________________
एध्येत । एण्यतां । पच्यते । अपच्यत । पन्येत । पच्यतां । नंद्यते । अनंत । नयता नंद्यतां । "हलङ्गः डिल्य नदितः, इति नखं । प्रश्नस्थत । प्राचस्यत । प्रध्यस्येत । प्रध्वस्यतां । एचोऽश्या इत्यधिकृत्य. ७४६ ॥ व्योलिटि । ४ । ३ । ५५ । व्यत्रो धोरलि. टि अशिद्विषये आस्त्रं भरति । स्वब्बच्छ्यादेरिति साचो यण इक् । इलो यणिक इति दी: । वीयते । अबीयत । चीयेत । बीयतां । "शि क्छित्यय" इति वर्तमाने--
७४७॥ दीव्यवद्र। ५। २ ! १४८ । स्थावद यकारे अगयकारे च गोदर्भिवति । हूयते। अहूयत । हूयेत ! हूयतां हायते । अहायत । हायेत । हायतां । "ईय" इति वर्तमाने
७४८ ।। भूमास्थागापाहासा हलि।४।४।६९ । भसंबकानां म! स्था गा पा हाक मा इत्येतेषां च धूनां हलादौ क्तिसंगे परतः ईस्त्र भवति । विधीयते । यधीवत । विधायेत । विधीबता । अद्यते । आद्यत । अद्येत । अद्यतां ।
७४९ । यि डिस्यगर । ५ । २। १४५ | शाडो यकारादौ डिति परतः अयबादशा भवति । अधिशय्यते । अध्यशभ्यत । अधिशम्येत। अधिशग्यता। क्तिस्येऽदोऽग जन्धिरिति वर्तमाने___७५० ॥ वस्तेर्वच भूः । । । ४ । ११ । अनोऽस्तेश्च यथासंख्यं वच् भू इत्यतावादेशी भवलोऽगे परतः । स्वब्वच्छ्याबरिति साचो यण इक् । उच्यते । औच्यत । उच्येत । उच्यतां । वीव्यते । अदीव्यत । दीयेत । दीव्यता । प्रसूयते । प्रास्यत । प्रसूयत । प्रसूयतां । सन्नह्यते । समनात | सम्न त । सन्नह्यतो । अमिष्यते । अभ्यध्यत । अभिषूयेत । अभिषूयतां । अश्यसे |