________________
स्वादिः ।
२०५
वि | आश्नुवहि.। आश्नुमहि. ] आश्नुथाः । भानुषा । आइनु: प्यं । आश्नुत । आश्नुवरातां । आश्वत ॥ अचिननं । अचिन्व । चिनुव | अचिन्म । अचिनुम । अचिनोः । अचिनुत । अचिनुत । अचिनोत् । अचिनुतां । अचिन्वन् । अचित्वि | अचिन्त्रहि । अचिनुवाहे । अचिन्महि । अचिनुमहि | अचिनुयाः | अचिन्नाथा । अचिनुचे । अचिनुत । अचिन्वाता | अचिन्वत । लिकि मुनुयां । सुनुयाव । सुनुयाम । सुनुयाः । मुनुयातं । सुनुयात । सुनुयात् । सुनुयातां । सुनुयुः । मुन्बीय । सुन्धीवहि । सुन्वीमहि । सुन्वीथाः । सुन्वीयाथां । सुन्वीच | सुन्वांत । मन्त्रीयातां । सुन्वारन् । अश्नुवीय | अइनुवीवहि | अश्नुवीमहि । इत्यादि | निस पूर्वः । निश्चिनुयां । निश्चिनुयाव | निश्चिनुयाम । इत्यादि । निश्चिन्वीय । निश्चिन्वीवहि । निश्चिन्वीमहि । इत्यादि ॥ लोटि-अभिपूर्वः ।
७१९ ॥ मे सुअसूसोस्तुस्तुभोट्यपि। ५ । ४।४७ गेरिणतात् परेषां सुनौति सुवति स्यति स्तौति स्तुभति इत्येतेषां सकारस्य षत्वं भवति अडागमे मध्ये सत्यसत्यपि । अतो हे.. रित्यधिकृत्य
१२० ॥ उताऽस्मात् । ४।४ । १०४ । अस्फात् परो य उकारस्तदंतादुत्तरस्य हेगुनिमित्तभूतस्योप भवति । अभिपुणवानि । अभिषुणवाव ! अभिषुणवाम । अभिषुणु | अभिषुणुताद् बा । अभिष्णुत । अभिषुणुत । अभिषुणोतु | अभिषुणुतात् वा । भभिषणुतां । अभिषुण्यतु । अभिषणवै |- अभिषुणवानहै ! अभिषुवामहै। अभिषणुस्व । अभियुवायां । अभिषुणुध्वं अभिप्नुणुतां । अभिषुण्वातां । अभिषुण्वतां | विपूर्वः । व्यश्नवै । व्यश्नवावहै ।