________________
रुधादिः।
२०१५
तुदेम । इत्यादि । तुदेय तुदेवहि । तुदेमहि । इत्यादि । म्रियेयः म्रियेहि | नियेमहि । इत्यादि । मुंचयं मुंचव | मुंचम | मुंचय । मुंचवहि । मुंचेमहि | इत्यादि । लोटि-तुदीन तुदाव तुदाम । इत्यादि । तुद | तुदायहे । तुदामहै । इत्यादि । नियै । म्रियावहै । नियामह । इत्यादि । मुंचानि मुंचाव । मुंचाम । इत्यादि । मुंचे। मुंचावहै । मुंचामहै । इत्यादि ।
इति तुदादिः॥ रुधिों आवरणे । इरादेरितो निवृत्तिः ।
७२५ ।। रुघा नं। २।१ । ९२। धादीनां कतरि मे परत: इनं भवति । शपोऽपवादः । मकारो देशविष्यर्थः । शकारः शित्कार्थः । तेन किवादेवभावः । णत्वं । गेऽसः क्क्तिीति वर्तमान
७२६ ॥ इनऽसः ख । ४ । ४ । १०८ । नमो विकरणस्यास्तेश्च गौरतः खं भवति गे क्छिति परतः । चत्वं ।
७२७ ।। अधः । ५ । ३ । ७७ । दधातरन्यस्माद् झपंताद्धोः परयोः तथा व भवति । इति धत्वं | झलो जश् शशीति पूर्वस्य दत्वं । रुगभि । सुवः। रुंध्मः । रुगलि । रुद्धः । ऐन्द्र । रुद्धि । रुद्धः। रुंधति । रंधे। सुबह | रुध्महे | रुत्से | रुधाथे। रुंचे । रुद्धे । रुधाते । रुंधते । भुजो रक्षाशनयोः । ओकार इत् । इंदितो दः" इति वर्तमाने
७२८ ।। भुजोऽत्रे । १ । २ । ७५ । न त्रायते न पालयतीत्यत्रः । आस्मिन्नत्रेऽत्रातरि वर्तमानात् भुजेर्दो भवति । चौः कुरवं चत्वं । भुजे | भुम्बहे । मुद्धमहे । भुक्षे । भुआथे । भुाध्ये । भुङ । मुआत । मुझते ॥ युधिौं योगे । इरादिरित् । युनज्मि ।