________________
स्वार्थिकाः ।
१७९
पक्षे तु मतुः । मापावान् | आमयावान् । मेधाकान् । सृग्वान् । तापसः - ज्योदित्वादण | यशस्वाम् । यशस्वती । सरस्वती || नीरस्यास्यस्मिन्निति वा विशूल
६०३ ।। नौशिखादिभ्यां नी । ४ । १ । ७५ । नावादिभ्यदिशखादिभ्यश्च यथासंख्यं मत्वर्थे इन् इत्येती त्या वा भवतः । पूर्ववच्छे । नाविकः । नौमान् । कुमारिकः । कुमारीवान् । एवं शिखी । शिखावान् | माळी | मालावान् ।
६०४ ।। अतोऽनेकाचः । ४ । १ । ७६ । अकारांतादनेकाचो दो मत्वर्थे वा ठेनी त्यो भवतः । दंतोऽस्यास्तीति दंतिकः । दंती । दंतवान । छत्रिकः । छत्री | छत्रवान् ॥ अतः परं प्रायशः स्त्रार्थिकास्त्याः । तत्र विशेषणं प्रकृतेर्विज्ञायते । तच | त्येन योत्यते ।
६०५ || किंस्निबोरद्वयादिवैपुल्यात् । ४ । १ । १०८ । किमशब्दात स्निसंज्ञकात् द्वघादिवर्जितात् बहुशब्दाचावैपुल्यवाचिनो वक्ष्यमाणास्त्याः भवति । इत्ययमधिकारः "ते सुपः" इत्यतः प्राम वेदितव्यः इति वर्तमाने
६०६ ॥ कायास्तस । ४ । १ । ११३ । किमादिभ्यः फांतम्यभ्स भवति । कस्मादिति विगृह्य ---तस । पूर्वस्य सुपः उप । "ते सुपः" इति सुप्संज्ञायां पुनस्त्यदादिकार्य । कुस्तसारिति कादेशः । कुतः । एवं सर्वस्मात् सर्वतः । विश्वतः | यतः । ततः । | अस्मात् इतः । इदम इशिति इशादेशः । एतस्माद् अतः |
६०७ ।। अश ४ । १ । ११२ । एतदोऽशित्यादेशः स्यात् । शकारः सर्वादेशार्थः । बहुभ्यः- बहुतः । तसादाविति भावे स्त्रियामप्येवं रूपं । तसाद्यंतस्य शिलात् सुप उप ॥