________________
- २१६
जैनेंद्रपक्रियायां
आश्यत । भश्येत | अश्यतां । निश्चीयते । निरचीयत । निश्चीयेत । निश्चीयत । तुयते। अतुद्यत । तुद्येत । तुद्यतां । म्रियते । अश्रियत । म्रियेत । त्रियतां । मुध्यते । अमुच्यत। मुच्येत । मुच्यतां । रुध्यते । अरुष्यत । रुध्येत । रुध्यतां । भुज्यते । अभुज्यत । भुज्येत । भुज्यतां । युज्यते । अयुज्यत । युज्येत । युज्यतां ।
७५१ ॥ तमषा । ४ । ३ । ६८ । तनोतेराकारो यकि परतो वा भवति । तायते । तन्यते । अतायत । अतन्यत । तायेत । तन्येत । तायतां । तन्यतां । मन्यते । अमन्यत । मन्येत । मन्यतां । क्रियते । अक्रियत । क्रियते । क्रियतां । विकीयते । व्य| कोयत । विक्रीयेत । विक्रीयतां । संनियंत। समवियत । संनियंत | संप्रियतां । गृह्यते । अगृह्यत । गृह्येत । गृह्यतां । “अगे" स्वामति चानुवर्तमाने ।
७५२ ॥ णः । ४ । ४ । ५६ । णेः खं भवत्यगे परतः । चार्यते । अचोर्यत । चोर्येत । चोर्यतां । छाद्यते । अछाद्यत । छायेत । छाद्यतां । लक्ष्यंत | अलक्ष्यत । लक्ष्यत । लक्ष्यत । योज्यते । अयोज्यत । योज्येत। योज्यतां । युज्यते । अयुज्यत । युज्येत । युज्यतां । अर्च्यते । आर्च्छत । अयेत । अर्च्यतां । णिजभावेऽप्यविशेषः । वार्यते । अवार्यत । वार्येत । वार्यतां । म्रियते । अवियत । श्रियंत | 1 त्रियतां । इत्यादि सप्रपंच मवगम्यायं ॥ अपि च कस्यचित् धीः कश्चिदर्थभागः कर्मस्थप्रधानः फलरूपी विक्केदादिः । कश्चिद् कर्तृस्थप्रधानः भावना क्रियाधिश्रयणादिः । तत्र यदा कर्मस्थं स्वस्यार्थभागे सुकरत्वेन वा कर्मण्यध्यारोपितायां भावनायां धुर्वर्तते, तदा कर्मकर्ता भवति । तत्र लकारे
1
७५३ | कर्मबल्लेऽस्रादीनां । २ । १ । ७६ । कर्मकर्तरि लफरो