________________
शेषिकाः ।
-
५१८ || राष्ट्रद्रोतराव घेत्यादञ् ३ । २ । १०० । राष्ट्र दूर उत्तर इत्येतेभ्यो यथाऽसंख्यं घ एत्य महज इत्येते त्या भवति । इति घस्तस्य इय- राष्ट्रियः । एवं दूरे जातः - दूख्यः । उत्तरास्मन् जातः-- औत्तराहः ॥ ॐ कृतः लब्धः कीतः संभूतो वेति विगृह्य तत्रेति वर्तमान
५३९ ॥ कृतलक्री संभूताः ३ । ३ । १७ । तंत्रि ईएसमर्थात् कृतादिष्वर्थेषु यथाविहितमणादयस्याः भवति | स्वभावनिष्पत्तावपेक्षित परव्यापारः कर्मभूतो भात्रः कृतः, सामान्येन प्राम लब्धं, मूल्येन संप्राप्तं क्रीतं संभूतिः संभावना, अवक्लृप्तः तत्क्रियाकर्तृभूतः संभूतः । पूर्ववदणादयः । श्रीघ्नः, औत्सः, राष्ट्रिय दूरेत्यः, ओत्तराहः ॥ कत्रौ जातः इति विग्रहे
'
+
—
५४० || कत्रयादेः । ३ । २ । १०४ । एम्यो ढक स्याच्छेत्रे | ढस्य एय-कात्रेयकः । एवं नद्यादेर्दण - नादेयः ॥ श्रन भवः इति विगृह्य — तत्रेति वर्तमाने -
-
५४१ || भवः | ३ | ३:१। तत्रतीसमर्थात् भव इत्यस्मिन्नर्थे यथाविहितमणादयस्याः भवति । सत्तार्थो भवार्थः । पूयंत्रच्छेषं । श्रोन्नः, औरसः, राष्ट्रियः का पफः नादेयः ॥ दिशि भव इति विगृह्य --
וי
५४२ || दिगादेर्यः ३ | ३ | ३२ । दिगित्येवमादिभ्यः ईपसमर्थेभ्यः शेषे भवार्थे यो भवति । दिश्यः । एवं वर्गे भवः वयेः ।
५४३ || देहगाव | ३ | ३ | ३३ | देहावयवस्य ईसमर्थभ्यः शेषे भवार्थे यो भवति । अणादेरपवादः । कंठ भवः क