________________
जैनेंद्र प्रक्रियायांहितं त्यो भवति । इत्यण । पूर्ववच्छेषं | कौमुंभः पटः। कौमुंभ वस्त्र | कौमुंभी शाटी । एवं-कात्रायः ! हारिद्रः || लाक्षया रक्तमिति विगृह्य---- - ५१२ ।। लाक्षारोचनाण। ३ । २।२ । लाक्षारोचनाभ्यो भासमर्थाभ्यां रक्तेऽर्थे ठण भवति ।"इक टः" इति ठस्येकादेशः। लाक्षिकः । एवं नौनिकः। पूर्ववत् त्रिलिंगे योग्य । शकलेन रक्त. मिति विगृहे.
५१३ ॥ कलकर्दमादा । ३ । २।३। शफलकर्दम 'इत्येताभ्यां भासमीभ्या रक्तार्थे ठण वा भवति । पक्षेऽण् । पूर्ववदन्यत् ॥ शालिकः, शाकलः । एवं कार्दमिका, कार्दमः ।। गुरुदयेन पुष्यण युक्तः संवत्सर' इति विगृह्य-तेनेति वर्तमाने
१४ ॥ गुरुदयाद् भाद् युक्तोऽन्दः।३।२।५। गुरुवहत्यतिरुदेति यस्मिन् नक्षत्र ताचिनी भासमर्थात् युक्त इत्यतस्मिन्नर्थे यथाविहितं सो भवति योऽसो युक्तः स चेदन्दः सबत्परः स्यात् । इत्या। परित्यत्र । "तैपौष में 'इति यखें । पौषः संवसर, पोपं वर्ष । एवं-काल्गुनः संवत्सरः, फाल्गुन वर्षे || पदोपतेन पुष्यण युक्तः काल इति विगृह्य
५१५ ।। चद्रोपेतात्काल।३।२।६। यस्य नक्षत्रस्य क्षेत्र चंद्रो वर्तले तन्नक्षत्रं चंद्रोरतं । तद्वाचिनो भासमर्थात् युक्त इत्येतस्मिन्नर्धे यथाविहितं सो भवति योऽसौ युक्तः स चेत् कालो भवति । पूर्वरदन्यत् । पौषः कालः, पौषोऽहोरात्र, पौषमहः, पषी रात्रिः । एवं-माघः कालः, माघोऽहोरात्रः, माघमहः, माधी निः ॥ पौत्री पौर्णमामी अस्य मासस्य इति विगहे