________________
स्वार्थिकाः ।
१८१ ६१५ ।। अधुना । ४ । १ । १२२ | काले धर्तमानादीबंतात् इदमः अधुना त्यो भवति । अस्मिन् काले--अधुना । इदम इश् । एरिति ख ।
६१६ ॥ दानी 1 ४।१ । १२३ । काले वर्तमानादिदम ईबंतात् दानामित्यय त्यो भवति । अस्मिन् काले इदानीं ।
६१७ ॥ तदः । ४।१।१२४। तच्छन्दात् काले वर्तमानादीबंतात् दानीमिययं ल्यो भवति । तस्मिन् काले तदानीं ।
६१८ ॥ यक्तित्सकान्यादा ।४।१।१२५ । यत् किम् तत् सर्व एक अन्य इत्येतेभ्यः काले वर्तमानेभ्यः ईतेभ्यो दाल्यो भवति । यस्मिन् काले यदा | कदा । तदा । सर्वदा | एकदा । अन्यदा । काले इति किं ! यत्र । क । तत्र ।
६१९ ॥ सदासद्यः । ४।१।१२६ । सदा सद्यस् इत्येतो शब्दौ निपात्येते । सर्वशब्दादीबंतात् काले वर्तमानात् दात्यो निपात्यः सभावश्च । संबस्मिन काल सदा । सद्यः इति समानशब्दाद् यस्त्यः सभावश्च, समाने काले सद्यः । 'समानेऽहनि इति वा सद्यः ।
६२० ।। मकारे था। ४।१ । १३१ । यथाविहित सुप्संबंधः । सामान्यस्य भेदाभेदांतरानुवृत्तः प्रकारः । तत्र वर्तमानात् किमादेरद्वयादिवैपुल्याद् यथासंभवं सुबत्तात् थायो भवति । सर्वेण प्रकारेण सर्वथा । यथा । तथा ॥
६२१ ॥ कथमित्थं । ४।१ । १३२। कथमित्थमिति किमिदंभ्यामेतदश्च प्रकारे थमिति त्यो निपात्यते । केन