________________
स्वार्थिकाः ।
कठः । पटुता वा । वचनादगपि । एककः । महाधिकाराद्वाक्यमपि एकः ॥
१८५
६३६ ॥ प्रकारोक्तौ जातीयः । ४ । २ । १० । प्रकारोक्ती वर्तमानात् मृदो जातीयस्त्यो भवति । पतुः प्रकारः दुजातीयः । मृदुजातीयः । तज्जातीयः । यज्जातीयः । नानाभूतः प्रकारोऽस्य नानाजातीयः । एवंजातीयः । यथाजातीयः । तथाजातीयः ।
६३७ ॥ स्येव्वारे कृत्वस । ४ । २ । २१ । पर्थस्ययोगपद्येन वृत्तिस्तत्काल वारस्तस्मिन्नर्थे वर्तमानात् स्थिसंज्ञान्मुद्रः स्वार्थे कृत्वमित्ययं त्यो भवति । पंच वारान् भुंक्ते पिचकृत्व: 1 पट्टकृत्वः | शतकृत्वः सहस्रकृत्वः । बहुकृत्वः । यावत्कृत्वः ।
६३८ ॥ चतुस्त्रिद्रे : सुच | ४ | ३ | २२ | चतुर त्रिह्नि इत्येतेभ्यः स्थिसंज्ञकेभ्यो वार वर्तमानेभ्यः सुचु इत्यय त्यो भवति कृत्वसोऽपवादः । चतुरो वारान् मुक्ते चतुर्भुक्ते । त्रिभुक्त । द्विभुक्ते । कृत्वस्सुजतस्य झिलात्सुयी शेरित्युषु ॥
६३९ ॥ भेषजादिभ्यष्टघण । ४ । २ । २८| भेषज्ञ इत्येवमादिभ्यः स्वार्थे व्यणु सां वा भवति । भिषज्यतीति भेषजं । भिषजः कंडुवादितत्वात् पचायचि सत्य च निपातनादत एव ए| भेषजमेव भैषज्ये | अनंतवानं । इतिहेत्येव ऐतिथं । इतिहेति निसंघात उपदेशपरंपरायां वर्तते । चत्वार एव वर्णाः चातुर्वर्ण्य । चातुराश्रम्यं । त्रैकाल्यं । शीलमंब शैलीमा - चार्यस्य । कर्मणोऽणिति वर्तते ।
६४० || प्रज्ञादिभ्यः । ४ । २ । ५२ । प्रज्ञ इत्येवमादि