________________
२१८
जैनेंद्रप्रक्रियायांव्याख । पच्यास्म । पथ्याः । पच्यास्तं । पथ्यास्त । पच्यात् । एच्या. स्तो । पच्यासुः । एकाच् घस इति "न वृद्धः" इति च वर्तमाने__७५७ ॥ लौदिदचोपच्छुिधिशाहीरुषद्कोवृदयः । ५। । १२३ । लकारत औकारतोऽजताच्च गरिकाचः परस्त अलाधगस्येद् न भवति पत् वि श्रि शी डी रुषद्कं ऊदंत वृदंत भदंत इत्येतान् वर्जयित्वा । औकारेत्त्वात् पचे: सीयुट इद् न भवति । 'पक्षीय । पक्षीवहि ! पक्षीमहि । पक्षीष्ठाः । पक्षीयास्था । पक्षीनं । पक्षीष्ट । पक्षीयास्तां । पक्षीरन् ।। नंद्यास । नद्यास्त्र । नंद्यास्म | इत्यादि । ध्वंसिपीय । ध्वंसिषीवहि । ध्वसिषीमहि । इत्यादि । वियासं ! वियास्त्र । वियास्म । इत्यादि । लौदिदच इत्यतत्वात् व्येन इद् न भवति । व्यासीय । व्यासीबहि । व्यासीमहि । इत्यादि । हूसासं । इयास्त्र । यास्म । इत्यादि ।
७५८ ।। इणः पीध्यंलुइलिटा धो ।५।४। ६३ । इणः परेषां त्रीचं ला लिटा धकारस्य ढकारो भवति । इति दरत्र । व्यक्तिहोघीय { व्यत्तिहोषीवहि । व्यत्तिहोघीमहि । व्यतिहोपीछाः । व्यतिहाषीयास्थां । व्यतिहोघीढ़ । व्यतिहोषीष्ट । व्यक्तिहो. पीयास्तां । व्यक्तिहोषीरन् । हासीय । हासीवहि । हासीमहि । इत्यादि ।
७५९ || लियत् । ४ । ४ । ७० । भूमादीनां किति लिकिपरतः एकारो भवति । विधेयासं । विधेयास्त्र । विधेयास्म । इत्यादि । श्रि-पूर्वः । श्रद्धासीय । श्रद्धासीवाहि । श्रद्धासीमहि । इत्यादि । अद्यासं । अद्यास्व | अद्यास्म | इत्यादि । औकारेदित्वादनिट । व्यत्यत्सीय । व्यत्यत्सीवाहि । व्यत्यत्सीमहि । इत्यादि। "वणनेः" इति पक्षे दत्वं । शयिधीय । शयित्रीवहि । शविषीमहि । शयितीष्ठाः । शयिषीयास्थां । शयिषीवं, शयिषांच्यं | शयिषीष्ट ।