, अवाच्यात् ।
Page #109
--------------------------------------------------------------------------
________________
सुबंतप्रकृतिकाः।
इत्यादि । सनि-बिवे-चातुरूप्यं । पुपुत्रीयप्रति । पुतित्रीयषति। पुत्रोयियिषति । पुत्रीयित्रिषति । णिचि-पुत्राययति । लुमि-कचि-- त्ररूप्यं । अपुपुत्रीयत् ! अपुतित्रीयत ! अपुत्रीययन ।
९०९ ॥ अचः । ४ । ३ । ३ | धोः सुब्धाश्च परस्यादेरनादेश्च एकाचो द्वे रूप भवतः । अशिश्वयिषति । अश्वीयियिषति । अधायिषिषति । इत्यादि नयं । प्रासादे इवाचरतीति विग्रहे
९.० ॥ गौणादीपश्चाचारे ।२।१।९। गौणादांबतादिवताचाझिम आचारऽर्थे वा क्यघू भवति । पूर्वबल्लूडादयः । प्रासदोयति कुड्यां । पर्यकीयति मंचके । अश्वीयति वृषभ । प्रत्यादि । पुत्रमिवाचरतीति पुत्रीयति छात्रभाचार्यः । तल्पीयति किसलयं । राजीयति संघकामित्यादि । अश्व इबाचरतीति विग्रह
९११ ॥ कर्तुः किः ।२।१ । १० । गौणादाचरणक्रियायाः कर्तुराचारेऽर्थे किम्भवति वा । स च सर्वोऽप्रयोगात् । पूर्ववदुत्वे सुबुप् । ततो लडादयः । अश्वति गर्दभः । गर्दभत्यश्वः । इसति वकः । इत्यादि । गल्भ इवाचरतीति विग्रहे
९१२ । गल्मलीबहोडाल्छिन् । २ । १।११। गल्भादिभ्यो गणेभ्यः कर्तृभ्यः आचारेऽर्थे किर्डिद् भवति । ढित्वादः । गल्भते । सीबते । होडते । इत्यादि । श्येनायते काकः । अश्वायते गर्दभः । एनीमाचरति एतायते । श्येनीव-इयेतायते ! राहिणीव . रोहितायते । श्येन इवाचरनीति विगृह्य
१३ ॥ क्यङ् च १२।१।१२। गौणादाचारक्रियायाः कर्तुराचारेऽर्थे क्या भवति । ककारः " नः क्ये,, इति विशेषणार्थः । अकारो दार्थः । पूर्ववहीत्यादि । श्येनायते काकः । अश्वायत गईभः। एनीवाचरति एतायते । श्यनांव-श्येतायते । रोहिणीव--
Page #110
--------------------------------------------------------------------------
________________
२६२
जैनेंद्रप्रक्रियायां
रोहितायते । कुमारीब-कुमारायते वृद्धा । तरुणीव-तरुणायते जीर्णा । रयते । यहो मदने । न : हयाति।
९९४ । सः खं वा । २ । १११३ । गौणादाचारार्थे क्या भवति । सकारस्यांते वर्तमानस्य र बा भवति। पयायते, पयस्यते ।
९१५ || अप्सरसः |२।१।१४ । अप्सरसः क्यह, सन्निधाने सकारस्य नित्यं खं भवति । अप्सरायते । ____९१६ ॥ भृशादश्चौ स्तः । २ || १६ । भृशादेः कर्तुः व्यर्थे वर्तमानात् क्या भवति । तत्सनियोगे सकारतकारांतस्य खं भवति । अभृशो भृशो भवति-भृशायत । शीघ्रायते । उन्मनस्-उन्मनायते । वह बेहायते । इत्यादि । पटदित्यता " द्विश्चानकाचाऽव्यक्तानुकरणाडाच,, इति डाच् । " म्रौ डाचि,, इति तकारस्य पररूपं ।
९१७ ॥ सालोहितादिभ्यः क्यम् । २।१।१७ डाजतेभ्यो लोहितादिभ्यश्च कर्तृवाचिभ्यः च्यर्थे क्या वा भवति ।
९९८ । क्यषो वा । १।२।१००। क्यपंताद् मंदा भवति । पटपटायति । पटपटायते। सिमसिमायते। सिमसिमायति । भलोहितो लोहितो भवति लोहिताति, लोहितायते । अचर्म चर्मचान् वा भवति- वर्मायति, धर्मायते इत्यादि।सुख मुंक्ते इति विगृह्य
९९९ ॥ सुखादे नीपः । ३ । १ । १८ । सुखादेरिबंतात् भुज्यर्थे क्यछ् भवति । क्यम् प्रकृतं क्यों न बाधते । सुखायते 1 दुःखायत । कष्टं चिकीर्षति इति विग्रहे
९२० ॥ कहकक्षकृच्छ्रमप्रगहनात पाये चिकीर्षों । २।१।२१ कष्टादेः पापेऽर्थे वर्तमानादीबंतात् चिकीर्षस्यर्षे
Page #111
--------------------------------------------------------------------------
________________
सुतप्रकृतिकाः ।
२६३
क्यक् भवति । कष्टायते । कक्षायते । पापं कर्तुमिच्छतीत्यर्थः । शब्द करोतीति विग्रहे
९२१ || शब्दादेः कृषि | २ | १ | २१ | शब्दादेरिबंतात् कृञ्यर्थे क्य भवति । शब्दायते । वैरायते । हस्तं निरस्यतीति विग्रहे
―
९२२ ।। निरस्येमेभ्यो णिङ् १२ । १ । २५ । अंगेभ्यः शरीरावयवत्राचिभ्यः श्वतेभ्यो निरसि क्रियायां णिङ् भवति | णिचोऽपवादः । हस्तयते । पादयते । सूत्रं करोतीति विमट्टे
९२३ ॥ मृदो ध्वर्थे णिच् बहुद्धं । २ । ९ । २८ । मृदो धूनामर्थे णिच् भवति बहुलं । णकारो "नौ,, इति सामान्यग्रहणार्थः । चकारस्तदविघातार्थः । सुप् । " णाविष्टवन्मृदः,, इत्यतिदेशात तुरिष्ठेमेयस्तु टे:,, इति टिखं । ततो लडादयः : सूत्रयति व्याकरणं । मंडयांत माणवकं । मिश्रीयत्योदनं । स्वच्छाते वस्त्रे | यति सूपं । व्रतयति पयः । कृतं गृह्णाति -- कृतयति । तूस्तानि विहति वितूस्तयति । केशान् विजटीकरोतीत्यर्थः । पार्थ विमोचयति विपाशयति । रूपं दर्शयति रूपयति । लोमान्यनुमाष्टिअनुलोमयति । अन्वलुलोमत् । पटुमा चष्टे - पटयति । अपटवीस् । वृक्षमाचक्षे - वृक्षयति । अववृक्षत् । मूलमाचक्षे-मूल्यति । अमुमूछत् । वहीञ् प्रापणे "तः, इति कः । "स्वादे:, इति साचो
यण इकू । "हो ठः, इति ढत्वं । "अधः, इति तकारस्य धकारः । • टुवं " हो ढि" इति ढखं । " द्रिखेऽण: " इति दीत्वं । ऊढमाचचक्षे णिचि टिखं । ऊढयति । लुङि कचि - द्वित्वं प्रति दखादेरसिद्धत्वात् ' अचः इति हि हि द्विलं । चकार्ये च । णिखं ।
1
" द्विस्त्रेऽचि इति स्थानिवद्भावात् सरित्वं । औजिदत् ।
"
Page #112
--------------------------------------------------------------------------
________________
२६४
जैनेंद्रशक्रियायां--
तृणान्युदधृत्य शातयति उत्तणयति । वस्त्रेण समाच्छादयतिसंवस्त्रयति । वीणया उपगायति--उपवीणयति । तूलैरनुकृष्णातिअनुतूलयति । श्लोकैरुपस्तौति-उपश्लोकयति । सेनयाभियातिअभिषणयति । यर्मणा संनह्यति समयति । चूर्णैरवकिरति अवनसयति बा-अवचूर्णयति । पासाच्छिनत्ति-पासयति । अश्वेनातिकामणि- अश्वपति : इतिहास व ना रह न भव. ति । आख्यानमा चष्टे । इत्यादि सर्वत्र लकारेषु योज्यं ।।
इति सुबंतप्रकृतिकाः । अथ शत्रादयः कर्तृकर्मभावेषु कर्मकर्तरि च उदाहियते "लदो वानितौ,, शतृशानौ,, इति वर्तमाने
९२४ । सल्लटः । २।४ । १. सति काले यो लट् तस्य शतृशानौ वा भवतोऽनितो परतः । “लो म, इति मविषये शता । " इकानं दः,, इति दविषये शानः । शकारः शिकार्यार्थः ऋकारः उगित्कार्यार्थः । पूर्ववच्छबादि । भवदिति स्थितौ स्वादयः । शत्राचता वाच्यलिंगत्वात्रिष्वपि लिंगषु योज्याः । तत्र-पुसिभशन, भवंसौ, भवतः । इत्यादि । नपिन्मवत, भवती, भवति । इत्यादि । स्त्रियां-भवंती, भवस्यौ, भवत्यः । इत्यादि ॥ व्यतिभू शान इति स्थिते-पूर्ववच्छबादौ कृते--
९२५ ॥ आने मुक् ।५।१४१५६ । गोरकारांतादाने परसो मुगागमी भवति । उकारककारावितौ । व्यतिभत्रमानः । व्यतिभवमानौ । व्यतिभवमानाः । इत्यादि । व्यत्तिभवमान, व्यतिभव. माने, व्यत्तिभवमानानि । इत्यादि । व्यतिभवमाना, व्यतिभवमाने, व्यतिभवमानाः । इत्यादि | एधमानः, एधमानौ, · एधमानाः । पचन्। पचत् । पचंती । पचमानः । पचमानं । पचमाना। नदन् ।
Page #113
--------------------------------------------------------------------------
________________
शत्रादयः । नंदत् । नंदती । ध्वंसमानः । समानं । ध्वंसमाना । व्ययन् । व्ययत् । व्ययंती । इत्यादि । "नथाद्, इति नुमो निषेधः । जुहम् । जुहतौ । " या नपः,, इति थे का नुम् । जुसत् । जुद्धती । जुवति, जहति कुलानि । जुद्धती, जुबत्यो । उजिहानः । दधत् । अभिदधानः । अदन् । अदत् । अदती । भा दीप्तौ-भान्, भाद् । "शीम्बोराद, इति वा नुम् । भौती । भाती । व्यत्यदानः । व्यत्यदानं । व्यत्यदाना । शयानः । शयानं । शयाना । ब्रुवन्, अवत्, शुवती । ब्रुवाणः, ब्रुवाण, अवाणा । दीव्यन् , दीव्यत्, दीव्यती । " शप्श्याद्, इति नित्यं नुम् । व्यतिदीध्यानः ।। प्रसूयमानः ३ । नान् ३ । नामागः २ : सुन्वन् । जुबानः - Anger: ! जिन् । चिन्वानः । तुदन्. तुदमानः ३ । नियमाणः । मुंचन् । मुंचमानः । रुधन् । रुंधानःमुंजानः । प्रयुजन्, प्रयुंजानः । तन्वन्, तन्वानः । मन्वानः । कुर्वन् , कुर्वाणः । क्रीणान्, कोणान: । वृणानः । गृहन् , गृहानः। चोरयन् । छादयमानः । लक्षयन्, लक्षयमाणः। योजयन् , योजन् । अर्चयन् । अर्चयमानः । वारयन् , वारयमाणः । इत्यादि नेयं । भावे भूयमानं देवदत्तेनेत्यादि । सर्वत्रैकवचनांतं नपुंसकलिंगमेव भवति । एध्यमानमस्माभिः । शय्यमानं युवाभ्यामित्यादि ।। कर्मणि-अभिभूयमानो भानू राहुणा । अभिभूयमानं कर्म ध्यानेन । अभिभूयमाना बुद्धिः कर्मणा । इत्यादि त्रिलिंग ॥ कर्मकतरि-अनुभूयमानः स्वयमेव । इत्यादि । लटि च-भविष्यन् , भविष्यत् , भविष्यती, भविष्यंती वा । इत्यादि । व्यतिमविष्यमाणः । इत्यादि ।। को-भविष्यमाणं । इति । अभिभाविष्यमाणः, अभिभविष्यमाणो देवदत्तो गुरुदत्तेमेत्यादि । तथा-एघिध्यमाणः । पक्ष्यन् ३ । पक्ष्यमाणः ३ । नंदिष्यन् । इत्यादि । होष्यत् । व्यतिहोष्यमाणः । मै
Page #114
--------------------------------------------------------------------------
________________
--
-.
..
-
. . . .
-
जैनेंदमानिया
हाविष्यमाणं । होष्यमाणं,। हास्यमानः । बौ-हायिष्यमाण । हास्यमानं वा । श्रद्धास्मन् , श्रद्धास्यमानः । डौ-श्रद्धायिष्यमाणं, श्रद्धास्पमानं वा। अस्यन् । अस्थत । अस्यती, अत्स्यती वा । इत्यादि नेयं।
९२६ ॥ लिट: कसुकानौ ।२।२।१०३ धोः परस्य लिट: स्थाने कसु कानावादशौ भवतः । कसुर्मसंज्ञः । कानो दसंज्ञः । उकारः डांगत्कार्यार्थः । ककारः कित्कार्यार्थः । कसौ दे नियमादू इद् प्राप्तः ।
९६७ ।। कस्यैकाच्यसः।५।१।१११। आकारांतात् एका घस एव कसाविट् भवति नान्यत्र । इति नियमानिषिद्धः । ततः खादयः । बभूवान् । बभूवांसौ, बभूवांसः । इत्यादि । शसादाबजादो
९२८ ॥ बसोस्योश ||१३| गोर्भस्यावयचो यो यस् तस्य च यो वकारस्तस्य उशादेशो भवति । इत्युकारः । बभूवुः । बभूवुषा । बभूवया । बभूवद्भिरित्यादि । बभूदुषी । इत्यादि । काने व्यतिबभूवानः । इत्यादि । डौ-बभूवानं देवदत्तेन । बभूवान इत्यादि । "हल्मध्ये लिख्यतः" इत्येत्वचखे । ततः एकाच्त्व दिद । पेचिवान्, 'पचिवत्, पेचुषी । पंचानः । ननंद्वान्, ननंद्वत्, नंनदुषी । संविविवान्, सविविवत्, सविव्युषी । इत्यादि । जुवान्, जुड़वत्, जुडबुषी । व्यतिजुडवानः । जुद्धवांचकृवान् । जुहुवाचकवत् , जुहुवांचनुषी । व्यतिजुहु चक्राणः । " इटि चारख" इत्याखं । अभिदधिवान्, अभिदधिवत्, अधिदधुषी । अभिदधानः । जक्षिवान्, जक्षिवत्, जक्षुषी। व्यतिजक्षाणः । दौजक्षाणं देवदत्तेन । जक्षाणः । धस्लादशाभात्र-द्विस्व दौखे कृतेएकाग्वादिद् । आदिवान् , आदिवत, आदुषी | व्यत्यादानः । आदानं देवेन | आदानः ।। कृतयणीको दित्व दीत्वे च पूर्ववदिद।
Page #115
--------------------------------------------------------------------------
________________
शत्रादयः ।
सचिवान्, ऊचिवत, ऊचुषी । ऊचानः ३ । हो-ऊचानं । दिदिवान् । दिदिवत् । दिदिवुषी । व्यतिदिदिवानः । संन्नेहिवान् , संन्नेबित । संन्डषी । सन्नेहिवानः । ३ । सुषुवान, सुघुवत्, सुवुषी । सुषुवाणः । निश्चिचिवान्, निश्चिचिवत्, निश्चिव्युषी । निश्चिच्यानः निश्चिकिवान्, निश्चिक्रिवत्, निश्चित्युषी । निश्चिस्यानः । तुतुद्वान्, तुतुन, तुतदुषी । तुतुदानः । रुरुध्वान्, रुरुध्यन, रुरुधुषी । रुरुधान्तः । तेनिवान्, तेनिवत् , तेनुषी । तेनानः । चिक्रीवान्, चिक्रीवत्, चिक्रीयुषी। चिक्रीयाणः । चौरयांचवान् , चोरयांचकृवत्, चोरांचक्रुषी । व्यतिबोरांचमा : स्यादि | सनि .... दुमूछन् । व्यनि मूषमाणः । बुभूष्यमाणं देवेन | अनुवुभूष्यमाणः । अनुबुभूष्यमाणः स्वयमेव । बुभूषांचकवान् । व्यतिबुभूषांचक्राणः । इत्यादि । बुभूत्रांचक्राणं । अनुबुभूषांचकाण: । बुभूविष्यन् । व्यतिबुभूषिष्यमाणः । जुषन् । व्यत्तिजुहूषमाणः | जिघिस्सन् । व्यतिजिघत्समानः । इत्यादि । कर्तर्याने-बोमूयमानः । डौ-बोभूप्यमानं देवेन । कर्म-अनुबोभ्य्यमानः । कतरि काने-बोभ्यांचक्राणः । डौं-बोभूयांचनाणं । अनुबाभूयांचक्राणः । बोभूयिष्यमाणः । डौ-बाभूयिष्यमाणः । अनुबोभूयिष्यमाणः । यङ्कुपि-उवादशः । "न थाद्" इति नुमभावः । बाभुवत्, बोमुक्ती, खोभुक्तः । इत्यादि । "या नपः" इति वा नुम् । बोमुवत्, बोमुवती, बोभुवति, बोभुवंति । इत्यादि । योभुवंती, बोमुघंस्यौः, बोभुवंत्यः । इत्यादि । बोभुवांच कृपान् । बोभुविष्यन् । णिचि-भावयन् । भारयमानः । -भाव्यमान । भाग्यमानः । भावयमानः स्वयमेव । भावांचकृवान् । भावयांचवाणः । - भाषयांचक्राणं । भावयांचक्राणः । हावयन् । हावयमानः । लो
Page #116
--------------------------------------------------------------------------
________________
२६८
जैनेंद्र क्रियाय
|
हाव्यमानं । हाव्यमानः हावयांचकृवान् । हावयांचकाण: । बौ--- हात्रयचिकाणं | हावयचाणः | हावयचाणः । एवं - आदयन् । देवयन् । सावयन् । तोदयन् । रोधयन् । तानयन् । कापयन् । चोरयन्नित्यादि नेयं । सन्तणिजंत- बोभूषयन् । बांभूषयमाणः । बौत्रीभूष्यमाणं, बोभूष्यमाणः । कर्मकर्तरि - दक्षिणी त्यादिना यगभावः । बुभूषयांचाणः । डी-बुभूषयांचाणं बुभूषयां चाणः । टि – बुभूषयिष्यन् । बुभूषविष्यमाणः । डौ-बुभूषविष्यमाणं । इत्यादि । यत्तणिजते- बोभूययन् । बोभूययमानः । डौंबोभूययमानं । बोभूययमानः । कर्मकर्तरि - यगभावः । बोभूययमानः स्वयमेव । बोभूययां चक्रवान् । बोभूययाचक्काणः । बोभूययचकाणं । बोभूययांचकाण: । बोभूययिष्यन् । बोभूपयिष्यमाणः । बोभूययिष्यमाणः स्वयमेव ॥ यडुबंतणिजते-बोभावयत् । बोभावयमानः । खी - बोभाव्यमानं । बोभाव्यमानः । बोभावयमानः स्वयमेव । बोभावयिष्यनित्यादि । कडूयत् । कंड्यमानः । डौ-कंड्यमानं | कंडूयमानः | कंड्यांचक्रवान् । कंड्यांचकाणः । खी-कंड्यांचाणं । कंड्यांचक्काणः । केडूयिष्यत् । कडूयिष्यमाणः । इत्यादि च सविशेषमवसेयं । इति शत्रादिपरिच्छेदः ।
नमः श्री पूज्यपादाय लक्षणं यदुपकमं । यदेवात्र तदन्यत्र यन्नात्रास्ति न तत्कचित् । इति प्रक्रियावतारे मिविधिः पंचमः ॥
अथ कूर्दताः प्रदर्श्यते । जिष्णोः किरीटमाणिक्यादधिकं जमलंकृतं । भवादन्यदितश्रातं रक्षत्याजस्रमर्हतः । ९२९ ।। कृदमिङ् | २ | १ | ९९ । इतः प्रभृति धोर
Page #117
--------------------------------------------------------------------------
________________
कृदंताः।
२६९
धिकारे मिवार्जिताः वक्ष्यमाणास्त्याः कृत्संज्ञा भवति । इति अधिका। रेण कृत्संज्ञा-कृतकर्तर्यझिरिति प्रयोजनं ।
३०॥ पाक तोऽसमः । २।१।१००। स्त्रियां क्तिरिति वक्ष्यते । प्रागेतस्मात् क्तिसंशब्दनात् असमस्त्यो वा भवति । इत्यधिकारोवेदितव्यः । अपवादेन बाधितस्योत्सर्गस्य पुनरपवादविषये अनेन समायेशो विधीयते ।
९३१ ॥ वोव्याः । । १।१०१। तृजिति वक्ष्यते । प्रागतस्मात ण्वुसंशब्दनात वक्ष्यमाणा व्यसंज्ञा त्या भवंति । तयोर्व्यतखार्थ इति प्रयोजन ।
९३.२॥ तन्यानीया ।।१।१७२३ धोः परतः तव्यानीय इत्येतौ न्यौ भवतः । ततः खादयः । भवितव्यं । भवनीयं घुसा । एपिसव्यं, एवनीयं विद्वद्भिरित्यादि । अभिभवितव्यः । अभिभवनीयः शत्रुः । पक्तव्यः, पचनीयः, ओदनः । हर्तव्या, हरणीया भूः । होतव्यं, बनीय हविः । अत्तव्यं, अदनीयं घृतमित्यादि।
९३३ ॥ नमज्जेझलि।५।११४०। नर मस्ज इत्येतयोर्शलादौ त्ये नुम् भवति। नव्य । नशनीयः। मक्तव्यं । मज्जनीय । ___३४ ॥ योऽचोऽस्वास्थुः ।।१।१०३ । धोरजेताद् यस्त्यो भवति ज्यापवादः या आसु ऋकारांत इत्येतान् वर्जयित्वा । लव्यं । पूञ्-पव्यं ।
९३५॥ ईद ये ।४।४।६८। आकारांतस्य गोरीकारादेशो भवति यत्ये परे।.धेयं । देयं। आस्थय । अनुमेयं । विज्ञेयं प्रद्देय।
२३६॥ व्यिये । ४।। ७६ | यकारादौ त्य एचो अवादयो भवति । इत्यम् । भव्य हव्यं । श्रव्यं । लव्यं । पव्यं । इत्यादि ।
Page #118
--------------------------------------------------------------------------
________________
२७०
जैनेंद्रप्रक्रियायांअवास्युरिति किं ! यु मिश्रणे-यान्यं । घुञ् अभिषवे । आयूर्वः ।
आसान्यं । कार्य । हाय। .. ९३७॥ पारदुकोनपिवपिरपिलपिजपिजभिषामिदर्भः । २ । १ । १.४ । अपादिवर्जितात् पपीतास् अकारोङो यस्त्यो भवति । शपौ कोशे-शष्य । लभ्यं । गम्यं । रम्यं । पादिनिषेधः किं ! अपत्राप्य । डुवपौञ् वीजसंताने । वाप्यं । प रूप व्यक्तायां बाचि । राप्य । लाप्यं । जप मानसे च । जाप्य | जम मैथुने। जाम्यं । 'चमु अदने । आचाम्य । दभि सौत्रो धातुः। दाभ्यं ।
९३८ ॥ यतिचविलकिशकिवासिसड्यजेः १२।१। 1१०५॥ यत् चत् तक् शक् शस् सहू यजि इत्यतेभ्यो यस्त्यो भवति : यतिञ् प्रयत्ने । यत्यं । चति याचने । चत्यं । तक हसने । तक्यं । शक शकने । शक्यं । शस् हंसाया। शस्य है मर्षणे । सछ । यजौञ् दानादौ । याज्यं ।
९३९ । मदमदययोऽगेः ॥२११११०६। गद मद यम इत्येतेभ्यो गिरहितेम्पो यो भवति । गद्यं । मयं । यम्यं । अगेरिति कि! निगाद्यं । प्रमाद्यं 1 आयाम्यं ।
९४० ॥ चरेः ।२।१।१०७। चरेरगिपूर्वाद् यो भवति । ण्यापवादः । चर्य ।
९४१ ॥ आरोऽगुरी ।।१।१०८। पर्वाञ्चरेयों भवति। पर्यो देशः । अगुराविति किं ! आचार्यः भट्टाकलंकः ।
९४२ ॥ बदः सुपि क्यप् च ।।१। ११९ । चर्गिवर्जिते सुपि वाचि क्यप् मवति यश्च । ककारः कित्कार्यार्थः। पकारस्तुगर्थः । कपि-"स्ववच्छयादः" इति यण इक् । “वागमिक्षइति
Page #119
--------------------------------------------------------------------------
________________
कृदंताः ।
२७१ बाक्सः । ब्रह्म उद्यते ब्रह्मणा उद्यते इति ब्रह्मोद्यं । हावा । सत्यमुद्यते इति सत्योधं । सत्यवछ ।
९४३ ॥ सूयहत्यानिचित्त्या भावे ।२।। भूय हत्या अग्निचिया गिवर्जित सुपि वाचि क्यबता निपात्यते भावे । यति भवतेनपुंसके भावे क्यप् । ब्रह्मणो भवनं ब्रह्मभूयं गतः । देवभूयं गतः । हत्येति हंतेः त्रियां भावे क्यम् नकारस्य च तकारो निपात्यः। ब्रह्मणो हतिः ब्रह्महत्या | अग्निचित्यति अग्निपूर्वाचित्रः स्त्रियां भावे क्यप् तुक् च । अग्निचिया | अग्निग्रहणमन्यमुन्निवृत्यर्थ ।
९४५ ॥ बासस्त्वोतिजुषः ।।१।११३। शास स्तु पति वृञ् द जुम् इत्येतेम्यो धुभ्यः क्यप् भवति । न यो वर्तते 'चानुकृष्टत्वात् सुम्यगेरियेत्र । शासु अनुशिष्टौ । ... ९४५ ॥ शासोऽहलीत् । ४४४३५ । हल्क: किकाते चानुवर्तते । शासो गोरुडो मङि हलादौ च किति परतः इकारादेशो भवति । "शास्वसघसा' इति पावं । शिष्यः । स्तुञ् स्तुतौ । स्तुत्यः एतीति इणिको ग्रहणं । इण् गती। इयं । इन स्मरणे । इत्यं । इच्छ अध्ययने । अधीर । वृक्ष प्रापूर्वः । प्रवृत्यः । सृञ् अनादरे । भाद्वसं । जुषिञ् प्रीतिसेयनयोः । जुध्यं ।
९४६ ॥ ऋदुखोकलपचरच: ।। १ ।११४। क्लूप् चूति ऋचिजितेभ्य: कारोको धुभ्यः क्यप् भवति । वृतु वर्तने । वृय । मृदु शब्दकुत्तायां । शुधं । अक्लप्तच इति कि कल्प्य । चखें । अर्घ्यं । व्यापवादः।
९४७ ॥ ण्यः।।१।१२। धोय॑स्यो भवति । णकार ऐवर्थः । कार्य । हार्य । बैंच युज् मुजित्यतो ज्यः ।
९४८॥ जो कापिये तेनिग ५२।१४। सेनिटी
Page #120
--------------------------------------------------------------------------
________________
जैनेंद्रम क्रियायां
गोवकारजकारांतस्य कुत्वं भवति घिति ण्ये च परतः । पूर्ववदन्यत् । पाक्यं | योग्यं 1 भोज्यं । वच् इत्यतो यः ।
I
९४९ ।। निदाघावदाद्यार्घवाक्यं खौ । ५ । १ । ६५ । निदाघादयः शब्दाः कृतकत्वादयों निपात्यंत खौ । वाक्यं । अन्यत्रवाच्यं । पच् सिच् इत्यतो यः ।
९५० ॥ य आवश्यके | ५ | २|७४ । अवश्यस्य भाव आवश्यकं । तस्मिन्नावश्यकेऽर्थे ण्ये परतः चजो: कुश्वं न भवति । "पः" इत्यावश्यके छद्यः । मयूरव्यंसकादित्वात् सः । "व्येऽवश्यमः " इति मखं । अत्रश्यपान्यं, अवश्यसेव्यं ।
२७२
९५१ ।। युज्त्यज्यवचा । ५१२१७५ । युज् यज् प्रत्रच् • इत्येतेषां ध्ये परतश्चजोः कुत्वं न भवति । योज्यं । त्याज्यं | यंत्राच्यं । ९५२ || भुजौ | मुज् इत्येतस्याद्यर्थेऽभ्ययहां वर्त्तमानस्य ण्ये कुत्वं न भवति । भोज्य ओदनः । अदाविति किं ? भोग्य: कंबलः ।
.
९५३ ।। निप्राद्युजः शकि । ५ । २ । ७७ । निप्र इत्येताभ्यां परस्य युजः शक्यतेर्गम्यमाने कुत्वं न भवति । नियोक्तं शक्यः नियोज्यः, प्रयोज्यः । शकीति किं ? नियोग्यः । प्रयोग्यः । ९५४ ।। ओरावश्यके | २ १९५१२४ | उवर्णीतादोरवश्यं भावे धोये यो भवति । यापवादः । पून् पवने । इत्यतो ये "व्य त्ये" इत्यान् । पाव्यं । अवश्यपाव्यं । लूञ् छेदने । लाव्यं । अवश्याव्यं भू-भाव्यं । अवश्यभाव्यं ।
९५५ ।। युच् |२| १ | १२९ । सर्वेभ्यो घुम्यो ण्वु तृच् इत्येतौ त्यौ भवतः । णकार ऐवर्थः । चकारः "तृभ्यां च" इति
विशेषणार्थः ।
Page #121
--------------------------------------------------------------------------
________________
؟
की।
९५६ ।। वोरकः | ५ | १|१| तु इत्येतस्य गोर्निमित्तभूतस्व अक इत्ययमादेशो भवति । भावकः । भविता । कारकः । कर्ता । नायकः । नेता | पाचकः । पक्ता । मोचकः । मोक्ता । इत्यादि त्रिषु लिंगेषु योज्याः । लोदिदचोऽपच्हश्रशीत्यादिनाऽनिलमिट्त्वं च प्रत्येयं ।
९५७ ॥ माकुडामणि द्वित् || १२११८९| गाइत्ये तस्य कुटादर्शनां च धूनां अणि ये परतो वित्तीय कार्य भवति । संकाटकः । संकुटिता | उद्घाटकः । उदूधुटिता ।
९५८ ।। इटि विजः । १ । १ । ९० । विजेर्धोरिडादौ येो डिस्कार्य भवति । उद्विजिता । ९५९ ।। घ्नस्तो
भो । ५ । १ । ३५ । तेञि
वर्जित णिति परे नकारस्य तकारादेशो भवति । ९६० ।। हो ध्नो णिनि । ५ । २ । ६७ । हतेर्हका रस्य णिति त्ये नकारे च परतः कुत्वं भवति । घातकः । हंता । ९६१ ।। कुओं युक् । ५ । ५१३७ | आकारांताद्धः कृति िित त्रौ च युक् भवति । दायकः । दाता। विधायकः । विधाता | गायक: । माता ।
९३२ ।। न मोफम्यम्यम्नम् गम्चमः |५|२|३८| कमि वमि यमि रमि नमि गमि चमिवर्जितस्य मांतस्य षोः गोः कृति ञिति णिति नौ च यदुक्तं तन्न भवति । "उतः इति ऐपू न भवति । शमकः । शमिता । तमकः । तमिता ।
९६३ ॥ जन्बधेः । ५ । १ । ३९ । जन् धि इत्येतयोः कृति ञ्णिति औ च यदुक्तं तत्र भवति । जनकः । जनिता । वधकः । वधिता ।
१८
Page #122
--------------------------------------------------------------------------
________________
जैनेंद्रप्रक्रियायां९६४ ॥ भोऽचि । ५।१।४जम इत्येतस्परजादौ ये नुम् भवति । जंभकः । जमिता।
९.५ ॥ स्थः । ५।१।४१ । रभ इत्येतस्याजादौ त्ये परतो नुम् भवति । धिकः । " उदिबः,, इति पक्षे इद् ।
९६६ ॥ नेव्यकिट । ५।१।३१। र इडादाकलिटि स्ये नुम् न भवति । राधिता। रदा ।
९३७ ॥ रमः ।।१।४४ । रभ इत्येतस्थाजादौ त्ये नुम् न भवस्यलिटि ! आरंभकः । भारब्धा ।
९६८ ।। कभेः।५।११४५ । लभ इत्येतस्याजादौ लि. वर्जितस्य नुम् भवति । लंभकः । लब्धा ।
९६९ ॥ मृजरेप । ५ । २।।। मृजेदारए भवति गागयोः परतः । समार्जकः । संमार्जिता । समा । सनि-बुभूषकः । बुभूषिता । यडि-बोभूयकः । बोभूयिता । यकुपि-बोभावकः । बोभाविता । णिचिं..-भात्रकः । भावयिता।
९७०।। तीच्छमाइलुभरुपरिषः ।५।१ । १०३ । इच्छा सह लुभ रुष रिष इत्येतेभ्यस्तकारादावगे वा इड् भवति । इच्छतीति इषेः छादेशभाजो ग्रहणं । एषिता । सहिता । लोभिता । सेषिता। रोषता । इडभावे-टुत्वादि ।
९७१। सहवहोऽस्पोः ।४।३।३०३ । सहि वहि इमेतयोरवर्णस्य दूखे सत्यौकारादेशो भवति । एष्टा । सदा । लोब्धा । राष्टा । रेष्टा । .. ९७२ ॥ पचादिभ्योऽन् । ३।१।१०। पच्इत्येवमादिभ्यो धुभ्योऽजिस्ययं स्यो भवति । पचतीति परः । वचः । भवः ।।
"
Page #123
--------------------------------------------------------------------------
________________
कृदंताः ।
२७५ करः । हरः । नयः । लोलतः । पोपुवः । मेषः । श्लिषः । श्वपचः। चक्रधरः । बहुवचनादाकृतिगणः ।
९७३ ॥ नंदादिभ्योऽनः ।।१।१३१ नंदि इत्येवमादिम्पोऽन इस्पयंत्यो भवति । नंदयतीति नंदनः । णिखें । बासनः । मादनः । विदूषणः । " दोषो णौ,, इत्यूकारः। साधनः । पर्दनः । शोभन: । रोवनः । एतेभ्यो ध्यतेभ्योऽनः । सहनः । पतमः । इत्यादि ।
९७४ ।। ग्रहादिभ्यो णिन् । ३११।१३२। मह इत्ये. वमादिभ्यो जिन त्यो भवति । गृणासोति प्राध्यतीति च प्राही । उदासत इति उदासी । तिष्ठतीति स्थायी । मंत्रयनीति मंत्री । समर्थयति इति समर्थी इत्यादि ।
९७५ ॥ शाकगृतीमुरूम कः ।।१।१३९ । शादिभ्य इगुड्भ्यश्च धुभ्यः कस्यो भवति । ज्ञानातीति सः ।। "इटि चाख .. इति आत्खं । कृ विक्षपणे । " मातामिद्धोः" इतीद् । किरतीति किरः । ग निगरणे।
९७६ ।। प्रोऽचि । ५.३ । ५३ ।ग इत्येतस्य धोरजादौ स्ये परे रेफ: लस्वं वा भवति। गिरतीति गिरः। गिलः । प्री प्रियदीप्त्योः । प्रीणातीति प्रियः । लिख अक्षरविम्यासे | लिखतीति लिखः । कधः । बुधः । युधः । इत्यादि।
२७७॥ गावातीजनिक ||११४० मा वाचि धाराकारांतात को भवति अनिक च । प्रतिष्ठत इति प्रस्पः । त्रैल पालने । सुत्रं । ग्लै हर्षक्षये । सुग्लः । इत्यादि । अनिगिति किं ! देञ् स्पर्दाशब्दयोः । प्रहः । ज्या वयोहानी । प्रज्यः । स्यादि । "स्वन्वयाः , इत्यादिना यणिक न भवति ।
Page #124
--------------------------------------------------------------------------
________________
जैनेंद्र क्रियायां
२७६
२७८ ॥ वलादिग्रहाद् वा | २ | १ | १४० | ज्व लादिभ्यो ग्रहश्व धोरगी याचि जत्यो वा भवति । पक्षे-अच् । ज्वलतीति ज्वालः, ज्वलः । साह, सहः । रामः, रमः । ग्राह, महः । ९७९ ॥ तमश्याद्व्यधासंतीणश्वसः । २ । १ । १४५ | तनादिभ्यो धुभ्यो णो भवति । तानः उत्तानः । इयै गतौ । अपायः । आए-दयः ख व्याधः । श्रु गतौ । आश्रात्रः । संश्रावः । इय् गतौ । अत्यायः । स्वस् प्राणने । श्वासः 1 आश्वासः ।
5
९८० ॥ आशिषि वृच् । २ । १ । २५३ | घोराशिषि गम्यमानायां बुंच् भवति । चकारः “त्यस्थेऽचित्क्यपीद्" इत्यादिना विशेषणार्थः । जीवतान् -- इत्याशास्यमानो जीवकः । नंदकः वर्द्धकः । जीवका । नंदका । वर्द्धका । *
९८१ ॥ कर्मण्यण् । २ १ २ ।१ । कर्मणि वाचि धोरण भवति । कुंभं करोतीति कुंभकारः । छत्रधारः । शरलाव: वेदाध्यायः । चर्चावादः । कुंभकारी । छत्रधारी इत्यादि । । २ । ३ । कर्मणि वाचि हावा मा वर्जितादाकारांतात् घोः का भवत्यणोऽपवादः । गां ददातीति गोदः । कंबलदः । पात्रिः । सर्वज्ञः । क्षितिपः । ब्रह्मज्यः । अलावा इति किं । स्वर्गद्वायः । ततुवायः । धान्यमायः |
९८२ ।। आतः कोऽह्वावामः
९८३ ।। प्रे । २ । १ । ४ । कर्मणि वाचि प्रशब्दे च धौरातः को भवति । तत्वप्रदः । धर्मप्रज्ञः । सिद्धे सत्यारंभो नियमार्थः। " एव गौ नान्यस्मिन्" इति - गोसंदायः ।
९८४ ।। दाङ्गः । २ । ९ । ५ । कर्मणि प्रशब्दे च
Page #125
--------------------------------------------------------------------------
________________
कृदंतोः ।
चाचि दा जा इस्पताभ्यां को भवति । मोक्षप्रदः । मार्गप्रज्ञः । अय. भषि नियमः । दाज्ञ एवं नान्यस्मात्" इति-पाणिप्रत्रायः ।
९८५ ॥ सुपि । २।२ । ७। सुपि वाचेि धोरातः को भाति छैन पिसानीति करछपा दिकः । पादप समय: विषमस्थः।
१८६॥गोंचांबभूमिसम्यापद्वित्रिकामंजिजिपरमेडिदिन्यग्नेः स्थः । ५।४।७५ । गवादिभ्यः परस्य तिष्टतेः सकारस्य षत्वं भवति । गोष्ठः । अंबाष्टः । अंबष्ठः । भूमिष्ठः । सव्यष्टः । द्विष्ठः । त्रिष्ठः । कुट1 शेकुष्ठः । शंकुचः । अंगुष्ठः । मंजिष्ठः । पुंजिष्ठः । परमेष्ठः । बर्हिष्टः । दिविष्ठः । अनिष्ठा ।
९८७ ॥ नखमुचादयः । ३।२।८ । नखमुच इत्येवमात्यः शब्दाः शिष्टप्रयोगत: साधनो भवति । नखान् मुंचंतिमणोऽपवादः-नखमुन्नानि धनारे । मूलानि विभुजति मूलविभुजो रथः । को मोदते-कुमुदं । जले राहति जलरुहं ।
९८८ ।। ओऽहः । २।२ । १४ । कर्माण वाचि अर्हतेरस्यो भवति । इति पूजाहों जिनः । पूजाही प्रतिमा ।
९८९ ।। धृक्षोऽमत्र .१।३ । १५ । कर्मण्यसूत्रे वाचि धरतेरन्यो भवति । जलं धरतीति जलधरः । शवरः । चक्रधरः । गणधरः । असूत्र इति किं ? सूत्रधारः ।
९९० ।। माम्यस्थो धोः खो।३।।१६ | शामि वाचि स्थावर्जिताद्धारत्या भवति खुविषये । शं भवति-शंभवः । शंकरः । अस्थ इति कि! शंस्था । शमीति किं ! संस्था । टाबप्यजादित्वात् । खाविति कि । शंकरी जिनविद्या । हवादिना अट् ।
Page #126
--------------------------------------------------------------------------
________________
२७८
जैनेंद्रप्रक्रियायां - __ ९९१ ॥ हेनुशीलानुकोम्येऽशब्द श्लोककलहगाथावरचादसूत्रमत्रपदे । २ । २ । २७ । हेतुः कारणं । शीलं स्त्रभावः । आनुलोम्पमनुकूलता। एतेष्वर्थेषु गम्यमानेषु शम्दादिवर्जितकर्मणि कुत्रा धोरद त्यो भवति । तीर्थकरो जिन: । यशस्करी जिनविद्या । श्रद्धाकरः । प्रेषणाकरः । अशन्दादावित्ति किं ! शब्दकार: । श्लोककारः । इत्यादि ।
२९२|| गमे खचखटाः । २१३१५८। कमाण सुपि च यथासंभवं याचि गमेों: खच् खड्ड इत्येते त्या भवति ।
९९१ || मुमचः । ४ । ३ । २१३ । पूर्वपदस्थाजंतस्यासः खिदते कृति छौ मुमागमो भवति । तुरंगमः । तुरंगः । तुरगः । " यापी: कचिद् खौ,, इति प्रः । भुजंगम: । भुजंगः । भुजगः ।
९९४ ॥ विहायो विह च ।२।३। ५१ विहायस् शब्दस्य वाचो विहादेशो भवति । गमः खच्खड्डाः प्रागेव सिमाः । विहायसा गच्छत्तीति विहंगमः । विहगः । विहगः ।
९५ || मुदस्याधारे डः।२।२६०।सु दुस् इत्यतयोर्वाचोगेम? भवत्याधार । सुखेन गम्यतेऽस्मिमिति-सुगो देशः ।। दुर्गो देशः।
९९६ ॥ आशिषि नः ।३।३।१३। फर्मणि वाचि इतेराशिषि गम्यमानायां डो भवति । तिमि हवित्याशसित: तिमिहः।। शत्रुहः । शापहः ।
९९७ । कचिदपे।।।१।६४ । कर्मण्यपशब्दे च सुबते पाच इतेः कचिो भवति । केशमपहाति केशापहः । तमोरहः । दुःखामहः । कचिच्छन्दः शिष्टप्रयोगानुसरणार्थः । .
Page #127
--------------------------------------------------------------------------
________________
कृदंताः।
२७९ ९९८ ॥ टगमत् । १।। ६६ । कर्मणि वाचि हंतेष्टम् मवत्यमा कतीर । पात हति विनाशयति वातघ्नमाविकं क्षीरं । पित्तनं माहिषं पयः । श्लेष्मघ्नं कटुकं । जायाघ्नस्तिलकः । पतिभी पाणिरेखा ।
९९९ ।। जायापत्योर्लक्षणे। २१२१६७। जाया पति इत्येतयोर्वाचोः हतेष्टम् भवति लक्षणे लक्षणवति कर्मकर्तरि मत्र्ये । लक्षण शुभाशुभसूचनं तिलकाल कादि । जायान्नो ब्राह्मणः । येन तिलकादिलक्षणन जायां हाते तद्वानित्यर्थः । एवं-पतिघ्नी कन्या ।
१००० || स्पृशोऽनुदके किः । ३।२१६८। स्पृशरुदकवर्जित सुवते याचि विस्त्या भवति । घृतं स्पृशतीति वृतस्पृक् । मंत्रण स्पृशतीति मत्रस्पृक् । अनुदक इति किं ! उदकम्पशेः ।।
१००१ ॥ ऋत्विमदधसदिमुठिणगंचुयुनिझुंच।। २।२ । ७१ 1 ऋत्विक् दधृक् सक् दिक् उष्णिक् इत्येते शब्दाः क्लित्यांताः निपात्यते । अंचति युजि कुंच इत्येतेभ्यः किर्भवति । ऋतौ ऋतुं वा यजतीति ऋत्तिक । धृष्णातीति दधृक् । किर्द्धित्व च । सृजति तामिति स्त्रक् । कर्मणि किरमागमश्च । दिशंति तां-दिक् । कर्मणि किः । उस्नियतीति-उष्णिक् । ग्यंतख पत्वं च निपात्य । मंचु-प्राङ् । दण्यङ् । युजि-युङ् । कुञ्च कुत, कुठचौ | निपातनादनखं ।
१००२ || कर्मणीवे त्यदायन्यसमाने दृशष्टा सच । १ । २ । ७२ । त्यदादावन्यशन्दे समानशब्दे च कर्म. णि श्वार्थे उपमाने वाचि दृशः टक् सक् कि त्या भवंति । त्यमिव पर सति, स्य इष दृश्यते, “स्थादृशः । यादक्षः । स्याक् ।
Page #128
--------------------------------------------------------------------------
________________
२८०
जनंद्रप्रक्रियायां"आः,, इत्यात्वं । एवं तादृशः, तादक्षः, तादृक् । अन्यादृशः । सन्याक्षः, अन्याहक । सहश:, सहक्षः, सहक | "समानस्य धर्मादिषु,, इति सादेशः।
१००३ || मन्नन्फनिन्विचा कचित् ।३।२।७३। मुपि वाचि धोर्मन् वन् कनिए विच् इत्येते त्या कचिद् दृश्यते । कचिदिति बालार्थ । तेन यधालक्ष्य लक्षणव्यवस्था । मन् - सुष्टु शृणातीति मुशर्मा । सुष्छु तरतीति सुती । शणाति दुःखमिति शर्मा सुख । वृणोति शरीरमिति वर्म तनत्रं । हिनोति व्यवहारमिति हेम सुवर्ण । दधाति शोभामिति धाम । कचिद् प्रहपानिरूपपदादपि त्यः । वन-विजायते इति विजावा । "चन्या,, इत्यात्वं । एवमग्र गन्छत्तीन्यप्रेगाचा । " कृति बहुलं,, इतीपोऽनुप् । कानप्–प्रातरेति प्रातरित्वा । करोतीति कृत्वा । कित्वादने पिस्वात् तुक् च भवतः । ध्यायतीति धीवा । ध्यायोः कनिर्पि-कचि दन्यदेव" इति यण इक। "हलो याणकः" इति दीः । खे-प्यायसे इति पावा । विश्-विशतीति येट् । रिपतीति रंद । षत्वजव । एबर्थश्चकारः । जागति जाग: । अन्यथा-"जागुरवित्रिणशक्तिीति एप्रतिषेधः स्यात् । शुभमिति झिः । शुभ यातीति । शुभंयाः। कीलालं पिवतीति कीलालपा ।
२००४ ॥ कि । २ । २ । ७४ । धोः कचित् किए दृश्यते । अंतरीक्ष सीदतीति-अंतरीक्षसत्. 1 एवं-शुसत् । अंडसूत इति-अडसूः । शतसूः । मित्रं द्वेष्टाति मित्रद्विद् । प्रद्विद् । द्वित् । मित्राय दुयतीति मित्रनुक् । गां दोग्धीति गोधुन् । प्रधुक् । अश्वं युनक्ति युज्यतेऽनेन वा इति अश्वयुक् । प्रयुक् । युजीति पूर्ववत् । तत्व बोति जानाति विते विचारयति वा तत्ववित् । प्रवित् ।. विद
Page #129
--------------------------------------------------------------------------
________________
{
हृदंताः ।
२८१
ति विद्यते विंदति वा विदः । तेषां वरः- विदांवरः । वाक्यं भिनतीति वाक्यभित् । प्रभित् । भित् । तमश्छित् । प्रच्छित् । छित्। शत्रुजित् । प्रजित् । जित् । अग्रणीः । प्रणीः । नीः । विराट् । सम्राट् । उखानत् । पर्णध्वत् । वहाभ्रट् । पक्। या । हाः । मित्रभूः । प्रतिभूः ।
१००५ ॥ भजो विः । ३ । २ । ७७ । सुते वाचि भजेविर्भवति । णकार ऐवर्थः । इकार उच्चारणार्थः । वकारः सति साम्बे बाधनार्थ: । तेनेह किप् न भवति । अ भजतीति-अर्द्धभाक् । १००६ ॥ शीळेऽजाती णिन् । १ । २ । ७८ । जातिवर्जिते सुबंते वाचि धोः णिन् भवति शीले गम्यमाने । यत्र फलनिरपेक्षा प्रवृत्तिस्तच्छीलं । उष्णं भुक्ते इत्येवं शील: उष्णभोजी । उदासरतीत्येवं शीला उदासारिण्यः । एवं प्रत्यासारिण्यः गावः । प्रस्थायी । प्रयायी । शील इति किं ! उष्णभोजः | अजाताविति किं ? शालीन् भोक्ता 1 तृन्नेव ।
२००७ ।। कर्तरीबे । १ । २ । ७१ । कर्तृवाचिन्युपमान वाचि धोर्णिन् भवति । जात्यशीलार्थमिदं । उष्ट्र इव कोशतीति - उष्ट्र्कोशी । ध्वांक्षरावी । सिंहनद । वृत्ताविवाथतर्भूत इति तदप्रयोगः |
२००८ || व्रत भीक्ष्णये । २ । २ । ८२ । सुमंते वाचि धोर्णिन् भवति व्रते भीक्ष्णये गम्यमाने । व्रतं शास्त्रतो नियमः । पार्श्वे एव शेष्य- पार्श्वशायी । स्थंडिलशायी। अश्राद्धभोजी । अलवणभोजी । पुनः पुनर्यद्भवतीति तदभीक्ष्णं । तस्य भावः भाभीक्ष्ययं । कषायमाभीक्ष्ण्यं पिवंतीत कषायपायिणी गांधारयः । क्षीरपायिणः उशीनराः । सौवीरपायिणो माल्हीका: ।
Page #130
--------------------------------------------------------------------------
________________
'जैनेंद्रप्रक्रियाय
१००९ || मन्यात् । २ । २ । ८३ । सुते वाचि मभ्यतेर्णिन् भवति । शोभनमानी ।
२८२
१०१० ।। खश् स्वस्य । २ । २ । ८४ । स्वस्यात्मनो संबंधितं तद्विति । दर्शनीयमात्मानं मन्यते दर्शनीयंमन्यः । सर्वमन्पः । खित्त्वान्मुम् । शिखाद् विकरणश्च ।
१०११ | जनोऽनौ डः । २ । २ । ९६ । कर्मण्यनुशब्दे च याचि जनेर्डों भवति भूते । पुमांसमनुआतः- पुमनुजातः । पुमनुजः । रूपनुजः । "अकर्मका अपि धवः समयः सकर्मका भवंति" इति - जानिः सकर्मकः ।
१०९२ ।। ईषि । २ । २ । ९७ । ईते वाचि जनेडों भवति भूते । उपशमे जातः उपशमजः । अप्सु जातः - अभ्भुजः । सरसिज: । "ईपोऽद्धलः, इतपोऽनुप् ।
१०१३ || कायामजातौ । २ । २ । ९८ । जातिवर्जिते कांते वाचि जड भवति । बुद्धेर्जातः - बुद्धिजः संस्कारः । संकल्पजः - कामः । दुःखजः शोकः अजाताविति किं ? अश्वाञ्जातः ।
१०१४ ॥ कचित् । २ । २ । ९९ । कचिदन्यस्मिन् वाजिनेो भवति भूते लक्ष्यानुरोधेन । किंजातेन किंज: । अलंजातेन – अळंजः । द्वाभ्यां जन्मनोपनयेन च जातः द्विजः । न जातः अजः । प्रजाता प्रजाः । स्त्रीभ्यो जातं स्त्रीजमनृतं । अद्भयो जातं अजं । क्वचिदन्यस्मादपि धोः डॉ भवति । परमाहंति पराहः । परिखाता परिखा । उपखा । अटतिं अततीति वा आः । कनति कायतीति वा कः । खन्यते खनतीति वा खं । भातीति मे ।
१०१५ ।। सः | २ | २ | १०० | बोर्भूते काले तसंचत्यो
---
Mod
-
Page #131
--------------------------------------------------------------------------
________________
कृदंताः ।
२८३
भवति । "तक्तवतू तः,, इति तसंज्ञा । ककारोकारयोरित्संज्ञा । • भूयते स्म इति का विग्रहे- मूलः । बूढमा शि शयितवान् । कृतः । कृतवान् कृतवती । णः खं - भावितः । भावितवान् । भावितवती । याचितं कारितं । गमितं । जनितमित्यादि ।
१ । १०२ । निष्कुष इडागमो
१०१६ ।। इद से । ५ । भवति तसंज्ञके परतः । निष्कुषितः । निष्कुषितवान् ।
१०१७ || डीपश्वीदिवेोऽपत्तस्ते । ५ । १ । ११९ । डीय श्वि इयेताभ्यामिकारतो यस्मिन् कस्मिंम्बिद विकल्पितेटच पततिवर्जिताद्धस्तसंज्ञके परतो नेट् भवति ।
१०१८ | द्रांतस्य तो नो दोमत्
॥ ५ । ३ । ८० | दकारांताद् रेफांताच्च मत्पमूर्च्छिवर्जिताद्धोः परस्य तसंज्ञकस्य तकारस्य नकारादेशो भवतेि तत्संनिधाने दकारस्य च । "पूर्वस्य " इति वर्तमाने
:
१०९९ ।। ओदितः | ५| ३ |८४ ओकारेतो धोः परस्य ततकारस्य नत्वं भवति । डीनः । दीनवान् । श्यनिर्देशात् भौवादि - कस्य भवत्येवेद् | उयितः । दयितवान् । सोधि गतिवृद्धयोः । स्वब्वच्छ्रयादेः कितीति साचो यणिक् । “हलो यणिकः" इति दीः । शूनः । शूनवान् । ईदित्-बिजीओ भयचलन योः । उद्विग्नः । उद्विग्नवान् ! लजीओ लस्जिनौ बांडे । स्फादिसखं । लग्नः । लग्न፡ वान् । नेट् -अपरद्धः | अपरद्धवान् । " ऊदिसूनः” इति विकल्पेन विकल्पितंत्य | गट सुप गतौ । “छोदिदचः - इत्यादिना नेट् । "हन्मन्- " इत्यादिना खं । गतः । गतवान् हनौ - इतः । हतबान् प्रच्छौ - पृष्टः । पृष्टवान् ।
4
Page #132
--------------------------------------------------------------------------
________________
२८४
जैनेंद्रप्रक्रिया
१०२० । आदितः । ५।१।१३६ । आदितो धोते । इद् न भवति । जिमिदा-मिन्नः । मिनवान् । विश्विदा-विष्णः । - विण्णवान् ।
१०४ ॥ स्फादेरातो घोर्यण्वतोऽध्यायः ।। ।३।८१ । भ्याख्यावर्जितादाकारांताद् फायण्वतो धोः परस्य ततकारस्य भवं भवति । संस्त्यानः । संस्त्यानंषान् । निद्राणः । निद्राणवान् । म्लानः । म्लानवान् । स्फारिति किं ! यातः । आत इति किं ! ध्युतः । धोरिति किं ! निर्यातः। यत्रत इति कि ! सातः । अध्यात्य इति किं यातः । ध्यातवान् । ज्यानः । च्यातवान् ।
१०१२ । ल्पादेः । ५। ३ । ८२ । स्वादिभ्यः परस्य ततकारस्य नत्वं भवति । लूनः। लूनवान् । पूनः । पूनवान् ।
१०२३ ॥ ऋतश्च के।।५।।। ८३ । प्रकारातेभ्यो ल्वादिभ्यश्च परस्य क्तेस्तकारस्य नवं भवति । इत्वं दीत्वं च । कीजिंग: । तषिणः । शीर्षणः । निः । पूनिः । तकारस्य नत्वं प्रांगव सिद्ध । कीर्णः । कर्णवान् इत्यादि।
१०२४ ॥ श्याञ्चुदिवोऽस्पर्शानपादानजये।५।३।८७/
श्यै अचु दिव् इत्यतेभ्यः परस्य ततकारस्य भस्पर्श अनपादाने जये चाथै नत्वं भवति । प्रतिश्यायते स्म प्रतिशीनः । प्रतिशीनवान् । अभिशीनः । समच्यते स्म समक्तौ शकुनेः पक्षा । आयू. . नः देवदत्तः। अन्यत्र-शीतं वर्तते । उदक्तमुदक कूपात्। द्यूतं वर्तते ।
१०५५ ॥ निर्वाणोऽवाते । ५। ३ । ९० । निर्वाण इति निस् पूर्वात् वातेः परस्य ततकारस्प नत्वं भवति अवाते कर्तरि । नि
Page #133
--------------------------------------------------------------------------
________________
कृदंसाः ।
२८५ र्वाणा मुभिः। निर्वाण: प्रदीपः। अन्यत्र-निर्यातो वातः निर्वात वातेन ।
१०२६ ॥ शुष्पचोः क्यो । ५। ३ । ९२ । शुषि पन् इत्येताभ्यां परस्य सतकारस्य यथाक्रम क व इस्पताबादेशौ भवतः । शुष्कः । शुष्कवान् । पयः । पक्वान् ।
१०२७ ॥ तोमः ।५ । ३। ९३ । क्षे जै सै क्षये । क्षा इत्येतस्मात् परस्य ततकारस्य मकारादशो भवति । क्षामः । क्षामवान् ।
२०१८ ॥ प्रस्त्यो वा ।५ । ३ । १३ । प्रपूर्वात् स्यायतेः परस्य ततकारस्य मत्वं भवति वा । प्रस्तीमः । प्रस्तीमवान् । प्रस्तीतः । प्रस्तीतवान् ।
१०२१ ॥दोसोमास्था कितीत् । ५। २ । १५८ । दात्तिस्यतिमास्थानां तकारादी से परतः इकारादेशी भवति । निर्दितः । निर्दितवान् | असितः । अवसिलवान् । प्रमितः । प्रमितवान् । उपस्थितः । उपस्थितत्रान् ।
१०३० ॥ पाबो हिः । । २ । १६१ । धावित्येतस्य हिरादेशो भवति तकारादौ त्ये परतः । विहितः । विहितवान् ।
१०३१ ॥ दो दद् भोः। ५ | २ | १६ । दा इत्येत्तस्य भुसंज्ञकस्य दद् इत्ययमादेशो भवति तकारादौ किति परतः । दत्तः । दत्तवान् ।
१.३३ ॥ मरुद्ऽचः । ५।३।१६। मरुच्छब्दादजंताच्च गे: परस्य दा इत्येतस्य भुसंज्ञकस्य न्त इत्ययमादेशो भवति किति । महत्तः। मरुत्तवान् । प्रत्तः । प्रत्तवान् । परीत्तः । परीत्तवान् । तीति दी ।
१०३३ । किरप्येदोऽगे जन्धिः । १ । १ । १३८ ।
Page #134
--------------------------------------------------------------------------
________________
२८१
जैनंदप्रक्रियायां
तकारादौ किति थे चागे परतो भदेर्जग्धिरादेशो भवति । जग्धः ।
जग्धत्रान् । प्रजग्भ्य ।
१०३४ || पुजः शानः । २ । २ । १२१ | पूको यजेव सत्यर्थे वर्तमानादो: शानस्त्यो भवति । पवमानः । यजमानः |
1
१०३५ ॥ चयःशक्तिशी । १ । १ । १२२ । धीः सत्यर्थे वर्तमानात् वयसि शक्तौ शीले च गम्यमाने शानरत्यो भवति । वयो यौवनादिस्तत्र - कतीह शिखंडं वहमानाः । कतीह कवचं पर्यस्यमाना: 1 यस्मिन् शिखंडनादि भवति तदिह वय गम्यते । शक्तिः सामर्थ्यं । तत्र -कतीह पचमानाः । कतीह समश्नानाः । कतीह पाके समासे च शक्ता इत्यर्थः । शीलं स्वभावः । तत्रकतीहांजानाः । कतौह मंडयमानाः । कतीहां जानादिशीला इत्यर्थः । द्विषः संयरिशस्ये | २ | २ | १२४ । सुञ् द्विषु अई इत्येतेभ्यः सत्यर्थे वर्तमानेभ्यो यथाक्रमं सत्रिणि अ शस्त्रे च कर्त्तरि शत्रुस्यो भवति । सर्वे सुन्वंतः सत्रिणो यजमाना इत्यर्थः । द्विषन् शत्रुरिपर्थः । अहंन् विद्यां । अर्हन् पूजां । विद्याद्यतया प्रशस्यतेः कर्त्तेत्यर्थः ।
१०३६ ।।
२०३७ ॥ शीळधर्मसाधौ तृन् । ३ । २ । १२५ ॥ शीले धर्मे साधौ च सत्यर्थे वर्तमानाद्रीः तृन् इत्ययं त्यो भवति । शीलमुक्तार्थः । धर्मः कुलाचारः । साधुः शोभनं । तत्र-शीले - कर्त्ता कटं । वदिता जनापवादान् । करणं वदनं च शलिमस्येत्यर्थः ।
- घूमूढां मुंडवितारः । के ते श्रविष्ठायनाः । श्राद्धे सिद्धेऽन्नमपहर्त्तारः आइरकाः । मुंडनाहरणादिरेव तेषामाचारानुप्रवृत्त इत्यर्थः । साधौ -कर्ता कटं । गंता स्वलं । साधु करोति गच्छतीत्यर्थः ।
Page #135
--------------------------------------------------------------------------
________________
कूर्दताः ।
१०३८ ॥ भूभ्राज्यसंकृनिराकृष्णजनोत्पचोखतो. - पदरुच्यपत्रप वृधवृत् सहचर इष्णुः | ३ | ३ | १२६ । भूवादिभ्य शीलादी सत्यर्थे वर्तमानेभ्यः इष्णुस्त्यो भवति । भवनशीलो भवनधर्मा सात महिष्णुः । एवं चनिष्यः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । श्रर्द्धिष्णुः । वर्तिष्णुः। सहिष्णुः । चरिष्णुः ।
।
२८७
१०३९ ॥ शंभ्यो घिनिण् । २ । २ । १२९ । शमादिभ्योSष्टभ्यो धुभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो विनि भवति । घकारः कुत्वार्थः । इकारः उच्चारणार्थः । "न मोडकम्वम्यम्म्नम्गम्! चमः" इत्यैपुप्रतिषेधः । शमी दमी । तमी । श्रमी । भ्रमी । क्षमी कमी प्रमादी |
१०४० ॥ दुहानुरुधदुद्विषद्रुश्युजत्यमरजभजाभ्याघ्नः । २ । २ । १३० ॥ दुहादिभ्यो घुभ्यः शीलादी सत्य घिनिण् भवति । दोही । अनुरोधी । दोषी | द्वेषी । दोही । योगी । त्यागी | रागी । भोगी । अभ्याघाती । कल्याणभोगी । रजेति निर्देशानखं ।
1
१०४१ || रुषार्थादेरनः । २ । २ । १४३ | शब्दे चल कंपे इत्येतदर्थेभ्यो विसंज्ञकेभ्यो धुभ्यः शीळादौ सत्यर्थेऽनस्त्यो भवति । वणः । आक्रोशनः । चलनः । चोपनः । घेरिति किं ★ रविता लोकं । चलिता प्रामं ।
१०४२ ॥ इवाद्यंताचन्नैदितोऽयमुदी प्रदीक्षणिः | २ २ । १४४ । उकारेत ऐकारेतश्व हलादेईलंतात् विसंज्ञकाद्धोः शादी सयर्थेऽनो भवति यकारांत सूदू दीपू दीक्षू णीच इस्तान्
Page #136
--------------------------------------------------------------------------
________________
२८८
जैना मिला-- वर्जयित्वा । वर्तनः । वर्द्धनः । स्पर्द्धनः । जुगुप्सनः । मीमांसनः ।
१.४३ ॥ निद्रातंद्राश्रद्धाधीक्दयस्पृहिहिपतेरालुः ।२। २ । १५४ । तंद्रादिभ्यः सत्यर्थ शीलाथै वामयति । है स्वप्न । निदालः । तंद्रालुः । ततो निपातनामस्त्रं । अपूर्वासान:श्रद्धालः । शयानुः । दयाहः । स्पृहयालः । गृहयालः । पतयालः । एसे चुरादिषु कथादयः। तत्रातः खे । तस्य " परेऽचः प्राचः" इति स्थानिवद्भावात् "युक: पषु", उमेऽत ऐब् न भवति ।
१०४४ ॥ सभिक्षाशंमाविदिच्छादुः ।३।२।१२। सन्नतात् भिक्षादेव सत्य) शौलादौ उभवति । सन्-चिकीर्षुः । जिहीर्षुः । मिक्षि-यांचायां । भिक्षुः । आरः शसिञ् इच्छायां । आशंसुः । विद जाने । त्यस्य संनियोगे नकारागमः । विदुः । इन्छेति इच्छतेः छकारः' इष इच्छायां । छकारो निपात्यते । इच्छुः ।
१०४५ ॥ विन्मत्याशीलादिभ्यः का १८ निभ्यो मत्यर्थेऽर्थेभ्यः शीलादिभ्यश्च धुभ्यः सति काले तस्यो भवति । मिमिदा-मिनः । निविदा-विष्ण: । मतिरिच्छा ज्ञानं च। तत्रेच्छार्थेभ्यः --राजा मतः । राज्ञामिष्ट: । ज्ञानार्थभ्य:सज्ञां बुद्धः । अवार्थेभ्य:--राज्ञामर्चितः । शीलादिभ्यः
शीलितो रक्षितः क्षांतः आकृष्टो जुष्ट उद्यतः । अयितः शमितस्तुष्टी दष्टा रक्षित आशितः ।। कांतोऽभिव्यापतो दृष्टा हप्तस्सुप्तो हतःस्थितः । लिप्तोऽथ दर्पितः स्निग्ध इत्याद्याः सति समताः ।
१०४६ ॥ प्रणादयो बहुलं । २ । ३ । १८२॥ उणादयस्याः सति काले वर्तमानेभ्यो बहुलं भवति ।
Page #137
--------------------------------------------------------------------------
________________
कृदंता: ।
१॥ सपाजिमिस्वादिसाध्यशूसंनिजनिचरीणच. टिभ्य उण । कृचा इत्येवमादिभ्यो धुभ्य उण् इत्ययं त्यो भवति । कारुः । वायुः । पाः । युः । नाथुः । स्वादुः । साधुः। आम दारुः । सानुः । जानुः । चारु: । मायुः । चाटुः ।
३॥ गोडों । गम् इत्येतस्य धो? भवति । गौः। ३ ॥ भ्रमेश्च । भ्रम इत्येतस्य धोः भवति । भ्रः ।
४॥ इतिस्तिपो धुनिर्देशे । नंदिः । विदिः । मिदिः । दरिः । भवतिः । जुहोतिः । अत्तिरित्यादयः । बहुलग्रहणाद् येभ्यो धुभ्यो यस्मिनर्थे ये यथादृश्यते ते तेभ्यस्तस्मिन्नर्थे तथा भवति । ध्वर्थकार्यनियमसिद्धो भवति।
यश्च वाच्यत्सृष्णा () व्याप्तं सूक्ततत्र प्रयत्नतः । तत्प्रत्ययमिहोणादौ रत्माकरमिवाखिलं ॥ १ ॥
१०४७ । पदुरुजो घञ् । २।३ । १६ । पदिसजिभ्याँ घन् त्यो भवति स च कर्तरि । पद्यतेऽसाविति पादः। मुज्यतेऽसाविति रोगः । विश्वात् कुन्वे ।
१०४८॥ : स्थिररुग्मत्स्यबले । २ । ३ । १७ ॥ सतें|ः स्थिरादिषु कर्तृषु च भवति । सरतीति सारः । चंदनस्य सार:चंदनसारः । एवं खदिरसारः। कालांतरस्थायी पदार्थ उच्यते । अतीसारो व्याधिः।"धनिं प्रायः" इति दीत्वं । विसारो मत्स्यः । सारं बलं ।
१०४९॥ भावे । २।३ । १८ । धौर्भाबे घञ् भवति । मवनं भावः । पाकः । त्यागः । रागः । कृदभिधेयो भावो लिंगसंख्यावान् व्यवत् भवति ।
१०५०॥ अकर्तरि२।३।१९।कर्तुरन्यस्मिन् कारके धोर्चञ्
Page #138
--------------------------------------------------------------------------
________________
२९०
जैनेंद्रप्रक्रियायां -
I
भवति । प्रास्यतं तमिति प्रायः । प्रतेऽनेन प्रतोद दास्यतेऽस्मै -इति दासः । आहरति तस्मात् इत्याहारः । भुज्यतेऽस्मिन् भोगः । इत्यादि । १०५१ ॥ इकः । २३१२० । इडो बोर्भावेऽकर्तरि वन् भवति । अचोऽपवादः । अधीयते इति अध्यायः । उपेत्याचीयतेऽस्मात् इत्युपाध्यायः । उपाध्यायी उपाध्याया । बह्नादित्वाद्वा ही 1 १०५२ ॥ इणां । २/३ | ३३ | सिपूर्वादिणो घोरत्रे त्रिषयेऽर्थे वर्तमानादकर्तरि घन् भवति । भ्रपः स्वरूपाञ्चनं । पुत्रोऽत्र न्यायः । एतदत्र साधुरित्यर्थः । भ्रेषे न्ययं गतः पापः । विशेष्यलिंगवचनावित्र विशेषणानां । १०५३ ॥
गम्वश्रणोऽच् । २ । ३ । ५४ ।
* उ ऋ इत्येतदभ्यो ग्रह वृ छ गम् वश् रण् इत्येतेभ्यश्च घुम्यो भावेऽकर्तरि अच् त्यो भवति, घनोपवादः । इ-वयः । जयः । क्षयः । क्रयः । उ-नवः । स्तवः । पवः । लवः । ऋ-तरः । वरः । प्रादिमहः 1 वरः । आदरः । गमः । वशः । रणः ।
१०५४ ।। स्थादिभ्यः कः ३ २३७०३ स्थाप्रभृतिभ्यो धुभ्यो भावेऽकतार कत्यो भवति । प्रतिष्ठतेऽस्मिन् इति प्रस्थः । संतिष्ठतेऽस्यामिति संस्था | व्यवतिष्ठतेऽनयेति व्यवस्था | प्रस्त्रांयस्मिन्निति प्रस्नः । प्रपिबेत्यस्मिन् इति प्रणा । विध्यतेऽनेनेति विधः । " व्यशिव्यधि" इत्यादिना यण इक् । अविध्यतेऽस्मिन्निति-भविधः । विहन्यतेऽस्मिन्ननेन वा विघ्नः । आयुध्यतेऽनेनेति आयुधः ।
१०५५ ॥ द्वितः क्तिः |२| ३।७४ | दुशब्देतो घोर्भावेऽकर्तरि तिस्त्यो भवति । क्वयं तस्य केवलस्याप्रयोगात् " भावादिमः क्तिः" इतीमपर एव प्रयुज्यते । पचौमू – पाकेन निर्वृत्तमित्यत्रपदेन विग्रहः । पक्तिम् । डुबपीञ् - उष्त्रिमं । डुयाचु याचित्रिम |
Page #139
--------------------------------------------------------------------------
________________
कृदंताः ।
२९१ दुधाञ् -बिहित्रिमं । छुकृञ्-कृत्रिमं ।
१०५६ ।। मी भाः किः 1 ३ | ३ । ७८ । गौ वाचि भुसंज्ञकात् धोभीवेऽकर्तरि किंभवति । प्रधानं प्रधीयते इति धेटो मा वा-समिः ! एन विभिः । निधिः । अपाधिः । ममाधि: । आदानं आदीयतेऽस्मात्-इति दारूपाणां चतुर्णामन्यतमस्मास् फिः | आदिः ।
१०५७ ॥ कर्मण्याधारे ।२।३ । ७९ । कर्मणि याचि भारकरि आधारे किमयति । जलं धीयतेऽस्मिन्निति जलधिः । शराधः । इपुधिः 1 आरिधिः ।।
१०५८ ॥ युज्यविच्चपच्छस्वपक्षो न । २।३। ७६ । युज् यत् विच्छ प्रच्छ स्वप् इत्यतेभ्यो भावेऽ कर्तरि नक् भवति । युजन-युजः । यत्नः । विश्न: । प्रश्नः । स्वप्नः । रक्ष्णः । विच्छेरनेब खिरकरण ।
१०५९ ॥ यात्रा।३।३ । ७७ । यात्रेति स्त्रियां भावेऽकर्नरि न निपात्यते । याचनं-याच्या |
१०६० ।। स्त्रियां तिः। २ । । ८०। श्रीलिंगे माऽकर्तरि वर्तमानाद्धोः क्तिस्यो भवति । घनादेरपवादः । दृश्दृष्टिः । सृञ्-सृष्टिः । चितिः । कृतिः । म्रांतिः । शांतिः । "हस्य झल्कयोः विति" इति दात्य । काणिः ।।
२०६१ ॥ शीविन्निषन्निपसूक्ष्समज । २ । ३ । ८९ । शीप्रभृतिभ्योऽकर्तरि स्त्रियां खौ क्यप भवति । शेरतेऽस्यामिति शय्या । यस्यस्यामनयति वा इत्या । विदंत्यस्यां तया वा कर्मकामी इति विद्या निषदत्यस्या निषद्या। निपातेऽस्यां निपद्या। मन्यतेऽनया मन्या । सुनोत्यस्यां सुत्या । समजत्यस्यां समज्या।संशीतिः।
Page #140
--------------------------------------------------------------------------
________________
२९२
जैनेंद्रप्रक्रियायां-
समितिः । वित्तिः । मतिः । सुतिः । इत्यादि बहुलवचनात् सिद्धं ।
१०६२ ।। संपदादिभ्यः हिपूक्तिः । २ । ३ । ९९ । संपदादिभ्यो घुम्यो भावेऽकर्तरि स्त्रियां किर्भवति क्तिव । संपन् । संपत्तिः । विपत् । विपत्तिः । आपत् । आपत्तिः । परिषत् । परिषत्तिः । आशः ।
१०६३ ॥ व्यासविर्शहिदो
१९२४ णि आस् विद् श्रथि घट्ट बंद इत्येतेभ्यः स्त्रियां भावेऽकर्तरि अनत्यो भवति । णि इात विणिचो: सामान्यमणं । भावना | कामना । कारणा | हारणा | योजना | लक्षणा | आसना | वेदना । श्रथना | घट्टना | वंदना |
१०६४ ।। त्यान् । २ । ३ । ९९ । त्यांतेभ्यो घुम्यो Hisar खियामत्यो भवति । कित रोगापनयने ।
1
१०६१ || किद्गुतिजः सन् भिषज्यादिनिंदाक्षमे २ १ १ १ ३ | किद् गुप् तिज् इत्येतेभ्यो यथासंख्यं भिषज्यादौ निंदायां क्षमायां चार्थे वर्तमानेभ्यः सन् इत्ययं त्यो भवति स्वार्थे । चिकित्सा। गुप्रक्षणे । 'गुपूधूबिच्छपनपणेरायः" इत्यायः । गोपाया। चिकीर्षा । पुत्रीया । पुत्रकाम्या | टोळ्या | कंड्या | अढाव्या ।
I
१०६६ || सरोईलः | ३ | ३ १०० | सह रुगा वर्तमानात् हलंताद्धोः भाषेऽर्कतरि स्त्रियामत्यो भवति । कुडिस् दाहे । उपदेशावस्थायामेव "इदिहोर्नुम् " इति नुम् कुंडा | इंडिञ् । संपाते | हुंडा । शिक्षा | भिक्षा । ईहा । ऊहा है
१०६७ ॥ षिद्भिदादिभ्योऽङ् | २ | ३ | १०१ 1 विदुद्भ्यो भिदादिभ्यश्च भावेऽकर्तरि स्त्रियां अत्यो भवति । लृप्― |
Page #141
--------------------------------------------------------------------------
________________
कृदंताः ।
२९३ १०६८।हरेप ५१२।१४३ | दृशेः ऋवणीतानां च गूनामा परतः एप् भवति । इत्येषु । रतलं । टाप् । अरा । त्रत्रपा । क्षिश्-अयादेशः । क्षया ! क्षमू-क्षमा | घटादयःषितः । घटैष्-घटा ! व्यथैव-व्यथा । प्रथाषि-प्रथा । भिदा विदारणे । भित्तिरन्या । मिदा द्वैधीकरणे । विदा विचारणे 1 वित्तिरन्या । क्षिपा प्रेरणे । क्षितिः । इत्यादि ।
१०६९॥ चिंतिपूजिकथिकधिचर्चः । २ । ३।१०। चित्यादिभ्यो भावेऽकतारे त्रियां अङ्यो भवति । चित्यादयो हि चुरादिण्यंताः । णः खे । चिंता । पूजा ! कथा । कुंवा । चर्चा । भूषिभषिस्थहिलोलिदोलिभ्यश्चेति वक्तव्यं । भूषा । भिषा। स्पृहा । लोला । दोला ।
१०७५ | भावातः । । । ।१०३६ साकारतादीभावेऽकतर स्त्रियामत्यो भवति । प्रज्ञायते अस्या-प्रज्ञा । प्रदीयते ऽस्यां प्रदा1 प्रधीयतेऽस्यां प्रधा। उपधा । “इटि चाख" इत्यात्वं । टाप।
१०७१ ॥ करणाधारे चानम् । २ । ३ । ११२ । करणे आधारे च भावे च धोरनद् भवति । घनाद्यपवादः । टित्वात स्त्रियां कीः । वृश्च्यतेऽनेनेसि प्रश्चनः । इध्मनां ब्रश्चनः इमत्रश्चनः । शास्यतेऽनेनति शातनः । पलाशानां शातमः-पलाशशातमः । ल्यतऽननति लवनः । श्मश्रुकर्तनः । आधारे-शेरतऽस्मिन् इति-गायन । मास्यतस्मिन्निति आसनं | अधिक्रियतेऽस्मिन्निति अधिकरणं । गौ - यतेऽस्यामिति गोदाहनी । तिलाः पीड्यतेऽस्यामिति तिलपीडनी । सत्तुधाना । नम्भावे-हसनं । जल्पनं । शयनं । भासनं । वदनं । भोजनं । चंदनानुलेपन ।
-
Page #142
--------------------------------------------------------------------------
________________
२९४
जैनेंद्रप्रक्रियामां१०७१ || पुखी यः भाया । २।३ । ११३। धोः पुलिंगे खौ करणाधारयोः घस्त्यो भवति प्रायः । कचिद्भवति .. पर भारतीया । कारः " प्रत्यन सिगोषणार्थः । करणे-प्रच्छाद्यतेऽनेनेति प्रन्छदः । "छादेर्षे " इत्युक्छः प्रः । उरश्छाद्यतेऽननति उरश्छदः । दंताश्छायतेऽनेनेति दंतच्छदः लवतेऽनेनेति प्लायः । आखन्यतेऽनेनति आखनः । करः । आधारे-एस्थ कुत्रत्यस्मिन् इति-आकरः । एत्य लुनंत्यस्मिन्निति आलवः । एल पुनस्यस्मिन्-आपत्रः । पुरखात्रिति किं ! प्रहरणो दंडः। घुग्रहणं किं! प्रदानं । प्राय इति किं ! प्रासादनः ।
१०७३ ॥ खन हरेकेकवकाश्च । २ । ३ । ११५।। खनेोः करणाधारयोः पुखौ ड डर इक इकबक इत्येते त्या भवति। " चकारात् घश्च । आखन्यतेऽनेनास्मिन् वा-आखः । भाखरः । आखनिकः । आखनिकबकः । आखनः ।।
१०७४ । घम् ।।३। ११६ । खनेः करणाधारेषु घञ् भवति । आखानः । पृथगवचनमुत्तराई । } १०७५॥ स्त्रोऽवे । १३ । ११७ । तृस्त इत्येताभ्यां अवशब्दे वाचि करणाशारे पुखौ घञ् भवति । अवतारः । समयतारः । अवस्तारः ।
१०७६ ॥ हलः । ३।३ । ११८५ हलंताद्वोः करणाधा. योः पुंखौ घञ् भवति । घापवादः । वेद: । चष्टः । वेगः । नगः । * लेखः । गंडः । वंधः । संगः । निमार्गः । विमार्गः । अपामार्ग | " पनि प्रायः" इति दी: । मारामः । प्रासादः ।
१०७७ || स्त्रीपसि कृच्छ्राकृच्छे सः। २ । ३...
Page #143
--------------------------------------------------------------------------
________________
२९५
दंततः ।
१२१ । करणाधारनिवृत्तं । सु ईषत् दुस् इत्येतेषु कृच्छ्राकृच्छ्रवृत्तिषु
,
4. बभ्रुवोः
कृतं ।
सुखे । यथासंभवं विशेषणं । सुखेन शय्यते इति सुशयं भवता । ईषच्छयं भवता । दुखेन शय्यते इति दुश्शयं भवता । एवं सुकरः । दुष्करः । ईषत्करः कटो भवता । सुबोधं काव्यं । ईषद्बोधं नाटकं । दुर्बोधं व्याकरणं । १०७८ || कर्तृकर्मणोर्भूकृभ्यां । २। ३ । १२३ । स्वीट्टस्सु कृष्कृच्छ्रार्थेषु वाक्षु कर्तृकर्मणोश्च व्यर्थे वर्तमानयोः वाचार्थश्वासंख्यं भूम्यां खो भवति । सुखेनानाढ्य आयन भाव्यमिति विग्रहे - खः । " खियझे कृति, सुमच: " इति मुम् । स्वार्थभवं भवता । ईषदाढ्यं भवं भवता । दुराज्य भवं भवता । सुखेनानाढ्य आढ्यः क्रियते स्वाक्ष्यंकरो जिनदत्तः । ईषदाढ्यंकरः । दुराकरी भवान् ।
१०७९ ॥ आतोग्नः । २ । ३ । १२३ ॥ स्वदुदुस्तु कृच्छ्राकृछ्रार्थे वाचि घोराकारांतादनस्यो भवति । खापवादः । सुखेन ग्लायते इति सुग्लानं । ईपदुग्लानं । दुग्छानं सुज्ञानं । इंत्रज्ञानं । दुर्ज्ञानं तत्त्वं ।
I
१०८० ॥ शास्युधूष्मृशते । २ । ३ । १२४ ॥ पूर्वयोगापेक्षयांत दुसि कृच्छ्रार्थे वाचि शास् शुभ् धृष् मृष् दृश् इत्येतेभ्यो धुभ्योऽनस्यो भवति । दुशासनः । दुर्योधनः । दुर्धर्षणः । दुः । दुर्दर्शनो राजा ।
१०८१ ॥ निषेधेऽखल्वोः क्त्वा । २ । ४ । ४ । निषेधवृत्योरलंखलु इत्येतयोर्वाचोः क्वात्यो वा भवति । भलं कृस्या | खलुकृत्वा । अलं वाले रुदित्वा रुदितेन रोदनंन । पक्षेकोऽनट् च ।
Page #144
--------------------------------------------------------------------------
________________
जैनेन्द्रप्रक्रियायां
१०८२ ॥ परकालैककर्तृका । २ । ४ । ७ । परः कालो यस्याः सा परकाला क्रिया तयैकः कर्ता यस्य स तथा । तस्माद संबंधिशब्दात् पूर्वकालवाचिनां धोः क्त्वास्यो भवति वा । स्नात्वा भुङ्क्ते । भुक्त्वा व्रजति । त्रजिया करोति । कृत्वा शेते । १०८३ ।। मृमृद्गुधकुष्वच सः क्वि । १ । १९५१ डादीनां क्वात्ये परे द्वित्कार्य भवति नान्येषां ।
I
२९६
१०८४ ।। रुद्विमुष्ग्रहस्त्रपमच्छां सनि च । १ । १९७| रुदादीनां सनि क्वाविद् भवति। रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा । सुया पृष्ट्वा ।
१०८५ ।। नोथफवंचिच्युतितृषमृषकृशः क्वि । १। ९ ११० । नकारोस्थ कारफकारांतस्य धीचि चि ऋि तृषि कृषि कृश इत्येतेषां किदूबद् कार्ये भवति विश्व परे । श्रमित्वा, श्रथवा । गुफित्वा, गुंफित्या । वचित्वा वंचित्वा । लुचित्वा । चित्रा | ऋतिया | अर्त्तित्वा । तृषित्वा । तर्निया । मृषित्या | मर्षित्वा । कृशित्वा, कार्शिया ।
r
I
१०८६ ॥ व्युरोको इलः सन्क्त्वोः । १ । १ । ११९ । ठकारों को धोरिकाश्रावकारांतस्य हउदेस्सेटि सनि क्त्वात्येच किवद्भवति वा द्युतित्वा द्योतित्वा । लिखित्वा लखिया ।
1
१०८७ ॥ नश्जोवी । ४ । ४ । ३३ । नशे कारस्थ च गोरुको वकारस्य खं या भवति क्त्वात्ये परे । नष्ट्रा | नंष्ट्रा | भक्त्वा, भक्त्वा ।
१०८८ ॥ वोदितः ।५।१ । १९० ॥ उदितो घोः परस्य क्वास्यस्य वा इद् भवति । देवित्या । वर्त्तिच्या । ध्वंसिवा
Page #145
--------------------------------------------------------------------------
________________
कृदंताः ।
२९७
।
पक्षे ऊठादिः । चूा । वृत्वा । वस्त्वा । " दोसोमास्थां ति कि* तीदू" इतीत्वं । सिखा । मित्वा । दो दभोः इति ददादेशः । दत्वा । " धानो हिः " हित्वा ।
१०८९ ।। हाकः क्वि । ५ । २ । १६२ | हाको हिरादेशौ भवति क्लाये । हित्वा राज्यं । " कित्येऽदो जग्धिः" इति जग्ध्वा । १०९० ॥ व्यस्तिवाक्से क्वः | ५ | १ | ३९ | तिसे वाक्से क्वात्यस्य प्यादेशो भवति । प्रस्तुत्य । प्रकृत्य । अधिकृत्य । उच्चैः कृत्याचष्टे । नानाकृत्य गतः । तिवाक्से इति किं ? अकृःचा । परमकृत्वा । १०९१ || प्ये | ४|४|४० | हनादीनां ये परे खं भवति । प्रहृत्य । प्रमत्य । प्रत्य । प्रतत्य ।
१०९२ ॥ वामः । ४ । ४ । ४१ । मकारांतानां हनादीनां ये परे सेवा विरस्य विरम्प
I
आगत्य आगम्य ।
९०९३ ॥ प्ये च । ४ । ३ । २० । दीन नित्यमात्वं भवति ये पूर्वपये च । उपदाय (अवदाय । उपदाता |
१०९४ || मिमीबोरखाचि । ४ । ३ । ५० । मिञ् मीञ् इत्येतयोरात्व भवति प्ये खाज्वर्जिते एब्बिपये च । निमाय गतः । प्रमाय गतः ।
१०९९ ।। || वा ललितात्योः । ४ । ३ । ५१ । ★ लिलिनायोः भवं भत्रति वा प्ये खाज्वर्जिते एन्विषये च । विलाय, विलीय ।
१०९६ । णेः । ४ । ४ । ५७ । णेः खं भवत्यगे । प्रकाश्य । उत्तार्य । उपभोज्य | अनुभाव्य | अध्याय । प्रस्थाप्य । प्रतिपराध 1
Page #146
--------------------------------------------------------------------------
________________
जैनेंद्रपक्रियायां
१०९७ ॥ येऽय् धिपूर्वात् । ४ । ४ । ६० । पूर्षात् वर्णात् परस्य णरयादेशो भवति ये परतः । प्रविभिदय्य । प्रचिच्छिदय्य । प्रशमय्य । प्रतमय्य । ग्रकथस्य । प्रगणय्य गतः ।
२९८
१०९८ ।। पूर्वाभीक्ष्ये खमुञ् । २ । ४ । ८ । पूर्व अग्र प्रथम इत्येतेषु वाक्षु आभीक्ष्णये च गम्यमाने परका लैककर्तृकाद्धोः खमुत्र भवति । पूर्वमोजं । पूर्वं भुक्त्वा । अग्रे भोजं । अभुक्त्वा प्रथमंभोजं । प्रथमं भुक्त्वा प्रजति । अभीक्ष्ण्ये-
१०९९ ।। प्राग्भृशा भीक्ष्ण्याविच्छेदे | ५ | ३ | ३ | क्रियायाः साकल्यमवयवयाणां वा कार्य भृशार्थः । पुनः पुनरावृत्तिराभक्ष्यं | सातत्यमविच्छेदः । एतेषु यत्परं वाक्यं वा वर्तते तस्य प्रागातिखाशकादेः सस्य द्वे रूपे भवतः । भोजभोज मुक्ल मुक्त्वा व्रजति । पायं पाये। पीत्वा पीत्वा प्रजति ।
ईक्षमीक्षं तदा बाले रोध रोधं च मामनु । आयमायं निवृत्ता या जीवदेकाकिनी कथं ॥
११०० ॥ कर्मण्याकांशे । २ । ४ । ११ । कर्मणि - चि करोतरेककर्तृकान् खमुञ् भवति आक्रोशे गम्यमाने । चीरंकार, चोरं कृत्वा क्रोशति । चीरोऽसीत्याक्रोशतीत्यर्थः ।
११०१ ॥ समर्थास्त्यर्थ शकधृपज्ञ (ग्लाघटरभलभक्रम सहाई तुम् । २ । ४ । ४७ । समर्थार्थेषु अरस्यर्थेषु शकादिषु च चाक्षु घोरतुम् भवति । समर्थों भोक्तुं । पर्याप्तो भोक्तुं । अस्ति भोक्तुं । भवति भोक्तुं । शक्नोति भोक्तुं । वृष्णाति भोक्तं । जानाति भोक्तुं । ग्लायति भोक्तुं । घटते भोक्तुं । आरभते भोक्तुं । आलभते भोक्तुं । प्रक्रमते भोक्तुं । सहते भोक्तुं । अर्हति भोक्तुं ।
Page #147
--------------------------------------------------------------------------
________________
कदंताः ।
२९९ ११०२ ॥ कृत कर्तशिः। ११४४८ | शिवर्जिताः कृतः कर्तरि भवति । कारकः । कर्ता । कुंभकारः । अझिरिति किं ? कर्तुं अजति । कर्तुमिच्छत्ति । कारंकारं व्रजति । अनिर्दिष्टार्थास्तुमादयः स्वार्थे भावे. भवति ।
१९०३ ।। जन्भूगा या वा ।२।४।५जन् भूगा इत्येतेभ्यो यस्त्यो वा कर्तरि भवति । जन्यो देवदत्तः । जन्य देवदत्तेन । भन्यो देवदत्तः । मध्यं देवदत्तेन । गेयो देवदत्तः गाथानां । गेया गाथा देवदत्तेन ।
१९०४ ।। शिलपशीस्थास्वम् जनरुजृषारंभात् क्तः ।। २ । ४ । १४ । शिलपादिभ्या धुभ्य आरंभार्थेभ्यश्च यः
क्तः स कर्तरि वा भवति । आदिलष्टी भवान् कन्यां । आश्टिष्टा कन्या भवता । शी--अतिशयित गुरु । अतिशयितो गुरुर्भवता । स्था-उपस्थितो गुरुं भवान् । उपस्थिती गुरुर्भवता । आस्उपस्थितो गुरुं भवान् । उपस्थिता गुरुर्भवता । बस् अनूपिसा गुरु भवान् । अनूषितो गुरुभवता । जन्–अनुजातः कन्यां भवान् । अनुजाता कन्या भवता । रुह--आरूढा वृक्षं भवान् । आरूढो वृक्षो भवसा । जष्-अनुजीर्णो वृषली भवान् । अनुजीर्णा वृपली भवता | आरंभः---प्रकृतं कटं भवान् । प्रकृतः कटो भवता । प्रकृतं भवता ।
१९०५ ॥ तयोठयक्तखार्थः । १ । ४ । ५८ । तयोः कर्मभावयोः व्यक्तखार्था भवंति । कर्तव्यः कटः । कार्यः कटः । कृतः कटः । सुकरः । सुज्ञान तत्वं भवता । भावे-शयितव्यं । शयितं । सुशयं। मुग्लानं भवता । सकर्मकात् कर्मणि अकर्मकात भावे यथा स्युरेते इति व्यवस्थार्थस्तयोरिति । ब्यानडू
Page #148
--------------------------------------------------------------------------
________________ जैनेंद्रप्रक्रियायांबहुलमिति बहुलवचनात् अन्यत्रापि व्यानटो भवति / ज्ञानमावृणो ति आप्रियतेऽनेनेति वा ज्ञानावरणीयं / एवं-दर्शनावरणीय / वेदनीयं / मोहनीय कर्म / स्नानीय चूर्ण 1 दीयतेऽस्मादिति दानीयोऽतिथिः / / निरदति तदिति निरदनः / राजा भुज्यंते राजभोजनाः शालयः / संप्रदीयतऽस्मा इति संप्रदानं / अपार्दायतेस्मादिति-अपादानं / अत एवान्येऽपि कृतोऽन्यत्रापि भवति / पादाभ्यां हियते इति पादहारकः / गलेन चुप्यते गलचोपकः / अत्र कर्मणि ण्वुः / चरोऽडुक्तः / मनसि होऽपि / मनोहरतीति मनोहारी / इति प्रक्रियावतारे कृतिधिः पाठः समाप्तः / समाप्तेयं प्रकिया। सत्संधि दधते समासममितः स्यातानामोन्नत नितिं बहुतद्वितं क्रममिहाख्यातं यशःशालिनां / सैषा श्रीगुणनंदितानितवपुः शब्दार्णवं निर्णय नावल्याश्रयतां विविक्षुमनसांसाक्षात् स्वयं प्रक्रिया॥१॥ दुरितमदेनिशुभकुंभस्थलभेदनक्षमाऽमनवैः / राजन्मृगाधिराजो गुणनंदी भुवि चिरं जीयात् ||2|| सन्मार्गे सकलसुखप्रियकरे संज्ञापिते सहने प्राग्वासरसुचरित्रवानमलकः कांती विवेकी प्रियः / सोयं यः श्रुतकीर्तिदेवयतिपो भट्टारकोतस्सको, ...ररम्यान्मम मानस कविपतिः सद्राजइसचिरं // 3 // aman