________________
१६८
जैनेंद्रप्रक्रिपायां
पत्र्यः । एवं-ओष्ट्रयः, दंत्यः, पाण्या, पथः ॥ अंतरमारे भव इति विगृह्य-हादिति वर्तमाने
५४४ ॥ अंतःपूर्वान्न ३ । ३।१०। इसादतःशब्दपूर्वात् भवार्थे ठञ् भवति । अगारस्यांत; अंतरगारं। "पारमध्येऽन्तस्तया" इति हसः । पूर्वदन्यत् । आंतरगारिकः। एवं-आंतर्गेहिका, मातापुरिकः ।। श्रुध्नादागत इति विगृह्य
५४५ ॥ सत आगतः।३।३। ५६ । तत इति कास. मर्थात् आगत इत्यस्मिन्नर्थे यथाविहितं त्यो भवति । शेषं पूर्ववत् । श्रीना, राष्ट्रियः, नादयः । शुस्कशालाया अगतमिति विगृशठणिति वर्तमाने
५४६ । आयस्थानात् । ३।३।६०। स्वाभिमायो भाग भायस्तस्योत्पत्तिस्थाननाचिनः कासमर्थात आगतेऽर्थे ठण भवति । पूर्ववच्छे । शोल्कशालिक एवं-आपणिक | आकरिक। गौल्मिकं ।। श्रृंश्नो निवासोऽस्येति विगृह्य
५४७ ॥ सोऽस्य निवासः। ३।३ । ७४ । स इसि यासमर्थात् निवास इत्यस्मिन्नर्थे यथाविहितं त्यो भवति । धौनः । राष्ट्रियः । नादेयः । भद्रबाहुणा प्रोक्तमिति विगृह्य--
५४८॥ तेन मोक्तं । ३।३।८५ | तेनेति भासमर्थात् प्रोक्तमित्यस्मिन्नर्थे यथाविहित त्यो भवति । प्रकर्षेण व्याख्यातमप्यापितं वा प्रोक्तं । भाद्रबाहवाण्युत्तराध्ययनानि ॥ पाणिनिना प्रोतमिति विगृह्य
५४९॥दोछ । ३।२।१२५ । दुसंझकालैषिकेऽर्थे छो भवति । छस्य ईयू | को दुः!
माम