________________
२२०
जैनेंद्रप्रक्रियायो
लिहिच सकारादौ परे यो इल् सस्मिन् परे य इक तस्य किबद् कार्य भवति । इति कित्वात् "ज्युङः" इत्ये न भवति । तुस्सीय ।
७६४ ।। उ ।।१।१०१ । वातस्य धाः सकारादौ सिलौ दें पर किवाद कार्य भवति । कित्वात् गागारित्येप्न भवति । मृषीय । मुच्यासं । मुक्षीय । रुभ्यास | मत्सीय । भुक्षीय । भुज्यासं । युक्षीय । सन्यास | तनिषीय 1 मनिषीय । क्रियास । कृषीय । क्रियासे । क्रिीय । वृतो वेति वर्तमान
७६५ ।। लिङ्गस्याः । ५। १ । २८ । वृषः परयाः लिङ् सि इत्येतयोः दविषययारिला भवति । परिषीष्ट, वृष्टि का। गृयात् ।
७६ ॥ गृहोऽसिव्येकाचो दी।५।१।९५ । गृहेरकाचः परस्य इटी दार्या भवति न चित् स इद लिटि विहितः । मलादेरेिटी दीः । गृहिषीष्ट । गृहींषीष्ट । रिति णिच् । चार्यास । छादयिषीष्ट । लक्ष्यासं । लक्षयिषीष्ट । योज्यास । यज्यासं । अासे । भर्थिोष्ट । वार्यास । ब्रियास । वरिषीष्ट । वृषीष्ट । इत्यादि सविस्त. रमधिगसव्यं ।। लिडुदायिते । भू इति स्थिते-" भूत" अनद्यतने,, इति चानुवर्तमाने
७६७ । परोक्षे लिन् । २३।१०८ अक्षेभ्यःपरावृतं परोक्षं स्वयं साक्षादनधिगसं तत्र परोक्ष भूतेऽनद्यतोऽर्थे धर्त- . मानाद्धोः लिडित्ययं त्यो भवति । टकारी टिइंटरेरिति विशेषणार्थः । इकारो लिट: कसुकानाविति विशेषणार्थः । पूर्ववन्मिबादयः । तेषा
७६८॥ मानां णश्वमयाधुसरणशसुसः।१४१६९। टितो लेरादेशानां माना नवाना यथासंख्यं णश व म थ भयुस अश्