________________
२०४ जैनेंद्रप्रक्रियायादुर्वर्जिताद गैरतःशब्दाच्च परस्य विकृते कारस्य णकारों भवति । इति णत्वं परिणयानि | परिणझाव । परिधाम । इत्यादि | परिणो | परिणायावहै । परिणामहै | इत्यादि | इति दिवादिः ।।
पूल आभिषवे । मंथन पीडिन याऽभिषवः सकार इत ध्वादः ष्ण इत्यादिना सकारः। पूवल्लडादयः । - ७१७ ॥ स्त्रादेः श्नुः ।२।१।८७ । स्वादिभ्यो धुभ्यः कतर गे परतः इनुर्विकरणो मध्ये भवति | शकारः शित्कार्यार्थः । तेन-गे पीति जिंावादेष न भवति | उतोऽस्मादिति वर्तमाने- ७१८ ।। वा म्वो ख । ४।४।१०५ । अस्फात्परो य उकारस्तदंतस्य गोर्निमित्तभूतस्य खं वा भवति वकारादौ मकारादी च परतः | इति पक्षे-उतः खं | एवं वहिमस्खोरपि । सुनोमि [ सुन्वः सुनुवः सुन्मा सुनुमः | सुनौषि | सुनुथः, सुनुथ | सुनोति [सुनतः सुन्वति | सुन्चे | सुबहे | सुनुवहे । सुन्महे सुनुमहे | मनुषे | सुन्वाथे ! सुनुचे | सुनुते । सुन्वाते । सुन्वते । अशू व्याप्ती । कारोकाराविती | न शादिति नकारस्य चुत्वनिषेधः | अश्नुवे | अनुवहे अनुमहे | अश्नुषे । अश्नुवाथे | अनुध्ये | अश्नुते | अश्नुवाते | अश्नुवत्ते चित्र चयने | चिनोमि | चिन्वः चिनुवः । चिन्मः : चिनुमा ! चिनोषि | चिनुथः | चिनुथ । चिनोति । चिनुतः | चिन्वति । चिन्थे | चिन्बहे | चिमुबहे ] चिन्महे | चिनुमहे । चिनुषे चिन्वाथ चिनुध्वे | चिनुते | चिन्वाते | चिन्वते । लकि-असुन [ असुन्व, असुनुवं । असुन्म | असुनुम | असुनोः । असुनुतं । असुनुत | असुनोत् | असुनुतां | असुन्वन् | असुन्ति | असुन्वहि । असुनुवहि ! असुन्महि | असुनुमहि । असुनुथाः । असुन्धाथां | असुनुध्वं | असुनुत | असुन्वाता | अमुन्वत | माश्नु