________________
१६६
जैनेंद्र प्रक्रियायां
रात्र - वराणसाया अदुरभवा वाराणसी नगरी । विदिशाया अंदरभवं वैदिशं नगरं ॥ चक्षुषां ते इति विगृ
५३२ ।। शेषे । ३ । १ । ९९ । अपत्यादिभ्यश्चतुरर्थान्तेभ्योऽन्यः शेषः । तस्मिन् शेषेऽर्थे विशेषे यथाविहितं व्यो भवति । इत्यण । चाक्षुष रूपं । एवं श्रावणः शब्दः रासनो रसः, दर्शिनं, स्पार्शनं च द्रव्यं, हर्षादि पिष्टा दार्षदाः सक्तवः ॥ सर्वस्मिन् खोके जातः कृतो भवो बेति विगृहे-
-
५३३ । लोकद्य्यध्यात्मादिभ्यष्टुरा ३ । २ । १६८ । ठोकरध्यात्मादिभ्यश्च शेष ठण भवति । ठस्य इक ।
५३४ ॥ अनुशतिकादीनां ५ | २ | २४ | अनुशतिक इत्येवमादीनां गूनामवयवयोः पूर्वोत्तरपदयोरचामादेरच ऐन्नवति इति णिति परतः । सार्वलौकिकः । पारलौकिकः । ऐहलौकिकः ॥ आरमन्यवीति विगृहे - सुबर्थे हसे "अनः" इत्यः सतिः । "नः" इति टे: स्खे कृते---अध्यात्मं भवः - आध्यात्मिकः । एवं – आधिदैविकः । आधिभौतिकः ॥ समाने भव इति विगृह्य --
५३५ ॥ समानात्तदादेव ३ । २ । १६९ | ठण 1 पूर्ववदन्यत् | सामानिकः । एवं सामानग्रामिकः । एवं सामानदेशिकः || श्रुत्रे जात इति विगृह्य
५३६ । तत्र जातः ३ । ३ । १ । तत्रेति ईपसमर्थात् जात इत्यस्मिन्नर्थे यथाविहितमणादयस्त्या भवंति । स्वजन्मन्यनपेक्षित परव्यापारः कर्तृभूतो जातः । प्राग द्वारण - - श्रौत्रः । एवं माथुरः ॥ उत्से जातः ।
५३७ | उत्सादेश्चात्र । ३ । १ । ९७ । आत्सः । एवं औदषाहः ॥ राष्ट्रे जात: