________________
भावार्थाः । मर्थात् बाप. इत्यस्मिभ पपाविहितं त्यो भवति। इति ठण | प्रालिकं । कौटुंबिक । दौणिकं ।। राजानमर्हताति विप्रहे
५७३ ॥ इपोहे व कुत्ते ।।४।१३२ इप इतीपसमर्थात् अर्ह इत्यस्मिन् अर्थे वत् भवति यत्तदह इति सच्चेकृित्यं को किया पाधि ! जगा स्नल राजतायोम्पमस्य राज्ञः धृत्तमित्यर्पः । एवं-कुलानवत् । साधुवत् ।
५७४ ॥ सुप इवे । ३ । ४।१३३। सुबंतार्दिवार्ये वत् भवति । सादृश्यमिवार्थः। तच्चेद साश्य कृत्य क्रिया विषय भवति । क्षत्रिय इव क्षत्रियवदू युध्यते । देवमिव देववद् गुरुं पश्यति । साधुनेव साधुवदाचरितं देवदत्तेन । पात्राय इव पात्रवद् अपानवाय दत्तं । पर्वतादिव पर्वतवत् कुतुपादवराहति ।
७५ ॥ तत्र ।३।४।१३४ । तत्रेतीप्समर्थात् इवाऐं वद् भवति । मथुरायामिव मथुरावन्मान्यखटे प्रासादाः । पाटलिपुत्रवतू साकेते परिखा । अक्रियार्थोऽयमारंभः ।
५७६ ॥ तस्य । ३ । ४१ १३५ । तस्येति तासमर्थात् इवार्थे वद् भवति । देवदत्तस्येव देवदत्तवत् जिनदत्तस्य गावः । राजवत् जिनदप्तस्य दंताः ।
५७७ ।। भावे त्वतल ।। 81 १३६ । तस्येति तासमार्थात् भावऽभिधये स्वतल इत्येतो त्यौ भवतः । भवतोऽस्मादभिधानप्रत्ययौ इति भावः । शब्दप्रत्ययप्रवृत्तिनिमित्त का भावः । खांतं स्वभावतो नपुंसकलिगं तलतः स्त्रीलिंग। 1 गोत्रिः गोत्वं । गोता। अत्र सामान्य भावः । शुक्लत्वं, शुक्रता पटस्य--अ गुणः । शुक्लव शुक्लता रूपस्य-अत्र गुणसामान्यं | पाचकावं पाचकता । औप