________________
चातुरथिकाः। ५२७ ॥ तद् वेश्यधीते । ३ । २ । ७२ । तदिति इपसमर्थात् वेतीत्यस्मिन् अधीते इत्येतस्मिंश्वा यथाविहितं त्यो भवति । इत्पण । मैमित्तः । एवं-मौहूर्तः । व्याकरणं वेशीति विगृह्यतेनैवाणि-आदरैपि प्राप्ते
५२८ पदे व ऐयौन । ५।३।९। पदे परतो चामादरचः स्थाने निष्पन्नयोर्यकारवकारयोरेय और इत्येतावादेशी भवतो पति णिति परतः । पैयाकरणः । एवं-सोयागमः | सद्धांतः। छान्दसः ।। उदुम्बरा अस्मिन् देशे संतीति विगृह्य... ५२९॥ सोच स्तीति देवः स्वौ ३ । २ । ८४ । स इति वासमर्थात् अत्रेतीबर्थे यथाविहित त्यो भवति, योऽसौ बांतः स चेदस्ति, यः ईपानिर्दिष्टः स वेदेषाः, समुदायेन बेसमा गम्यते । औदुबरं राष्ट्रं । एवं वाल्व, पार्वतं ।। कुशाम्बन निईतेति विगृहे_५३० ॥ तेन नित्तः ३ । ३ । ८५ । तेनेति भासमर्यात् निवृत्त इत्येतस्मिनथे यथाविहितं त्यो भवति देशः हो । इत्यण । कौशाम्बी नगरी । कर्कदैन निवृत्ता काबंदी । मकंदेन निवृत्ता माकंदी। सगरैः सागरः ॥ ऋजुनावो निवासः । इति विगृध
५३१ ॥ तस्य निवासादरभवी ।।२।८६ । तस्येति तासमर्शनिवास इत्यस्मिन् अदूरभव इत्यस्मिंश्वार्थे पथावि - हितं त्यो भवति । इत्यण । आर्जुनावं नगर । उदिष्टस्य निवास भौदिष्टः । सकलाया निवासः साकलं नगरं । मरे भवोऽदरममः ।