________________
शेषलकाराः ।
सति तदंतस्य धोः लवस्यादिवर्जितस्प कर्मणीय कार्य भवति । यथा कर्मणि दयलिटो भवंति। तथा तत्रापीत्यर्थः । कर्मकर्तर्यपि तान्येबोदाहरणानि भवति । कर्मकर्तृभावाभिव्यक्त्यर्थ स्वयमेवेत्यनुप्रयुज्यते । अनुभूयेऽहं खयमेव | अनुभूयावहे । अनुभूयामहे स्वयमेव | इत्यादि। एवं पच्यते ओदनः स्वयमेव । विलियतीत्यर्थः । इत्यादि नेये।
शत परिषदा द्वितीयः । कर्तरि शेषलकारा नीयते 1 भू इति स्थिते "लोद चाशिषि" इति पक्षे लिङ् । डकारेकारौ पूर्ववदितौ । मिलादयश्च । “ले; सीयुद्" "व्यासुण्मे" इति वर्तमाने
७५४ ॥ किदाशिषि।२।४ । ८६ । माशिष्यर्थे लिमे ग्यासुद कि भवति । शेषोऽग एव इत्यधिकारे लिहाशिषात्यगसंजत्वाच्छचनंत्यसखे न भवतः । स्फादेः स्कोऽते चेति झलि सखं । भूयासं । भूयास्त्र । भूयास्म । भूया: । भूयास्तं । भूयास्त । भूयात् । भूयास्तां । भूयासुः । दविधौ सीयुद् । झटो रजतौ ।
७५५ ।। तयोः सुद् । २।४ । ८८ । लिखादशावयक्यास्तकारश्कारयोः सुहागमो भवति । व्योः ख वल्कारिति यखं । बलादेशिद्धति इट् । त्यादेशयोरिति षत्वं ष्टुवं । . ७५ ॥ घेण्डः । ४ । ५। ६४ । इणः परस्मात् इटो मेश्चोत्तरेषां घीवलुढिटां धकारस्य ढकारादेशो भवति वा । एबवादेशौ । व्यतिभविषीय । व्यतिमविषीवहि । व्यतिभविषीमहि । स्पतिभविषीष्ठाः । व्यतिभविषीयास्यां । व्यतिभविषीछ । व्यतिभविषीदं । व्यतिभावषीष्ट । व्यतिभविषीयास्तां । व्यतिभविषीरन ॥ एधिषीय | रधिषीवहि । एधिषीमहि । एधिषीयाः । एघिषीयास्था । रविवीध्वं । एधिषीष्ट । एविषीयास्तां । एधिपरिन् ॥ पन्यासं । -