________________
१८४
जैनेंद्रप्रक्रियायां
कापवादः ।
कुत्सितमज्ञातमल्पं वा
पचति पचतकि । पचतकः । पचतकिं । सर्वकः । सर्वकौ । सर्वके । विश्वकः । विश्वकी । विश्वके । असुकः । असुकौ । असुके । असुकाः । "वासुकः" कारनामो
कांदेश इति कः का किमित्यादि ।
६३२ ।। किंयत्तदन्याद् द्वयोनिर्धार्ये उतरः । ४ । १ । १९९ | किं यत् तत् अन्य इत्येतयोर्द्वयोर्निर्धार्येर्थे वर्तमानेभ्यः उतर इत्यथ त्यो भवति । समुद्रायादेकदेशस्य प्रकृष्य निष्कृस्य धारणं निर्धारणं । को भवतोः कठः कतरो भवतोः कठः पटुः कर्ता देवदत्तो वा । एवं न्यतरः । ततरः । अन्यतरः । स आगच्छतु ॥
६३३ || बैकात् | ४|१ | २०० । एकशब्दाद् द्वयोरेकस्मिन् निर्धार्ये वर्तमानात् इतरत्यो वा भवति । एको भक्तोः कठः एकतरो भवतोः कठः । पदः कर्ती वा घावचनादगपि । एककः ॥
६३४ ॥ बहूनां प्रश्ने तमश्च । ४ । १ । १०१ । किमादेहूनां मध्ये निर्धायें वर्तमानात् प्रश्नविषये उत्तमो भवति उत्तरश्च वा । बहुम्वासीनेषु कश्चित् केचित् पृच्छति--को भवतां मध्ये कठः कतमः कतरो वा भवतां कठः । एवं यत्तमः, यतरो वा । तत्तमः ततरों वा । अन्यतमः अन्यतरों वा भवतां कठः स आगच्छतु ||
६३५ ।। एकात् । ४ । १ । २०२ । एकशब्दात् बहूनामेकस्मिन्निधारणे वर्तमानात् उतमो भवति । एकतमो भवतां