________________
जैनेंद्रप्रक्रियायां
५५६ ॥ तत्र साधुः ३।३।२४९ । सधेतीप्समर्थात् साधुरिस्यास्मिन यो भवति । "म" इति टे। खं प्राप्त
५६७ ॥ येकी ४।४।१७८ । भावकर्मभ्यामन्या ये टिखं न भवति । सामन्यः । एवं अमन्यः । कर्मण्यः । शरण्या । सभ्यः । साधुः समर्थः प्रवीण: उपकारको वा | बरसेभ्यो हितमिति विग्रह
५६८ ॥ तस्मै हिते राजाचार्यबामणवृष्णः३।४।७॥ तस्मा इत्यपसमर्थात् राजादिवर्जितात् हित इत्यस्मिन्नर्थे यथाविहितं प्राक् ठणश्छ इत्यादिस्यो भवति । पत्सीयः । करायः । उष्ट्रीयः । पित्रीयः ।
५६९ ।। सुमावदोर्यः । ३ !५!! सगादेशबागच्च मृदो यस्यो भवति । युग्यः । पिचव्यः कार्यासः ।
५७० ।। माण्यंगरथखलयवमाषवृषवाह्मतिलायः ।
३।४।८। प्राध्यगवाचिभ्या रथादिभ्यश्च तस्मै हित इत्यस्मिन् विषये यो भवति | देतेभ्यो हितः दत्यः । एवं-कम्यै । चक्षुष्य । नाभ्यं तैलं । रथ्या भूमिः । खल्यमग्निरक्षणं । त्यस्तुषारः । माथ्यो बारः । वृष्यं क्षीरपानं । ब्रह्मण्यो देशः । तिल्यं वात्या # सप्तत्या क्रिीतमिति विगृहे
५७१ ॥ मृत्यैः कोत । ३ । ४ । ४५ । मूल्यवाचिनी निर्देशादेव भांतान्मृदः क्रीतमित्यस्मिन्नर्थे यथाविहित अहरिण इत्येवमादयस्त्याः भवति ॥ साप्ततिक । माशीतिक । नैष्किकं । पाणिक । प्रस्थस्य वाप इति विग्रहे
५७२ ॥ तस्य वापः । ३।४। ४६ । सस्येति तास