________________
२०६
जैनेंद्रप्रक्रियायोव्यश्नवामहै । व्यश्नुष्य । व्यश्नुवायां । व्यनुध्वं । व्यश्नुता व्यश्नुयातां । व्यश्नुवता || निश्चिनवानि । निश्चिनवाव | निश्चिनबाम । निश्चिनु । निश्चिनुतात् वा । निश्चिनुतं । निश्चिनुत । निश्चिनोतु । निश्चिनुताद्वा । निश्चिनुत । निश्चिन्वतु। निश्चिनवै। निश्चिनवावहै । निश्चिनवामहे । निश्चिनुष्व । निश्चिन्वार्था । मिश्चिनव्यं । निश्चिनुतां । निश्चिन्वात। निश्चिन्यता इति स्वादिः।
तुदोन व्यथने-बकारोकाशीवता।
७२१ ॥ तुझ्यः शः २।१। ९१ । तुदादिभ्यो धुम्यः कर्तरि गे शो मत्रति । शपोऽपवादः । शकारः शिकार्यार्थः । सेन गेऽपीति कित्वात् "युकः" इत्येप न भवति । तुदामि । तुदाव: सदामः । इत्यादिः । तुदे । तुदात्रहे । तुदामहे । इत्यादि । म प्राणत्यागे । शदेगाई । इति वर्तमाने
१२२ ॥ मुलुंङलिङोश्च । १।२।६९ । नियतर्गपराल्लुलिकोइच दो भवति । सङ्कतः" इति वर्तमाने
७२३ ॥ रिङ यमलिङ्शे । ५। २ । १५०। गोर। प्रकारांतस्य रिअदेशो भवति । यकि यकारादायगे लिलि शे च । परतः । इति रिङदेशः । म्रिये । म्रियावहे । म्रियामहे इत्यादि । मुचलून मोक्षणे । लुकास्नकाराविती ।। "इदिवोर्नुम" इत्यधिकृत्य
७२४ ।। शे मुचा । ५ । ११३८ । मुचादीना शे परतो नुम् भवति । मुंचामि । मुंचावः मुंचामः इत्यादि । मुंचे । मुंचावहे मुचामहे । इत्यादि । लङ्गि-अतुदं । अतुदाव : अतुदाम । इत्यादि। अनुदे । अतुदावहि । भतुदामहि । इत्यादि । अम्रिये। अम्रियावहि । अम्रियामहि । इत्यादि । अमुचे । अमुंचाव | अमुंचाम । इत्यादि । अमुचे । अमुचामहि । चामहि । इत्यादि । लिखि-देयं । तुदेछ ।