________________
जैनेंद्रप्रक्रियायोबतायें व्या यो भवति । टकारो अयर्थः । णकार ऐवर्थः । ए: हात्परत्वादैपु । कार्य हविः । एवं-सौम्य । स्त्रियो दित्वाम्की । कायी दिक। सौमी | "हलो इतः" इति यखं ।। वाणां समूह इति विग्रह
५२१॥ तस्य समूहः ३।२।३८ । तस्येति तासमर्थात् समूह इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । इत्यण । पूर्ववोमं । बाके । एवं काकं । वारिपत्यं । वानस्पत्यं । "यमदित्यदित्यादित्यपतियोर्योऽणपवादे चास्त्रे" इति व्यः । आग्नेयः-कल्पग्नेणिति ढण, प्य । हस्तिनां समूह इति विग्रहे
६२३ ।। इस्तिफवच्यचिताच ठण । ३ । २।४३ । इस्तिन् कवचिन् शन्दाभ्यां अचित्तवाचिम्यः केदारशब्दाच्च तस्य समूह इत्यस्मिन् विषये ठण भवति । ठस्य इक । भस्पाऽमोऽखं । "डिति देः" इतीति च वर्तमाने
५२४॥न: ४।४ । १४२ । नकारातस्य गोर्भस्य टेः ख भवति इति परतः । हास्तिकं । एवं-कवचिनो समूहः कारचिकं । अचित्तभ्यः-अपूपानां समूहः-आपूपिकं । शाहकुलिकं । केदाराणा समूह कोदारिक।
५२५५ धेनोरनत्रः३।२।४४ । धेनुशब्दात समूहेऽर्थे ठण भवति न चेत्स धेनुशन्दा नत्रः परा भवति ।
५२६ ॥दोसिसुंसुगशश्वदकस्मात्तः कः ५।२१६ । दोसुशब्दात् इमुस् इत्येत्रमंताद् उगताच शश्वद् अकस्माद् शब्दवर्जितात् सकारांताछ पारस्य ठस्य ककारादेशो भवति । धेनुकं । सपना इतिः किं ! अधिन || निमित्तं वेसीति विगृह्य---- .