________________
रस्कार्थकाः। ५१६॥ सास्य पार्णमासीति खौ ३१२।२३ । सेति मासमर्थादस्योति सार्थे पथाविहितं त्यो भवति यद् तद् वतिं सा चेत् पौर्णमासी । इतिशब्दो चित्रमावस्तेन मांसदभामे सबसर सवत्सरपर्वणि वा त्य: | त्यांतेन चेत्संज्ञा गम्यते । पूर्वत्रग्छेषं 1 पौषो मासः, पौषोऽईमासः, पौषः संवत्सरः । एवं-माघः ॥ महन् दवताऽस्येति विगृहे-सास्येति वर्तमाने
५१७ ॥ देववा। ३।२।१६ । सेति वासमर्थादस्यति तार्थे यथाविहित त्यो भवति यद् तद् यतिं सा चेत् देवता भवति । पूर्ववदन्यत् । आईतः । एवं-जैनः नरेंद्रं हविः ॥ अमिक्ष विष्णुष देवताऽस्येति विग्रह द्वेकानि च कृते देवतार्थेऽण | "सिंधुभगे द्वयोः" इति वर्तमाने
१८॥ देवतानां हानि ५१२।२६ । देवताना इयोः पदयो झानि विषये ऐब भवति | आग्नावष्णयं । एवं आग्निमारुतं । आग्निवारुण | "नेप्यविश्विद्रे' इति डानीत्वयोनिषेधः । अयेंद्री देवतेऽस्येति विगृह-अण।
६१९ ॥ द्रवरुणस्यात।५।२।२७ । अवर्णोतात देवतात् परस्य इंद्रशब्दस्य वरुणस्य चाचामादरच ऐप न भवति । आग्नेद्रः । एवं-ऐंद्रावरुणः । त्रिलिंगष्यपि योज्य ।। महेंदो देवतास्पेति विग्रहे
५२०॥ महेन्द्रादू घाण च।३।२।३१४ महेन्द्रशब्दादेवतार्थे प अ ा इत्येतो त्यौ भवतः चकाराच्छश्च । यस्य इय, छस्य ईन् । महेंद्रियः। महिंद्रा महेंद्रीयः ।। को देवताऽस्पेति विमहे
६२१॥कसोमादयण । ३।२ । १२ । कसामान्यां दे