________________
उणाधिकारः 1
१९९
६५० ॥ यस्यादवाद्यैन्दुः | १ | १ | ८३ | यस्य शब्दस्याचां मध्ये आदिरजैषु भवति स दुसंतो भवति । इत्यादिमा विहितः । पूर्वषच्छेषं । पाणिनीयं । पूज्यपादीयं । पाणिनीयं वेस्पधीते वेति विगृह्य – तद्देत्यधीते" इत्यण् । प्रोक्तादित्युप् । पाणिनीयः छात्रः । एवं--पूज्यपादयश्छात्रः ॥ समंतभद्रेण कृतमिति विगृा
५५१ || कृते थे | ३ | ३ । ९९ । तेनेति भासमर्थात् कृते प्रथेऽर्थे यथाविहित त्यो भवति । सामंतभद्रं वार्त्तिकं । वाररुचानि वाक्यानि ॥ उपगोरिति विश
५५२ ।। तस्य स्वं । ३ । ३ । १०२ । तस्येति तासमर्थात् स्वमिति द्वितीये संबंधिनि यथाविहितमणादयस्त्या भवति । पूर्ववच्छेषं । औपगवं । एवं कापटवं । औत्सं । गांगं । बार्हस्पत्यं । राष्ट्रिय | कात्रेयकं । नादेयं ॥ भस्मनो विकार इति विगृझ
५५३ ॥ तस्य विकारः | ३ | ३ | १२३ । तस्येति तासमर्थात् विकार इत्यस्मिन् अर्थे यथाविहितमणादयो भवति । तस्येति वर्तमाने पुनस्तस्यग्रहणं शेष इत्यस्य निवृत्यर्थ । “नः" इति टेः खं प्राप्तं " अनः” इति प्रतिषिद्धं । भास्मनः । एवं मार्दिकः ॥ अक्षैदीव्यतीति विग्रहे- प्राग्याणिति वर्तमान
५५४ ॥ तेन दीव्यत्खनज्जयज्जितं । ३ । ३ । १५३। तेनेति भासमर्थात् दीव्यति खनति जयति जिते चार्थे ठण् भवति । आक्षिकः । एवं - शालाकिकः । अभ्रया खनति अभ्रिकः । एवं कौदाखिकः । पाशकैर्जयति जितो या पाशकिकः । आक्षिकः ।