________________
शेषलकारा: ।
२२१
पश् अतुस् उस् इत्येते नवादेशाः भवति । इति णशादयः । णशशवितौ । शिष् सर्वादेशार्थः । परत्वादेपि प्राप्ते - नित्यत्वाद्-“अचि" भ्व-" इति चानुवर्तमाने
७६९ ।। लुकिटोर्युक् । ४ । ४ । ८५ । लुलिटोरचि परतो भवतेर्बुगागमो भवति । ककारोकारावितौ । शेषोऽग एव, इति वर्तमाने -
―7
७७० ॥ द् ि। २ । ४ । ९६ । लिट् चागसंज्ञो भवति । इत्यगस्य वलादेरिंद प्राप्त
७७१ || लिटींध्यस्फाद् किद्वत् । १ । १ । ९३ । इंधेरन्यस्माच धोरस्फादमिति लिटि परत: कितीव कार्ये भवति । इति किवात् - " एकाचः " न वृद्वपः " इत्यधिकृत्य---
७७२ ॥ कित्यूणुब्भ्युकः । ५ । १ । १२५ । ऊर्णुञः श्रयतेरुगंताचे काचो विहिते किति नेट् भवति । इति निषिद्धः
७७३ || भृवृस्तुश्रोर्लिटि । ५ । १ । १२७ । भृ सृवृस्तु दुस्रुश्रु इत्येतेभ्य एव लिटि नेट् भवति नान्येभ्यः । इति नियमान्निषिद्धा निवर्तते । पुनर्भवत्येवेद् | आदरेकाचो द्वे, इत्यधिक्कत्थ-दिडुचकाचि धो:, इति द्विलं ।
1
७७४ पूर्व वः । ४ । ३ । ११ । द्विरुतयोः पूर्वोऽवयषः चसंज्ञो भवति । इति चसंज्ञायां । चस्यादिति वर्तमाने --
७७५ ।। हलोऽनादेः | ५ | २ | १८० । चस्य संबंधिनो हलोऽनादेरुप भवति । इति वकारस्यो ।
७७६ ।। मः । १ । २ । १८२ । चस्य संबंधिनोऽचः प्रादेशो भवति । इत्यूकारस्य उकारः ।