________________
शेषलकारा।
११९
प्रयिषायास्तां । शयिषीरन् । उच्यासं । उच्याव । उध्यार। इत्यादि । नः स्थानिवद्भावेन वचेरनिदर्थः औकार इत्यनिद । बक्षीय । वक्षीवहि । वक्षीमहि । इत्यादि । दीव्यास । दीव्यास्त्र । दीव्यास्म । इत्यादि । व्यतिदीविषीय । यतिदीविषीवहि । व्यतिदीविधीमहि । इत्यादि । वा लिमसाविति वर्तमान- .
७६० ॥ ऊदिद्धयः । ५।१।१०० । ऊदितो धोधू. भश्च परस्य वलादेरि वा भवति । पक्षे इद् । इदपक्षे वरिति वा
। प्रतविषी । प्रसाधीयाह । प्रत्ताने माहे । प्रसविधीष्ठाः । प्रसविषीयास्था । प्रसविषाच, प्रसनिषाद । प्रसचिवीष्ट ! प्रसावषावास्तां । प्रसविधारन् । अनिःपक्षे-इणः पीध्वमिति नित्यं दतं । प्रसोषीय । प्रसाधीवहि । प्रसोषीमहि। प्रसाषीष्ठाः । प्रसाषीयास्था । प्रसाषीट्वं । प्रसोषीष्ट । प्रसाधीयास्तां । साषीरन् । संनयास । संनयास । सनहारम | इत्यादि । औकारस्थादनिट् ।
७६१ ॥ नहीं पः । ५।३ । ६९ । नहेोझलि छ पदांते च धकारी भवति । इति श्लं । नत्सीय । नत्सीयहि । नत्सीमहि । इत्यादि । अभिषूयास । अभिष्यास्त्र । अभिषूयास्य । इत्यादि । सोषीय । सोषीवहि । सोषीमहि । इत्यादि । “अदिभूत्रः" इति ऊदित्वात्पक्षे इद । अशिषीय 1 अशिषीवहि । अशिषीमहि । इत्यादि । अनिदपक्षे-नश्चयादिमा षत्वं ।
७६२ ।। पदोः कस्सि । ५ । ३ । ७९ । प्रकारढका. स्योः ककारादेशो भवति सकारादौ परतः । इति ककारः । भक्षीय ।
अक्षावहि । अक्षीमहि । इत्यादि । निश्चियासं । निश्चियाव । निधिमास्म । निश्चिषीय । तुधास ॥ सीकः, हलाति च वर्तमाने--
७६३ । सिलो दे ।१।१।१०० । दपरे सिस्पे को