________________
१८२
जाकिया—
प्रकारेण कथं । अनेन एतेन च प्रकारेण इत्थं । एसेसौ थरिति इदमेतदोस्थकारादाविदादेशो भवति ||
६२२ || स्येर्विधार्थे धा । ४ । १ । १४८ । स्थिसंज्ञकाच्छन्दाद् विधार्थे प्रकारे धात्यो भवति । एकेन प्रकारेण एकधा । द्विधा । त्रिधा । चतुर्धा | पंचधा | बहुधा ||
६२३ ॥ याप्ये प्राशः । ४ । १ । १५४ | याप्यतेऽपनीयतेऽस्माद् गुणा इति याभ्यो निंद्यस्तस्मिन् अर्थे वर्तमानान्मृदः स्वार्थे पाश इत्ययं त्यो भवति । याप्यो वैयाकरणो वैयाकरणपाशः | तार्किकपाशः ॥
६२४ ॥ तमः मकृष्ठे मिङ । ४ । १ । १६० । मितान्मृदश्च प्रकृष्ट प्रकर्षवत्यर्थे वर्तमानात् स्वार्थे तम इत्ययं त्यो भवति । सर्वे इमे पचत्ययमेषां प्रकृष्ट पचतीति तमः ।
मिंङशादा मद्रव्ये । ४ । २ । १८ ।
झस्तमतरौ तद
६२५ || झिसंज्ञकादेकारांतात् मिङः किमूशब्दाच परो यो तात् आमित्ययं त्यो भवति न वत्स द्रव्ये वर्तते इति आम् । पचतितमां देवदत्तः । आमतस्य झित्वात्सोरुप । एवं पंचतस्तमां । पचंतितमां ॥ सर्वे इमे शुक्ला: अयमेषां प्रकृष्टः शुक्रः शुक्कतमः | आद्व्यसमः | साधकतमः ॥
।
—
६२६ || द्विविभज्ये तरः । ४ । १ । १६१ । द्वयोरर्थयोस्तद्गुणयेःमध्ये यः प्रकृष्टस्तस्मिन् विभज्ये विभक्तव्ये च प्रकृष्टे
वर्तमानान्मितात् सुदश्व तरस्त्यो भवति । तमोऽपवादः । द्वाविमौ पन्चतः, अयमनयोः प्रकृष्टं पचति पचतितरां । पठतितरां । अधीततरां । पूर्ववदाम् । द्वाविमौ पद् । अयमनयोः प्रकृष्टः पद्भुतरः । पाचकतरः ।