________________
१७०
जैनेंद्रप्रक्रियाय
सेनेति करणे भैषा नान्यत्रानमिधानतः ॥ दध्ना संस्कृतमिति विगृध
५५५ || संस्कृतं । ३ । ३ । १५४ । तेनेति भासमर्थात् संस्कृतमित्यस्मिन्नर्थे ठणु भवति । सतः उत्कर्षाधानं संस्कारः । दाधिकं । एवं शार्ङ्गवेरिकं । मारीचिकं । ओपाध्यायः शिष्यः । वैदिकः ॥ || उडून तरति इति विगृह्य
A.
५५६ || तरन् | ३ | ३ | १५६ । तेनेति भासमर्थात् तरत्यर्थे णु भवति । भडुपिकः । कांडप्लात्रिकः । गौपुच्छिकः । हस्तिना गच्छतीति विगृध
६५७ ।। चरन् | ३ | ३ | १५८ । तेनेति भासमर्थात् च गच्छति भक्षयति चार्थे ठप भवति । हास्तिकः । एवं कटिकः । दध्ना भक्षयति दाधिकः । एवं शारिकः ॥ शब्द करोतीति विगृ-
५५८ || शब्ददर्दुरललाटकुक्कुट ट् रूढौ । ३ । ३ । २०१ । शब्द दर्दुर ललाट कुक्कुट इत्येतेभ्यः इप्समर्थभ्यष्ठणु भवतिरू रूढिकियाभिषे विषये । शाब्दिकः वैयाकरणः । शब्दमविनष्टं जानन्नुच्चरतीत्यर्थः । एवं ददुरं वादिनं करोतीति दार्दुरिकः । ललाटं पश्यतीति लालाटिकः सेवकः । कुक्कुटी पश्यतीति कोक्कुटिकः । कुक्कुटीवाल्पेन देशेन गच्छन् संयतो भिक्षुरुच्यते || अपूपाः पण्यमस्येति विगृहे
५५९ ।। तदस्य पण्यं । ३ । ३ । २०६१ तदिति वाममर्थात् अस्येति तार्थे य्ण भवति यत्तद् वांतं तद् पण्य भवति । आपूर्तिकः । शाष्कुलिकः । लाडकिकः । पण्पार्थस्य वृत्तावतर्भावात् तदप्रयोगः ॥ नृत्त शिल्पमस्येति वितृहे----8दिति वर्तमाने ---