________________
रकाचर्यकाः । ५०७ ॥ हलो हतः । ४।४।१५४ । हलः परस्य हसंबंधिनो यकारस्य खं भवति रुपां परत: । गार्गी। गाग्यौं । गगार्ग्यः । इत्यादि ।
५०८ ॥ फट ।३।१।२०। यत्रंतान्मृदा स्त्रियां वर्तमानात् फट् यो भवति । टकारः स्त्रियां व्यर्थः । फस्यायम् । इटिड्ढाणनित्यादिना की, णवं | गाायणी । गाायण्यो । गार्यायण्यः । इत्यादि । युवापत्यविवक्षायां-गर्गस्यापल्यं युवेति विगृह्य "यजिनः" इति गार्यशन्दात् कण | पूर्ववच्छेषं । गाायणः । करीषस्येव गंधो यस्येति बसे-इवार्थस्य वृत्तावतर्भावादिवशन्दस्याप्रयोगः । "सुपूत्युत्सुरमर्गुणे गंधस्यः" इति वर्तमाने
वोपमाबाद ।। १० । पानधाचिनः परस्य गंधस्य वसे सात इकारादेशो भवति वा। तदा-करीषगंधेरपत्यमिति विगृह्य- तस्यापत्यमित्यण । कारीगंधः । एवं कौमुदगंधः । यदा न सांतस्तदा-करीषगंधस्थापत्य "इवतः"रती । कारीषगंधिः । एवं-कौमुदगंधिः । स्त्रियां
५१० ॥ भ्योऽक्षु रूपांत्ययोर्मोनाणियोः । ३ । १।८४ । अक्षु मध्ये रूपांत्यो गोत्रेऽनाः विहिती याणित्री तदंतस्य दृद्धस्त्रियां वर्तमानस्य ष्य इत्ययमादेशो भवति | षकारः "ध्यस्येश बेऽहत्के मातरि" इति विशेषणार्थः । ततः टाप | कारीषगंध्या 1 एवं-कौमुदगंध्या ।। कुसुभेन रक्तमिति विगृह्य
११॥ तेन रक्तं रागात् । ३ । २११। रज्यतेऽनेन स रागः । कुसुमादिद्रव्यविशेषः । शुकस्य वर्णीतरापादनमिह रेजार्थः । तेनति शासमीत् रागशाचिनो रक्तमित्येतस्मिन्नऽर्थे यथावि.