________________
स्वार्थिकाः ।
१८३
विभज्ये- मिङः- सांकाश्यकेभ्यः पाटलिपुत्रकाः पचतितरां पचंततरां । मृदः - सांकाश्यकेभ्यः पाटलिपुत्रकाः आढ्यतराः, अभिरूपतराः । बहत्र इमे पटवः अयमेषां प्रकृष्टः पटुः, द्वाविमौ पट अयमनयोः प्रकृष्टः पटुरिति च विगृह्य-पूर्वेण सत्रद्वयेन विहितयो:
1
६२७ || गुणांगा द्वेष्ठेयस् | ४ | १ | १६३ | गुणांगमप्रधानं यस्य तस्माद् गुणांगाद् गुणमभिधाय द्रव्ये वर्तमानाच्छब्दात् परततरोः खाने ईस इत्येतावादेशौ भवतः । तुरिष्टयस्सु " देरिति टिखं । उकार टगित्कार्यार्थः । पठिष्ठः । पटीयान । भविष्टः | अघीयान् ॥
६२८ || प्रशस्यस्य श्रः । ४ । १ । १६४ | प्रशस्यशब्दस्य श्र इत्ययमादेशो भवति यस्वाः परतः । सर्वेषामयं प्रशस्यः श्रेष्ठः । अयमनयोरस्माद् वा प्रशस्य :-- श्रेयान् ॥
६२९ ॥ प्रशस्ते रूपः । ४ । १ । १७० । मिडं ताम्रदक्ष प्रशस्तेऽर्थे वर्तमानात् रूप इत्ययं त्यो भवति । प्रशस्तं प , वैयाचति पचतिरूपं । पचतोरूपं । पचतिरूपं । प्रशस्तो वैयाकरणः, करणरूपः | पंडितरूपः । दर्शनीयरूपेति तसादित्वात् पुंभावः । सिद्धेशादेर्देश्यदेशीयकल्पाः |४| १| १७१
६३० ॥
मिडसात् ख्याम्मृदश्च झाद्यंतवर्जितात् सिद्धेऽर्थे वर्तमानात् स्थार्थे देश्य देशीय कल्प इत्येते त्या भवंति | आसिद्धमीत्समाप्तं पचति पतिदेश्यं । पचतिदेशीयं । पचतिकल्पं । आसिद्धः पटुः पटुदेश्यः पटुदेशीयः । पटुकल्पः ।
६३१ || मिङस्नेरक माटे । ४ । १ । १७६ मितस्य स्निसेनकस्य च देः प्रागु अगित्ययं त्यो भवति ।