________________
१८०
जैनेंद्रप्रक्रियायां६०८॥ ईपखः । ४।१ । ११६ । किमादिभ्योयादिवर्जितादीतात् । इत्ययं यो भवति । सर्वस्मिन् सर्वत्र । यत्र | तत्र | बहुषु बहीषु या बहुत्र ॥
६०९ । किमोऽश्च । ४।१।११७1 किम्शम्दादीबंतात् अश् इत्ययं त्यो भवति त्रश्च । कस्मिन क । कुत्र ।।
६१० ॥ इदमो हः । ४।१।११८। इदम्शब्दादीवंतात् ह इत्ययं त्यो भवति । अस्मिन्-इह । बापवादोऽयं ।
६१२ ॥ भवत्वायुष्मदीर्घायुर्देवानांपियैकार्थाच्च । ४।१।११९। भवतु आयुष्मद् दीर्घायुस देवानांग्रिय इत्येतत्समानाधिकरणात् किस्निबहोरन्यादिवैपुल्यात सुमात्रांतातू जत्यो भवति तवं । स भवान् । तन्न भयान् । ततं भवान । स आयुष्मान, तत्रायुष्मान, तत आयुष्मान | स दीर्घायुः, तत्र दीर्वायुः, ततो दीर्घायुः । स देवानांप्रियः, तत्र देवानांप्रियः, ततो देवानांप्रियः । एवमुत्तरत्रापि योज्यं । सर्वविमतीषु नये ॥
६१२ ।। कालेज्नद्यतने हिः।। १ । १२० । किमादेवीवंतादनद्यतने काले यथासंभवं वर्तमानात् हित्यो भवति । कस्मिन् अनद्यतने काले कर्हि । यईि। तर्हि | काले इति कि ! कस्मिन्नद्यतने भोज़ने--कुत्र । यत्र | अमद्यक्तने इति किं ? कस्मिन काले-कदा यदा ॥
६१३ ॥ इदमः । ४।१।१२१ । काले वर्तमाना दीबंतात् इदमो हित्या भवति । अस्मिन् काले एतर्हि ।
६१४॥ एतेतीर्थोः। ४।१।११० कादो थकाराद्वीच त्ये परतः इदमः एतेजादशौ भवतः ॥