________________
ठणाधिकारः ।
५६० ॥ शिल्प। ३।३।२०९॥ तदिति वासमर्थात् अस्येति साथै ठण भवति यद् सद् वति ताचेच्छिल्पं विज्ञान भवति । नार्तिकः । वादनिका । मृदङ्गवादनं शिल्पमस्येति मार्दशिकः । मौरजिका । पाणविकः | वादनशिल्पार्थयोवृत्तावंतर्भावादप्रयोगः || अपूपाः शिल्पमस्येति-तदस्येति वर्तमाने
५६१॥ शीलं ।३।३ । २१६ । तदिति वा समर्थात् अस्येति तार्थे ठण भवति यत्तद्वातं सचम्छीलं खभावो भवति । भा - पूपिकः । तद्भक्षणशील इत्युच्यते । तत्स्थस्य ताच्छब्दयात् । एवं-शा कुलिकः । साम्बूलिकः ॥ छत्रं शीलमस्येति विग्रह
५६२ ॥ छत्रादेरन । ३।३।२१७ । छब इत्यंषमादिभ्यस्तदस्य शालमित्यस्मिन् विषये अञ भवति । छात्रः । छथवत् गुरुछिद्राच्छादनप्रवृत्तः शिष्यः उच्यते । एवं शिक्षाशीलः शक्षः | भिक्षाशीलः भैक्षः | शुल्कशालायां नियुक्त इति विगृह्य--
५६३ ।। तत्र नियुक्तः । ३।१२२६ । ततीप्समर्थात् नियुक्त इत्यस्मिन्नर्थे ठण भवति । नियुक्तोऽधिकृतो यात इत्यर्थः । शाल्कशालिकः । आपणिकः । आक्षपटलिकः दौवारिक:-"द्वारादेः" इत्याव । स्थं बहतीति विगृह्य---
५६४॥ तद् बहन् रयमासंगायः ॥ ३।३।२३२ । तदितीपसमर्थात् स्थशब्दात् प्रासंगशब्दाच वहत्यर्थे यस्त्यो भवति । रम्यः । वरसानां स्कंधे प्रासज्यते इति प्रासंगो ‘युक्तः । तद्वति प्रासंग्यः || धुरं वहालेति विगृह्य
५६५ ।। धुरो दण् च ३ । ३ । २३३। धुर इत्येतस्मादिप्समर्थात् वहत्यथै दश भवति यश्च । धौरेयः । धुर्यः || सामान साधुरिति विगृह्य